समाचारं

रैङ्गलर-वाहनात् उत्तमं, मूल्यस्य च अर्धं एव, एतत् सर्वाधिकं लोकप्रियं घरेलु-अफ-रोड्-वाहनं भवितुम् अर्हति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अतीतसंस्कृतिं वैभवं च कथं प्रसारयितुं, नूतनयुगस्य अनुरूपं सशक्तीकरणं, कायाकल्पं च कथं करणीयम् इति समस्या अस्ति यस्याः विषये बहवः क्लासिक-माडल-कार-ब्राण्ड्-जनाः चिन्तयन्ति स्म |.

अस्माकं परितः वस्तुतः एतादृशाः बहवः उदाहरणानि सन्ति, यथा पूर्वः द्विद्वारः स्मार्टः, यः अधुना विद्युत्करणस्य तरङ्गं सवारः अस्ति, आधुनिकजनानाम् आवश्यकतां पूरयन् नगरीय-पिशाचस्य लक्षणं निर्वाहयति, सफलतया च परिवर्तनं कृतवान्

अथवा, MINI इव, विद्युत्करणम् अपि आलिंगयति, परन्तु MINI इत्यस्य अत्यन्तं आवश्यकं मौलिकं स्वादं निर्वाहयति, स्मार्टतः भिन्नं मार्गं च गृह्णाति ।

अवश्यं, एकं क्लासिकं मॉडलं नूतनब्राण्डे स्पिन कर्तुं अन्यः उपायः अस्ति यथा, जेट्टा प्रसिद्धात् मॉडलात् व्यापकव्याप्तियुक्ते नूतनस्वतन्त्रे ब्राण्डे परिणतः अस्ति।

स्पष्टतया BAIC 212 जेट्टा-मार्गेण सह अधिकं सहमतः अस्ति । BAIC इत्यस्य पुण्यप्रतिरूपत्वेन २१२ चीनीयानाम् आफ्-रोडर्-जनानाम् एकस्याः पीढीयाः युवानां स्मृतीनां च प्रतिनिधित्वं करोति । अद्यत्वे ६० वर्षीयः अयं मॉडलः नूतनब्राण्ड्रूपेण विकसितः अस्ति, प्रथमं मॉडल् - नूतनं २१२ इति च विमोचितवान् ।

नूतनकारस्य मार्गदर्शकमूल्यं १३९,९००-१७२,९०० युआन् अस्ति, तथा च सम्पूर्णे श्रृङ्खले कुलम् ३ विन्यासमाडलाः प्रक्षेपिताः सन्ति ।

एकदृष्ट्या भवन्तः सहजतया ज्ञातुं शक्नुवन्ति यत् एतत् २१२ अस्ति । यथा, प्रतिष्ठितं "एकं कमानं, द्वौ वृत्तौ, त्रीणि क्षैतिजानि चत्वारि लम्बवत्" डिजाइनतत्त्वानि, क्लैम-प्रकारस्य बोनेट्, विभक्त-हेडलाइट्स्, विमानविरोधी-प्रकाशाः, त्रि-खण्ड-जालम् इत्यादीनि क्लासिक-डिजाइनाः, परन्तु यदि भवान् सावधानीपूर्वकं ध्यानं ददाति , you will एतत् आविष्कृतम् यत् नूतनकारः शास्त्रीयतत्त्वानि धारयति तथा च आधुनिकसौन्दर्यशास्त्रं व्यावहारिककार्यं च एकीकृत्य।

बृहत्तमः परिवर्तनः नवनिर्मितस्य आन्तरिकस्य मध्ये अस्ति । पूर्णस्य LCD इन्स्ट्रुमेण्ट् पैनलस्य + प्लवमानस्य केन्द्रीयनियन्त्रणपर्दे डिजाइनः आधुनिककारानाम् सौन्दर्यशास्त्रेण सह सङ्गतं करोति ।

प्रशंसनीयं यत् नूतनं २१२ भौतिकबटनानाम् अत्यधिकसंख्यां धारयति भवेत् तत् वातानुकूलनसमायोजनं, चालनविधिविकल्पाः, खड्गपहाडवरोहणं, चालनविधिः, डिफरेन्शियललॉक इत्यादयः, ते सर्वे भौतिकबटनद्वारा संचालितुं शक्यन्ते, यत् अस्ति अन्धः यदा ऑफ-रोड् गच्छन् विशेषतः व्यावहारिकः।

टङ्क् ३०० इत्यस्य सफलतायाः आरम्भात् अन्तिमेषु वर्षेषु "वर्गपेटी एसयूवी" इत्यस्य बहूनां संख्यायां विपण्यां उद्भूताः । परन्तु अधिकांशस्य "कठोरशैल्याः एसयूवी" इत्यस्य विपरीतम् ये कट्टर-गोलेषु आच्छादिताः सन्ति तथा च वास्तवतः पारिवारिक-एसयूवी-वाहनानि सन्ति, नूतनं २१२ वास्तविकं कट्टर-एसयूवी अस्ति ।

सर्वप्रथमं, व्यावसायिक-अफ-रोड् WY-मञ्चस्य, लघु-सामग्री-प्रौद्योगिकी-WB-मञ्चस्य च आधारेण विकसितस्य नूतनस्य 212-इत्यस्य आधारः अ-असहन-शरीरस्य अस्ति, यत् वयं प्रायः गर्डर-शरीरं वदामः

अनेकेषां जनानां मनसि ये ऑफ-रोड्-क्रीडां न कुर्वन्ति, फ्रेम-शरीरं केवलं कठोर-कोर-ऑफ-रोड्-वाहनानां कृते दहलीजः, सोपानशिला च अस्ति । यत् यथार्थतया तस्य बलं प्रतिबिम्बयति तत् चेसिस् रूपं, विविधानि ऑफ-रोड् तालानि च ।

नवीन 212 इत्यस्मिन् अग्रे पृष्ठे च पञ्च-लिङ्क् अभिन्न-सेतु-निलम्बन-संरचना, अंशकालिक-चतुश्चक्र-ड्राइव-प्रणाली, अग्रे पृष्ठे च इलेक्ट्रॉनिकरूपेण नियन्त्रित-विभेदक-तालाः, विच्छेदनीयाः एण्टी-रोल्-बाराः च सन्ति तस्मिन् एव काले अस्य एतानि उन्मत्तविन्यासानि सन्ति, परन्तु शीर्षविन्यासः केवलं १७०,००० युआन् अस्ति भवद्भिः वर्तमानकाले विपण्यां एतादृशं ऑफ-रोड् मॉडल् न प्राप्नुयात् ।

अनुकूलितस्य चेसिस् डिजाइनस्य कारणात् नूतने २१२ इत्यस्मिन् लचीला निलम्बनयात्रा उत्तमः च ऑफ-रोड्-दत्तांशः अस्ति, यत्र न्यूनतमं भूमि-निष्कासनं २३५मि.मी., अनुदैर्ध्य-विच्छेद-कोणः २३.६°, समीप-कोणः ४०°, प्रस्थान-कोणः ३६° च अस्ति , तथा अधिकतमं ८५०मि.मी.

केवलं दत्तांशस्य किमपि अर्थः न दृश्यते? ततः तुलनायै भवतः JEEP Wrangler अन्वेषयामि 760mm गभीरता के wading क्षमता। द्वयोः कारयोः मूल्यानां तुलनां कृत्वा नूतनस्य २१२ इत्यस्य सुगन्धः अस्ति वा ?

नूतनस्य मञ्चस्य अर्थः अधिकानि संभावनानि सन्ति, यत् 212 क्लासिकस्य विपरीतम्, यत् त्रयः वर्षाणि यावत् टिङ्करं कुर्वन् अस्ति, नूतनं 212 भविष्ये हाइब्रिड् मॉडल्, त्रिद्वारयुक्तानि मॉडल्, पिकअप मॉडल् च प्रक्षेपयिष्यति, यस्य 212 क्लासिकस्य अपेक्षया अधिकाः सम्भावनाः सन्ति .

२१२ इति नाम, अफ-रोड्-दिग्गजानां कृते, चीनीय-अफ-रोड्-वृत्तस्य अन्तर्गतं कथा अस्ति । नूतनेन ब्राण्डेन सह एतां कथां कथं सम्यक् कथयितुं शक्यते तथा च चीनीय-अफ्-रोड्-जनानाम् नूतन-पीढीयाः मान्यतां प्राप्तुं उत्पाद-शक्तेः उपयोगः कथं करणीयः इति नूतन-२१२-प्रक्षेपणानन्तरं बृहत्तमं गृहकार्यम् अस्ति