समाचारं

प्रमुखस्य अर्धवार्षिकप्रतिवेदनस्य उत्तमाः परिणामाः सन्ति, बीमाक्षेत्रे च सामूहिकरूपेण उदयः जातः ।

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पिंग एन् इत्यस्य मूलकम्पन्योः कारणं शुद्धलाभः वर्षस्य प्रथमार्धे वर्षे वर्षे ६.८४% वर्धितः ।

कालस्य सायं चीनस्य पिंग एन् इत्यनेन स्वस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम्, यत्र मूलकम्पन्योः कारणं ७४.६१९ अरब युआन् शुद्धलाभः प्राप्तः, यत् वर्षे वर्षे ६.८४% वृद्धिः अभवत्, यत् २०२० तः समानकालस्य नूतनं उच्चतमम् अस्ति कम्पनी अन्तरिमलाभवितरणयोजना अपि घोषितवती यत् प्रतिशेयरं ०.९३ आरएमबी (कर सहित) नकदलाभांशं वितरितुं योजना अस्ति, यत् गतवर्षस्य समानं धनं भवति सप्तवर्षेभ्यः क्रमशः १० अरब आरएमबी इत्यस्मात् अधिकं अन्तरिमलाभांशं दत्तवान् ।

अर्द्धवार्षिकप्रतिवेदनानुसारं चीनस्य त्रयाणां मूलव्यापाराणां पिंग एन् इत्यस्य वृद्धिः निरन्तरं जातम् । जीवनस्य स्वास्थ्यबीमाव्यापारस्य नूतनव्यापारमूल्यं २२.३२ अरब युआन् यावत् अभवत्, एजेण्टचैनलस्य नूतनव्यापारमूल्ये १०.८% वृद्धिः, प्रतिव्यक्तिं नवीनव्यापारमूल्यं च ३६% वर्धितम्; वर्षे वर्षे । बीमानिधिनां निवेशप्रदर्शनं उत्तमं जातम्, यत् वार्षिकरूपेण व्यापकनिवेशदरं ४.२% प्रतिफलं प्राप्तवान् ।

अगस्तमासस्य २३ दिनाङ्के प्रारम्भिकव्यापारे चीनदेशस्य पिंग एन् ४.०५% वृद्धिः अभवत्, जूनमासात् आरभ्य तस्य शेयरमूल्यं नूतनं उच्चतमं स्तरं प्राप्तवान् । बीमाक्षेत्रे समग्रतया वृद्धिः अभवत्, न्यू चाइना इन्शुरेन्स्, चाइना पैसिफिक इन्शुरन्स, चाइना लाइफ् इत्यादीनां सर्वेषां वृद्धिः अभवत्, यत्र क्रमशः ३.३७%, ३.१२%, २.५५% च वृद्धिः अभवत्

जुलैमासे स्क्रैप् कार पुनःप्रयोगस्य मात्रा ९०% अधिकं वर्धिता

अगस्तमासस्य २२ दिनाङ्के वाणिज्यमन्त्रालयेन पत्रकारसम्मेलने उक्तं यत् "वाहनव्यापार-अनुदानस्य कार्यान्वयननियमानां" प्रासंगिकनीतयः मासत्रयाधिककालात् कार्यान्विताः सन्ति, तस्य परिणामाः क्रमेण विशेषतः विगतद्वयेषु उद्भूताः मासेषु अनुदान-अनुरोधानाम् संख्या द्रुतगत्या वर्धिता अस्ति । अगस्तमासस्य २२ दिनाङ्कपर्यन्तं वाणिज्यमन्त्रालयस्य वाहनव्यापार-सूचना-मञ्चे वाहन-स्क्रैपेज-नवीनीकरण-अनुदानार्थं ६८०,००० तः अधिकाः आवेदनाः प्राप्ताः, विगतमासे च प्रायः ३४०,००० नूतनाः अनुदान-अनुरोधाः दाखिलाः सन्ति वाहन-स्क्रैपेज-अद्यतननीत्या स्क्रैप्ड्-वाहन-पुनःप्रयोगस्य तीव्रवृद्धिः अभवत् । जनवरीतः जुलैमासपर्यन्तं राष्ट्रव्यापिरूपेण ३५०९ मिलियनं स्क्रैप्ड् वाहनानि पुनःप्रयुक्तानि, वर्षे वर्षे ३७.४% वृद्धिः, येषु मे, जून, जुलै च क्रमशः ५५.६%, ७२.९%, ९३.७% च वर्षे वर्षे वृद्धिः अभवत्

अद्यैव नीतेः प्रभावस्य अधिकविस्तारार्थं सर्वेषां पक्षानां आह्वानस्य प्रतिक्रियारूपेण च दलकेन्द्रीयसमित्या राज्यपरिषद् च उपभोक्तुः व्यापारस्य समर्थनार्थं अतिदीर्घकालीनविशेषसरकारीबन्धनात् धनं आवंटयितुं निर्णयं कृतवन्तौ वस्तुनि। एकं मानकानां उन्नयनम् । अनुदानस्य मानकानि स्क्रैप्ड् तथा अपडेट् कृतानां नवीन ऊर्जावाहनानां कृते १०,००० युआन्, स्क्रैप्ड् तथा अपडेट् कृतानां ईंधनवाहनानां कृते ७,००० युआन् इत्यस्मात् क्रमशः २०,००० युआन् तथा १५,००० युआन् यावत् वर्धिताः सन्ति द्वितीयं तु अतीतं पश्यन् । पात्रवाहनस्क्रैपेजनवीनीकरणसहायतायां सर्वे आवेदनाः नूतनसहायतामानकानां अनुसारं कार्यान्विताः भविष्यन्ति, ये अनुदानाः पूर्वमेव निर्गताः सन्ति, तेषां कृते अपि अन्तरं पूर्यते। तृतीयः प्रक्रियायाः अनुकूलनं भवति । अनुदान-अनुप्रयोग-समीक्षायाः निधि-वितरण-प्रक्रियायाः अनुकूलनार्थं प्रासंगिक-विभागैः सह कार्यं कुर्वन्तु, उपभोक्तृभ्यः यथाशीघ्रं अनुदानं प्राप्तुं च प्रयतन्ते

अनेकाः संस्थाः अवदन् यत् व्यापार-नीतेः नूतन-परिक्रमेण वाहन-विपण्यं वर्धयिष्यति इति अपेक्षा अस्ति, वर्षस्य उत्तरार्धे अपि वाहन-विक्रयः निरन्तरं वर्धते इति आशावादीः सन्ति दक्षिणपश्चिमप्रतिभूतिसंशोधनप्रतिवेदनस्य मतं यत् नूतनकारचक्रस्य उद्घाटनस्य सन्दर्भे अनुदानस्य पर्याप्तवृद्ध्या विपण्यमागधा अधिका सक्रियता भविष्यति तथा च वाहनबाजारे अनन्तरं विक्रयवृद्धेः लाभः भविष्यति इति अपेक्षा अस्ति। निवेशावसरस्य दृष्ट्या व्यापारनीतेः वृद्ध्या उद्योगे आनयमाणानां ऊर्ध्वगामिवावकाशानां विषये ध्यानं दातुं अनुशंसितम् अस्ति

ओरिएण्ट् सिक्योरिटीज रिसर्च रिपोर्ट् इत्यस्य मतं यत् निवेशरणनीतेः दृष्ट्या व्यापारनीतिः उद्योगस्य माङ्गल्याः क्रमिकसुधारं प्रवर्धयिष्यति इति अपेक्षा अस्ति यत् मध्यतः निम्नस्तरीययात्रीकारानाम् आग्रहः प्रथमा भविष्यति पुनः प्राप्तुं, तथा च भारी-वाहनानां माङ्गलिका अपि सुधरति इति अपेक्षा अस्ति उद्योगस्य माङ्गल्याः पुनर्प्राप्त्या उद्योगस्य लाभप्रदतायां सुधारः भविष्यति।

प्रारम्भिकव्यापारे वाहनक्षेत्रे अधिकं उछालः अभवत्

निर्यातस्य उल्लासः लाभवृद्धिं चालयति

२३ अगस्तदिनाङ्के प्रारम्भिकव्यापारे सायरसः ५% यावत् अधिकं वर्धितः, मध्याह्नसमये ३.३९% अधिकं बन्दः अभवत् २% तः अधिकः ।

प्रदर्शनस्य दृष्ट्या सामान्यतया वर्षस्य प्रथमार्धे वाहनस्य स्टॉक्स् वृद्धिं प्राप्तवन्तः सम्प्रति १६ सूचीबद्धकम्पनयः कार्यप्रदर्शनस्य पूर्वानुमानं वा अर्धवार्षिकप्रतिवेदनं वा घोषितवन्तः, येषु ७ शुद्धलाभं वर्धयिष्यन्ति, २ परिवर्तयिष्यन्ति, तथा च २ हानिम् न्यूनीकरिष्यति सुसमाचारस्य समग्रः अनुपातः ७०% समीपे अस्ति । अपेक्षितशुद्धलाभवृद्धियुक्तेषु स्टॉकेषु ग्रेट् वाल मोटर्स्, युटोङ्गबस्, झोङ्गटोङ्गबस् च सर्वाधिकं वृद्धिदराणि अपेक्षितानि सन्ति, ये सर्वे १००% अधिकाः सन्ति

पूर्वं वर्धितप्रदर्शनयुक्तानां वाहनसमूहानां घोषणायां उक्तं यत् चीनस्य वाहनविदेशप्रक्रियायाः समग्रप्रचारस्य लाभं प्राप्य कम्पनीयाः निर्यातविक्रये महती वृद्धिः अभवत्, तस्याः कार्यप्रदर्शने च सुधारः अभवत्

ग्रेट् वाल मोटर इत्यस्य मूलकम्पन्योः कारणं ६.५ अरबतः ७.३ अरबपर्यन्तं शुद्धलाभः प्राप्तुं शक्यते, यत् वर्षे वर्षे ३७७.४९% तः ४३६.२६% यावत् वृद्धिः अभवत् अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं कम्पनीयाः विदेशेषु वाहनानां विक्रयः महतीं वृद्धिं प्राप्तवान्, यत् वर्षे वर्षे ५८.८% वृद्धिः अभवत्

युटोङ्ग बसः मूलकम्पन्योः कारणं १.५५ अरबतः १.७९ अरब युआन् यावत् शुद्धलाभं प्राप्तुं शक्नोति, यत् वर्षे वर्षे २३०% तः २८०% यावत् वृद्धिः अस्ति कम्पनी अवदत् यत् विदेशेषु विपण्येषु चीनस्य यात्रीकार-उद्योगस्य निर्यातविक्रये वर्षे वर्षे वर्धमानस्य लाभं प्राप्य, कम्पनीयाः निर्यातविक्रये अपि महती वृद्धिः अभवत्, तस्मिन् एव काले, कम्पनीयाः निर्यातव्यापारे तस्य अनुपातः, विक्रयः अपि वर्धितः अस्ति संरचना सुधरति, तस्य कार्यप्रदर्शनयोगदानं च वर्धितम् ।

झोङ्गटोङ्ग बसस्य अर्धवार्षिकप्रतिवेदने ज्ञायते यत् वर्षस्य प्रथमार्धे कम्पनी १११ मिलियन युआन् शुद्धलाभं प्राप्तवती, यत् वर्षस्य प्रथमार्धे वर्षे वर्षे ११४.६४% वृद्धिः अभवत् ६ मीटर् अधिकदीर्घाः ५,७०३ बसयानानि, वर्षे वर्षे ७८.५५% वृद्धिः, मुख्यतया विदेशविपण्यैः, घरेलुसीटबसविपण्यैः च लाभं प्राप्नोति । विदेशेषु यात्रीकारबाजारस्य माङ्गलिका निरन्तरं पुनः पुनरुत्थानं भवति, कम्पनीयाः निर्यातव्यापारः निरन्तरं वर्धते, तस्याः कार्यप्रदर्शनयोगदानं च वर्धते

यात्रीकारसङ्घः अवदत् यत् अस्मिन् वर्षे समग्ररूपेण वाहननिर्यातः गतवर्षस्य दृढवृद्धिविशेषताः निरन्तरं भवन्ति। जुलैमासे सीमाशुल्कस्य आँकडानि दर्शयन्ति यत् वाहननिर्यातः ५५३,००० यूनिट्, वर्षे वर्षे २६% वृद्धिः, मासे मासे च १४% वृद्धिः अभवत्, निर्यातमूल्यं ९.९९ अरब अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे वृद्धिः अभवत् १४% इत्यस्य मासे मासे १४% वृद्धिः च । जनवरीतः जुलैमासपर्यन्तं कुलम् ३४८ मिलियनं वाहनानां निर्यातः अभवत्, यत् २५.५% वृद्धिः अभवत्, निर्यातमूल्यं च ६५.१ अब्ज अमेरिकीडॉलर्, १८% वृद्धिः अभवत्