समाचारं

“GM’s first autonomous driving stock”, इति नास्डैक IPO स्थगितम्

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्वस्य प्रथमः सामान्य-उद्देश्य-स्वायत्त-वाहन-वाहन-समूहः भवितुम् WeRide इत्यस्य योजना विलम्बिता अस्ति ।

अगस्तमासस्य २२ दिनाङ्के स्वायत्तवाहनकम्पनी WeRide इत्यनेन नूतनसमयसूचीं विना स्वस्य Nasdaq IPO स्थगितम् इति वार्ता आसीत् । अस्य प्रतिक्रियारूपेण WeRide इत्यनेन प्रातःकाले प्रतिक्रिया दत्ता यत् लेनदेनदस्तावेजानां अद्यतनीकरणाय अपेक्षितापेक्षया अधिकं समयः अभवत्, तथा च WeRide इत्यनेन व्यवहाराय आवश्यकानां विविधानां दस्तावेजानां सक्रियरूपेण प्रचारः कृतः

२०१७ तमे वर्षे स्थापिता WeRide इति प्रौद्योगिकीकम्पनी चीनदेशे, अमेरिकादेशे, सिङ्गापुरे च स्वायत्तवाहनचालनस्य अनुज्ञापत्रं धारयति, "चालकरहितवाहनचालनेन मानवयात्रायाः परिवर्तनं कर्तुं" प्रतिबद्धा अस्ति २०२४ तमे वर्षे जुलैमासे WeRide इत्यनेन U.S.Securities and Exchange Commission इत्यस्मै IPO आवेदनपत्रं प्रदत्तम्, Nasdaq इत्यत्र सूचीकरणस्य योजना च कृता ।

अयं ज्ञायते यत् WeRide Zhixing इत्यनेन संयुक्तराज्ये अस्मिन् IPO-काले ६.४५ मिलियनं अमेरिकन-निक्षेप-शेयराः (ADS) निर्गन्तुं शक्यन्ते । , यत् तस्य मूल्यं ५.०२ अब्ज डॉलरं यावत् आनयिष्यति ।

WeRide L2 तः L4 स्तरपर्यन्तं स्वायत्तं वाहनचालनउत्पादं सेवां च प्रदातुं केन्द्रीक्रियते, यत्र यात्रा, रसदः, पर्यावरणस्वच्छता च इत्यादयः बहुविधाः उद्योगाः समाविष्टाः सन्ति पूर्वं WeRide विश्वस्य "प्रथमसामान्यस्वायत्तचालकस्टॉक" इत्यस्य सशक्तः उम्मीदवारः इति गण्यते स्म

स्वस्य सूचीकरणप्रक्रियायाः पश्चात् पश्यन् चीनप्रतिभूतिनियामकआयोगस्य जालपुटेन गतवर्षस्य अगस्तमासे दर्शितं यत् चीनप्रतिभूतिनियामकआयोगेन WeRide इत्यस्य विदेशेषु सूचीकरणदाखिलसूचनायाः पुष्टिः कृता। WeRide Inc. इत्यस्य विदेशेषु निर्गमनस्य सूचीकरणस्य च दाखिलीकरणस्य सूचनायाः अनुसारं कम्पनी १५९ मिलियनतः अधिकं साधारणं भागं न निर्गन्तुं न्यूयॉर्क-स्टॉक-एक्सचेंज-अथवा Nasdaq इत्यत्र सूचीबद्धं कर्तुं योजनां कृतवती अस्ति

२७ जुलै दिनाङ्के स्थानीयसमये WeRide इत्यनेन आधिकारिकतया U.S.Securities and Exchange Commission (SEC) इत्यस्मै एकं prospectus प्रदत्तम्, यत्र American depositary shares (ADS) इत्यस्य रूपेण Nasdaq इत्यत्र सूचीकृतस्य योजना अस्ति, यस्य स्टॉक कोडः अस्थायीरूपेण "WRD" इति निर्दिष्टः अस्ति । .

परन्तु यदा एव मार्केट् WeRide इत्यस्य सफलतापूर्वकं Nasdaq इत्यत्र अवतरितुं अपेक्षते स्म तदा एव IPO स्थगितम् इति वार्ता आगता । अस्मिन् विषये कम्पनीयाः कथनमस्ति यत् लेनदेनदस्तावेजानां अद्यतनीकरणं जटिला सावधानीपूर्वकं च प्रक्रिया अस्ति, यया दस्तावेजानां सटीकता पूर्णता च सुनिश्चित्य अधिकसमयस्य आवश्यकता भवति। एतदपि WeRide अद्यापि सक्रियरूपेण विविधसज्जतां प्रवर्तयति तथा च प्रतीक्षायाः समयः अतीव दीर्घः भविष्यति इति अपेक्षा नास्ति।

ज्ञातव्यं यत् WeRide इत्यनेन अद्यापि लाभः न प्राप्तः । प्रॉस्पेक्टस् दर्शयति यत् २०२१ तः २०२३ पर्यन्तं WeRide इत्यस्य राजस्वं क्रमशः १३८ मिलियन युआन्, ५२८ मिलियन युआन्, ४०२ मिलियन युआन् च आसीत्; अस्मिन् वर्षे प्रथमार्धे तस्य राजस्वं १५ कोटि युआन् यावत् न्यूनीकृतम्, वर्षे वर्षे १७.८% न्यूनता अभवत्;

WeRide इत्यस्य राजस्वं उत्पादराजस्वात् सेवाराजस्वात् च आगच्छति पूर्वः L4 स्वायत्तवाहनानि तथा सम्बन्धितसंवेदकसंकुलं विक्रयति; २०२१ तः २०२३ पर्यन्तं WeRide इत्यस्य उत्पादस्य राजस्वं क्रमशः १०२ मिलियन युआन्, ३३८ मिलियन युआन्, ५४ मिलियन युआन् च भविष्यति;

स्थापनायाः अनन्तरं WeRide इत्यस्य वित्तपोषणस्य बहुविधाः दौराः प्राप्ताः, यत्र वित्तपोषणस्य राशिः अमेरिकी-डॉलर्-अर्ब-डॉलर्-अधिका अस्ति । निवेशकानां मध्ये बोस्च्, एन्विडिया, गुआङ्गझौ ऑटोमोबाइल ग्रुप्, युटोङ्ग् ग्रुप् इत्यादयः सन्ति ।कम्पनी पूंजीद्वारा अनुकूला अस्ति तथा च तस्याः मूल्याङ्कनं अपि वर्धितम् अस्ति

ज्ञातव्यं यत् WeRide एकमात्रं स्वायत्तवाहनकम्पनी नास्ति यत् निकटभविष्यत्काले अमेरिकादेशे सार्वजनिकरूपेण गन्तुं योजनां करोति। अस्मिन् वर्षे आरम्भात् स्वायत्तवाहनचालन-उद्योगेन सूचीकरणस्य तरङ्गः आरब्धः, अनेके सम्बद्धाः कम्पनयः सूचीकरणप्रक्रियाम् आरब्धवन्तः, हाङ्गकाङ्ग-अमेरिका-देशस्य च शेयर-बजारेषु वित्तपोषणं प्राप्तवन्तः अस्याः प्रवृत्तेः पृष्ठतः उद्यमानाम् एव वित्तपोषणस्य आवश्यकताः अपि च निवेशकानां निवृत्त्यर्थं यथार्थदबावः अपि अस्ति ।

गतवर्षस्य डिसेम्बरमासे झिक्सिङ्ग् ऑटोमोटिव् टेक्नोलॉजी सार्वजनिकरूपेण अभवत्, “हाङ्गकाङ्गस्य प्रथमः स्वायत्तः वाहनचालनसमूहः” अभवत् । अस्मिन् वर्षे जूनमासे मोमेण्टा विदेशेषु सूचीकरणदाखिलप्रक्रियाम् उत्तीर्णं कृत्वा निर्धारितवान् यत् सः नास्डैक अथवा न्यूयॉर्क स्टॉक एक्स्चेन्ज इत्यत्र सूचीकृत्य ६३.३५२९ मिलियनतः अधिकं साधारणं भागं न निर्गन्तुं योजनां करोति। अस्मिन् वर्षे जुलैमासे रुकी ट्रैवल् इति संस्था हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये सफलतया सूचीकृतवती ।

अस्मिन् वर्षे अगस्तमासस्य ८ दिनाङ्के ब्लैक सेसम इन्टेलिजेन्स् इति संस्था हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य मुख्यमण्डले सूचीकृतवती । परदिने चीनप्रतिभूतिनियामकआयोगेन होराइजनरोबोटिक्सस्य विदेशेषु निर्गमनस्य सूचीकरणस्य च सूचनायाः घोषणा कृता कम्पनी विदेशेषु सूचीकृतसाधारणशेयरं १.१५ अरबं अधिकं न निर्गन्तुं हाङ्गकाङ्ग-स्टॉक-एक्सचेंजे सूचीकृत्य च योजनां करोति इदमपि ज्ञायते यत् Pony.ai अस्मिन् वर्षे सितम्बरमासे एव संयुक्तराज्ये IPO प्रारम्भं कर्तुं शक्नोति, तथा च पूर्वमेव स्पष्ट IPO निवेशस्य अभिप्राययुक्ताः संस्थागतनिवेशकाः प्राप्ताः।

उद्योगस्य अन्तःस्थैः सूचितं यत् स्वायत्तवाहनचालन-उद्योगस्य तीव्रविकासेन पूंजीगतं बहु ध्यानं आकृष्टम् अस्ति । परन्तु यथा यथा विपण्यप्रतिस्पर्धा तीव्रा भवति तथा प्रौद्योगिकी पुनरावृत्तिः उन्नयनं च निरन्तरं करोति तथा तथा स्वायत्तवाहनकम्पनयः अपि महतीनां आव्हानानां सामनां कुर्वन्ति । प्रौद्योगिकी-सफलतां व्यावसायिकीकरणं च कथं प्राप्तुं शक्यते इति सर्वेषां स्वायत्त-वाहन-कम्पनीनां सम्मुखे कठिन-समस्या अभवत् ।

अस्याः पृष्ठभूमितः स्वायत्तवाहनकम्पनीनां कृते विदेशेषु सूचीकरणेषु ध्यानं दत्तुं प्रवृत्तिः अभवत् । सार्वजनिकरूपेण गत्वा एताः कम्पनयः अधिकं वित्तीयसमर्थनं प्राप्तुं शक्नुवन्ति तथा च प्रौद्योगिकीनवाचारं उत्पादसंशोधनविकासं च त्वरितुं शक्नुवन्ति। तस्मिन् एव काले सूचीकरणं कम्पनीयाः ब्राण्ड्-जागरूकतां, मार्केट-प्रतिस्पर्धां च वर्धयितुं अपि सहायकं भविष्यति, येन भविष्यस्य विकासाय ठोसः आधारः स्थापितः भविष्यति ।