समाचारं

कोरियादेशस्य बलात् मजदूराणां जीविताः जापानीकम्पनीविरुद्धं क्षतिपूर्तिप्रकरणस्य द्वितीयपक्षे विजयं प्राप्नुवन्ति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, सियोल, २२ अगस्त (रिपोर्टरः लियू जू) २२ तमे स्थानीयसमये दक्षिणकोरियादेशस्य सियोलमध्यजिल्लान्यायालयेन कोरियादेशस्य मजदूराणां जीवितानां जापानीकम्पनीनां विरुद्धं द्वयोः दावयोः विषये द्वितीयपदस्य निर्णयः जारीकृतः येषां कृते बलात् नियुक्ताः आसन् द्वितीयविश्वयुद्धस्य समये जापानं, उभयप्रकरणेषु प्रथमस्तरीयपरिणामान् पलटयन् , प्रतिवादी जापानीकम्पनी वादीं क्षतिपूर्तिं दातव्या इति निर्णयः।

योन्हाप् न्यूज एजेन्सी इत्यस्य अनुसारं झेङ्ग् नामकः कोरियादेशस्य मजदूरः जीविते सति अवदत् यत् १९४० तः १९४२ पर्यन्तं जापानदेशस्य इवाटे प्रान्ते लोहप्रगलनसंस्थाने बलात् कार्यं कर्तुं सः नियुक्तः इति तदनुसारं झेङ्गस्य विधवा २०१९ तमस्य वर्षस्य एप्रिलमासे जापानी-कम्पनी निप्पोन् स्टील् इत्यस्य विरुद्धं दाव-मुकदमाम् अङ्गीकृतवती । प्रथमन्यायालयेन वादीविरुद्धं निर्णयः कृतः यत् जीवितस्य क्षतिपूर्तिदावस्य प्रयोगस्य अधिकारः समाप्तः इति । द्वितीयपदस्य न्यायालयेन प्रथमपदस्य निर्णयं पलट्य प्रतिवादी जापानीकम्पनी वादीं क्षतिपूर्तिरूपेण १० कोटि वोन (प्रायः ५३२,००० युआन्) दातव्या इति निर्णयं कृतवान्

तस्मिन् एव दिने सियोल-मध्य-जिल्लान्यायालयेन निप्पोन्-स्टील्-विरुद्धं मिन-नामकस्य कोरिया-देशस्य श्रमिकस्य जीवितपरिवारेण दाखिलस्य अन्यस्य क्षतिपूर्ति-मुकदमस्य प्रथम-पदस्य निर्णयः अपि पलटितः, निप्पोन्-स्टील्-इत्यस्मै वादीं ८ कोटि-वॉन्-रूप्यकाणां क्षतिपूर्तिं कर्तुं आदेशः अपि दत्तः

१९१० तः १९४५ पर्यन्तं कोरियाद्वीपसमूहे जापानस्य औपनिवेशिकशासनकाले जापानदेशे बहुसंख्याकाः मजदूराः कूलीरूपेण कार्यं कर्तुं बाध्यन्ते स्म । दीर्घकालं यावत् दक्षिणकोरियादेशस्य आहताः श्रमिकाः तेषां जीविताः च जापानविरुद्धं बहुवारं मुकदमान् कृतवन्तः, परन्तु जापानीसर्वकारः तत्सम्बद्धाः च कम्पनयः सर्वदा क्षतिपूर्तिं कर्तुं न अस्वीकृतवन्तः यत् दावानां विषयः "कोरिया-जापानस्य" अन्तर्गतं "समाधानं" कृतः इति आधारेण दावा सम्झौता"।

२०१८ तमे वर्षे दक्षिणकोरियादेशस्य सर्वोच्चन्यायालयेन पूर्णन्यायालयस्य निर्णयः पारितः, यत्र स्पष्टीकृतं यत् १९६५ तमे वर्षे दक्षिणकोरिया-जापानयोः कूटनीतिकसम्बन्धस्य पुनर्स्थापनसमये हस्ताक्षरितः "कोरिया-जापान-दावा-सम्झौता" द्वितीयविश्वयुद्धकाले बलात् नियुक्तानां कोरिया-कर्मचारिणां व्यायामं कर्तुं न बाधते क्षतिपूर्तिं दातुं तेषां व्यक्तिगत अधिकारः।

तदनन्तरं बह्वीषु सम्बन्धितनिर्णयेषु द्वितीयपदस्य न्यायालयेन ज्ञातं यत् समयसीमायाः आरम्भसमयः २०१२ न भवेत्, अपितु २०१८ तमे वर्षे यदा दक्षिणकोरियादेशस्य सर्वोच्चन्यायालयेन en banc न्यायालयस्य निर्णयः पारितः अतः "सीमानां विधानम्" इति has expired" इति न स्थापितं, अतः प्रथमपदस्य न्यायं पलटितवान् । (उपरि)