समाचारं

TrendForce: 2024 तमस्य वर्षस्य द्वितीयत्रिमासे वैश्विकनवीन ऊर्जावाहनस्य विक्रयः 3.769 मिलियनं यूनिट् अस्ति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकं: TrendForce: अस्मिन् वर्षे Q2 मध्ये वैश्विकनवीन ऊर्जावाहनविक्रयः 3.769 मिलियन यूनिट् आसीत्, यत् वर्षे वर्षे 24.2% वृद्धिः BYD शुद्धविद्युत्/प्लग-इन् संकरक्षेत्रे द्वितीयस्थानं प्राप्तवान्

आईटी हाउस् इत्यनेन अगस्तमासस्य २२ दिनाङ्के ज्ञापितं यत् मार्केट रिसर्च फर्म ट्रेण्ड्फोर्स् इत्यनेन अद्य एकं शोधप्रतिवेदनं प्रकाशितम् यत् २०२४ तमस्य वर्षस्य रीचिंग् इत्यस्य द्वितीयत्रिमासे नूतनानां ऊर्जावाहनानां (शुद्धविद्युत्वाहनानां, प्लग-इन् हाइब्रिड् विद्युत्वाहनानां, हाइड्रोजन-इन्धन-सेल्-वाहनानां च सहितम्) वैश्विकविक्रयः ३.७६९ मिलियन वाहनानि, पूर्वत्रिमासे तुलने प्रायः ३०% वृद्धिः, वर्षे वर्षे २४.२% वृद्धिः च ।

यद्यपि शुद्धविद्युत्वाहनानां बृहत्तमः विपण्यभागः अद्यापि टेस्ला-संस्थायाः अस्ति तथापि गतवर्षस्य तुलने तस्य विक्रयः न्यूनः अभवत् । शुद्धविद्युत्वाहनविपण्ये BYD इत्यस्य विक्रयः ठोसः अभवत्, प्लग-इन्-संकरविद्युत्वाहनानां विपण्यभागः द्वितीयत्रिमासे ३६% अतिक्रान्तः

▲प्रतिबिम्ब स्रोत TrendForce

प्रत्येकस्य वाहनवर्गस्य (शुद्धविद्युत्वाहनानि, प्लग-इन् संकरवाहनानि) विपण्यस्थितयः निम्नलिखितरूपेण सन्ति ।

२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वैश्विकशुद्धविद्युत्वाहनस्य (BEV) विक्रयः २३२८ मिलियनं यूनिट् अभवत्, यत् वर्षे वर्षे ८% वृद्धिः अभवत् ।

बृहत्तमं विपण्यभागं धारयन्त्याः टेस्ला-कम्पन्योः विक्रयः गतवर्षस्य समानकालस्य तुलने ४.७% न्यूनः अभवत् ।

BYD (Denza इत्येतत् विहाय) द्वितीयस्थानं प्राप्तवान्, यत्र गतवर्षस्य समानकालस्य तुलने BEV विक्रयः प्रायः २०% वर्धितः । तदतिरिक्तं BYD इत्यस्य विदेशेषु विक्रयः प्रबलः अभवत्, द्वितीयत्रिमासे शुद्धविद्युत्वाहनसहिताः एकलक्षाधिकं नवीन ऊर्जावाहनानां निर्यातः अभवत्

अस्मिन् त्रैमासिके तृतीयतः पञ्चमपर्यन्तं स्थानं प्राप्तवन्तः ब्राण्ड् क्रमशः फोक्सवैगन, एसएआईसी-जीएम-वुलिंग्, बीएमडब्ल्यू च आसन् एतेषां ब्राण्ड्-समूहानां विपण्यभागेषु बहु अन्तरं नासीत् ।

एनआईओ इत्यस्य विक्रयः अस्मिन् त्रैमासिके गतवर्षस्य समानकालस्य तुलने १४४% वर्धितः, सप्तमस्थानं प्राप्तवान् ।

जीली होल्डिङ्ग् ग्रुप् इत्यस्य अधीनं जिक्रिप्टन् ब्राण्ड् नवमस्थानं प्राप्तवान्, यत्र मुख्यतया जिक्रिप्टन् ००१ मॉडल् इत्यस्मात् विक्रयः अभवत् ।

२०२४ तमे वर्षे द्वितीयत्रिमासे वैश्विकप्लग-इन्-संकर-विद्युत्-वाहनस्य (PHEV) विक्रयः १४.३९ मिलियन-यूनिट्-पर्यन्तं प्राप्तवान्, यत् वर्षे वर्षे ६४.२% वृद्धिः अभवत्

बी.वाई.डी.

वोल्वो कार्स्, मर्सिडीज-बेन्ज् च पञ्चमं षष्ठं च स्थानं प्राप्तवन्तौ, द्वितीयत्रिमासे बीएमडब्ल्यू इत्यस्य PHEV विक्रयः गतवर्षस्य समानकालस्य अपेक्षया अपरिवर्तितः आसीत्, अष्टमस्थानं प्राप्तवान्

यद्यपि दशमस्थाने स्थितस्य जीपस्य विक्रयणं श्रेणी च न्यूनीकृतम् अस्ति तथापि अद्यापि अमेरिकादेशे सर्वाधिकं विक्रयणं PHEV ब्राण्ड् अस्ति । सम्प्रति अमेरिकादेशे केवलं सप्त PHEV मॉडल् संघीयसहायतां प्राप्तवन्तः, येषु द्वौ जीप् इत्यनेन निर्मितौ स्तः ।