समाचारं

अन्तर्जालमाध्यमेन ज्ञातं यत् जियुए आटोमोबाइलस्य जनसम्पर्कप्रमुखेन शाओमी इत्यस्य आलोचना कृता यत् सः हानिरूपेण कारविक्रयणं करोति, तत्र सम्बद्धः व्यक्तिः जू जिये इत्यनेन प्रतिक्रिया दत्ता

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २२ अगस्तदिनाङ्के ज्ञातं यत् अद्य प्रातः "जियुए जनसम्पर्कनिदेशकः जू जिये इत्यनेन शाओमी इत्यस्य हानिरूपेण कारविक्रयणस्य आलोचना कृता" इति वार्ता नेटिजनानाम् ध्यानं आकर्षितवती प्रासंगिकस्क्रीनशॉट् इत्यनेन ज्ञातं यत् जू जिये, जियुए ऑटोमोबाइल इत्यस्य प्रमुखः इति शङ्कितः जनसंपर्कः, तस्य मित्रमण्डले पोस्ट् कृतवान् यत् , हानिरूपेण कारविक्रयणं डम्पिंग् अस्ति, एतस्य च भृशं आलोचनां कृतवान्।

मीडिया "रेड स्टार कैपिटल ब्यूरो" इत्यनेन जू जिये इत्यनेन अस्मिन् विषये पुष्टिः याचिता अन्यः पक्षः अवदत् यत् "मित्रमण्डलं मुख्यतया मित्राणां कृते अस्ति यत् ते केचन व्यक्तिगताः मताः प्रकटयितुं शक्नुवन्ति। एतत् केवलं मित्रमण्डले एव अस्ति। एतत् न भविष्यति confirmed or falsified specifically." उपर्युक्तघटनायाः विषये। , Xiaomi इत्यनेन उक्तं यत् "अद्यापि प्रतिक्रिया नास्ति।"

IT House संक्षिप्तं सारांशं संलग्नं करोति:

Xiaomi Group इत्यनेन गतरात्रौ 2024 Q2 इत्यस्य नवीनतमं परिणामं घोषितम्। Xiaomi SU7 इत्यनेन द्वितीयत्रिमासे कुलम् २७,३०७ यूनिट्-रूप्यकाणि प्रदत्तानि, यत्र कार-विक्रय-आयः ६.४ अरब-युआन्-पर्यन्तं, सकललाभ-मार्जिनः १५.४% च अभवत् Xiaomi इत्यस्य स्मार्ट इलेक्ट्रिक वाहनस्य द्वितीयत्रिमासे १.८ अरब युआन् इत्यस्य शुद्धहानिः अभवत् तथापि अद्यापि तस्मिन् निवेशं कुर्वन् अस्ति । अस्य बहिर्क्षेपस्य आधारेण शाओमी ऑटो इत्यस्य सायकलहानिः ६०,००० युआन् अतिक्रान्तवती ।

अद्य प्रातःकाले Xiaomi Auto इत्यस्य हानिविषयः अपि Weibo इत्यस्य उष्णसन्धानेषु आविर्भूतः ।

Xiaomi संस्थापकः, अध्यक्षः, मुख्यकार्यकारी च Lei Jun Weibo इत्यत्र प्रतिक्रियाम् अददात् यत् "कारनिर्माणं कठिनं भवति, परन्तु सफलता मस्तं भवितुमर्हति! Xiaomi काराः अद्यापि निवेशकाले एव सन्ति, आशासे सर्वे अवगच्छन्ति।

पश्चात् केचन माध्यमाः चित्राणि प्रकाशितवन्तः यत् जियुए ऑटो इत्यस्य जनसम्पर्कप्रमुखः जू जिये इत्यनेन स्वमित्रमण्डले शाओमी, लेई जुन् च हानिरूपेण कारविक्रयणस्य कारणेन विस्फोटः कृतः स्क्रीनशॉट् मध्ये दृश्यते यत् जू जिये इत्यस्य मतं यत् हानिरूपेण कारविक्रयणं डम्पिंग् इति, तस्य भयंकररूपेण आलोचनां च कृतवान् ।