समाचारं

कृष्णमिथ्या वामभागे गच्छति, सम्पत्तिविपण्यं दक्षिणतः गच्छति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखक |

लेख स्रोत |

"Black Myth: Wukong" इत्येतत् एतावत् लोकप्रियं यत् अधिकांशजनानां अन्तर्जालस्य सम्पर्कः विच्छिन्नः अस्ति;
सम्पत्तिविपण्यं संकुचितं जातम्, यथा वर्षत्रयपूर्वं उल्लासः कदापि न अभवत् ।
वामे कृष्णमिथ्या
एतयोः दिवसयोः सर्वाधिकं हिट् "Black Myth:" इति वक्तुं नावश्यकता वर्तते।"वुकोङ्ग" अन्यः कोऽपि नास्ति "वुकोङ्ग" इति "विकलाङ्गाः" अपि ये क्रीडां न कुर्वन्ति ते अस्य अत्यन्तं लोकप्रियस्य क्रीडायाः अनुसरणं कुर्वन्ति ।
प्रथमाङ्कस्य उष्णसन्धानपदः, अनेकानां कम्पनीनां कृते क्रीडायाः अनुभवाय सामूहिकः अवकाशः भवति, आधिकारिकमाध्यमसाक्षात्कारः, एकस्मिन् दिने विक्रये ४० कोटिरूप्यकाणि अर्जयितुं सुलभं, सुप्रसिद्धैः पेयैः सह सह-ब्राण्डेड् परिधीयपदार्थाः, प्रमुखेषु लाइव-प्रसारणेषु तत्क्षणं विक्रयणं च भवति मञ्चाः, द्रुतगतिः ऑनलाइन-अनुभवः, द्रुत-डाउनलोड् च Steam...लेबल आशीर्वादस्य श्रृङ्खला, अद्यत्वे च लोकप्रियता वर्धमाना अस्ति ।
भवन्तः जानन्ति, वर्षत्रयपूर्वम् अस्मिन् समये, क्रीडा-उद्योगेन "कठोरतमः" नियामक-क्रमः आरब्धः अधुना एकः क्रीडा-IP यः पटलस्य उपरि आधिपत्यं करोति, सः पुनः जन्म प्राप्नोत्, तस्य प्रभावः च न्यूनीकर्तुं न शक्यते
किमर्थम् अयं क्रीडा एतावत् लोकप्रियः अस्ति ?
केचन जनाः वदन्ति यत् चीनदेशे एतत् प्रथमं सत्यं एएए कृतिः अस्ति तथा च चीनीयक्रीडायाः इतिहासे एषा माइलस्टोन् अस्ति सरलीकृत चीनी।विदेशसंस्कृतेः स्पर्धा केचन जनाः वदन्ति यत् एतत् कारणं यत् ते बाल्यकालात् एव "पश्चिमयात्रा" इत्यनेन प्रभाविताः सन्ति।
एतेषु व्याख्यानेषु किमपि दोषः नास्ति;परन्तु यदि वयं इतिहासस्य चक्रस्य अधः तिष्ठामः तर्हि सर्वेषां सामाजिकघटनानां सारः आर्थिकघटना एव, सर्वेषां सामाजिकघटनानां व्यवहारानां च पृष्ठतः आर्थिकपरिवर्तनानि प्रतिबिम्बितानि सन्ति।
यथा, १९८० तमे दशके जापानस्य बबल-अर्थव्यवस्था अभूतपूर्वसमृद्धिं प्राप्य दृश्य-रॉक्-एण्ड्-रोल्-इत्यस्य जन्मं दत्तवती, यत् पश्चात् अस्माकं शमुट्-प्रवृत्तिः, "बरीड् लव्-परिवारः" अ-मुख्यधारा-संस्कृतिः च अभवत्
यथा, जापानस्य आर्थिकमन्दतायाः अनन्तरं "UNIQLO संस्कृतिः" उद्भूतः, ओटाकु संस्कृतिः च लोकप्रियः अभवत् ।
अन्यत् उदाहरणं यत् जापानदेशस्य मन्दतायाः अनन्तरं बहिः अवकाशः, बहिः क्रीडाः च उद्भूताः, एनिमेशन, गेमिङ्ग्, मनोरञ्जन-उद्योगाः अपि नूतनवसन्तस्य आरम्भं कृतवन्तः
एतत् सर्वं आर्थिकविकासस्य परिणामः एव ।
अतः "ब्लैक मिथक: वुकोङ्ग" इत्यस्य लोकप्रियता अपि अस्मात् अन्तर्निहिततर्कात् अविभाज्यम् अस्ति विक्रयस्य पृष्ठतः अर्थव्यवस्थायाः अपि दर्पणम् अस्ति।
एकः स्वतन्त्रः त्रिगुणः-ए क्रीडा इति नाम्ना "ब्लैक मिथक: वूकोङ्ग" पूर्ववर्ती ऑनलाइन-क्रीडाभ्यः भिन्नः अस्ति यस्य कृते निरन्तरं पुनः चार्जस्य आवश्यकता भवति ।
क्रीडां क्रीडितुं प्रीयमाणानां क्रीडकानां मते पूर्ववर्षेषु क्रीडायाः कृते विमोचितानाम् क्रीडाणां मूल्यं चीनदेशे ४०० तः ५०० युआन् यावत् अधिकं भवति Black Myth Wukong इत्यस्य मूल्यं चीनदेशे २६८ अस्ति, यत् उचितं मूल्यम् अस्ति
अन्येषु शब्देषु अस्माकं उपभोगप्रवृत्तयः अपि एकं मोक्षबिन्दुं प्राप्तवन्तः।
किमर्थं मोक्षबिन्दुः ?

यतः यदा आयस्य अपेक्षाः अनिश्चिताः भवन्ति तदा अल्पलाभस्य आध्यात्मिकसुखः जनान् उपभोगस्य उपक्रमं कर्तुं प्रेरयितुं शक्नोति, अतः प्रतिष्ठितस्य उपभोगस्य घटनायाः जन्म भवति

सम्पत्तिविपण्यं दक्षिणदिशि गच्छति
कालः (२० अगस्त) यावत् ब्लैक मिथ् वुकोङ्ग् इत्यस्य कुलविक्रयः १.५ बिलियन युआन् अतिक्रान्तवान्, २० लक्षाधिकाः जनाः च ऑनलाइन सन्ति एकः क्रीडा यस्य मूल्यं २००० युआन् इत्यस्मात् न्यूनं भवति।यदि वयं सम्पत्तिविपण्यं पश्यामः तर्हि अहं न जानामि यत् कति नूतनाः गृहविपणनदलाः ईर्ष्याम् अनुभविष्यन्ति।
यतः यदा सम्पत्तिविपण्यं ब्रेकं मारितवान् तदा विक्रयप्रदर्शनं प्रमुखानां स्थावरजङ्गमकम्पनीनां कृते अवाच्यवेदना अभवत् ।
अस्य मासस्य अन्ते घरेलु-अचल-सम्पत्-कम्पनीनां वार्षिक-प्रतिवेदन-मासः भवति, अस्मिन् वर्षे प्रथमार्धे प्रत्येकस्य स्थावरजङ्गम-कम्पन्योः विक्रय-प्रदर्शनं भवान् द्रष्टुं शक्नोति
यथा पोली डेवलपमेण्ट् इत्यनेन स्वस्य परिणामाः घोषिताः ।
नवीनतम अर्धवार्षिकप्रतिवेदनानुसारं पोली डेवलपमेण्ट् इत्यनेन वर्षस्य प्रथमार्धे १७३.३३६ अरब युआन् इत्यस्य अनुबन्धराशिः प्राप्ता, यत् वर्षे वर्षे २६.८१% न्यूनता अभवत्, इक्विटी विक्रयस्य राशिः प्रायः १३३ अरब युआन् इति न्यूनता अभवत् of 17% from the same period last year; .
भवत् जानसि,चीनसूचकाङ्कसंशोधनसंस्थायाः आँकडानुसारम्वर्षस्य प्रथमार्धे विक्रयमात्रायाः विक्रयक्षेत्रस्य च दृष्ट्या चीनीय-अचल-सम्पत्-कम्पनीषु पोली-विकासः प्रथमस्थानं प्राप्तवान् ।परन्तु विक्रये वर्षे वर्षे प्रायः २६.७५% न्यूनता अभवत्, विक्रयक्षेत्रे च वर्षे वर्षे प्रायः ३३.०३% न्यूनता अभवत् ।
एतेन एकां समस्या द्योत्यते, .यद्यपि स्थावरजङ्गमकम्पनीनां विशालबहुमतस्य विक्रयः उत्तमः दृश्यते तथापि वस्तुतः "मूल्य-मात्रा"-पद्धत्या ते प्राप्तुं शक्यन्ते ।
एतादृशाः परिणामाः सम्पत्तिविपण्यस्य अन्येषु दत्तांशेषु अपि प्रतिबिम्बितुं शक्यन्ते ।
यथा, प्रतिमासं सांख्यिकी ब्यूरो द्वारा विमोचितं स्थावरजङ्गमस्य आँकडा।
जुलाई-मासस्य अचल-सम्पत्-सम्बद्ध-आँकडानां अनुसारं सांख्यिकी-ब्यूरो-द्वारा अगस्त-मासस्य १५ - १५ दिनाङ्केषु प्रकाशितम् ।
७० बृहत्-मध्यम-आकारस्य नगरेषु २ नगरेषु वर्षे वर्षे नूतनानां गृहमूल्यानां वृद्धिः अभवत्, ६८ नगरेषु च न्यूनता अभवत्, मासे मासे न्यूनता अभवत्, २ नगरेषु अपरिवर्तनं जातम्, २ नगरेषु च वृद्धिः अभवत् तेषु प्रथमस्तरीयनगरेषु नवनिर्मितानां वाणिज्यिकगृहाणां विक्रयमूल्यं वर्षे वर्षे ४.२% न्यूनीकृतम्, पूर्वमासात् ०.५ प्रतिशताङ्कैः न्यूनता च विस्तारिता
एतेन ज्ञायते यत् न केवलं स्थावरजङ्गमकम्पनीनां विक्रयः न्यूनः अभवत्, अपितु नूतनगृहाणां विक्रयमूल्यानि अपि न्यूनीकृतानि।
विशेषतः प्रथमस्तरीयनगरेषु परियोजनानां कृते मूल्यसमायोजनं बहुजनाः यत् चिन्तयन्ति तस्मात् बहु अधिकं लचीलं भवितुम् अर्हति ।
अत्यन्तं स्पष्टतया, शेन्झेन्-नगरस्य किन्चेङ्ग-दायु-भवनं अद्यैव उष्ण-अन्वेषणेषु दृश्यते स्म “५०% छूटः” इति मूल्यं प्रारम्भिक-स्वामिषु असन्तुष्टिं जनयति स्म, अन्ततः विक्रयणं स्थगितम्
नूतनगृहेषु, तथैव सेकेण्डहैण्ड् गृहेषु च एतादृशी स्थितिः अस्ति ।
जुलैमासे सांख्यिकी ब्यूरो इत्यस्य आँकडानुसारं ७० बृहत्-मध्यम-आकारस्य नगरेषु सेकेण्ड-हैण्ड्-आकारस्य मूल्येषु वर्षे वर्षे न्यूनता अभवत्, २ नगरेषु मासे एव न्यूनता अभवत्, १ नगरेषु अपि वृद्धिः अभवत् तेषु प्रथमस्तरीयनगरेषु द्वितीयहस्तगृहस्य विक्रयमूल्यं वर्षे वर्षे ८.८% न्यूनीकृतम्, पूर्वमासात् ०.२ प्रतिशताङ्केन न्यूनता च अभवत्
द्वितीयहस्तगृहविपण्यस्य वर्तमानमूल्यं शिखरमूल्यात् दूरम् इति सिद्धयितुं पर्याप्तम्।
अतः सम्पत्तिविपण्ये परिवर्तनस्य एषः दौरः केवलं प्रादेशिकः एव नास्ति, अपितु तथाकथितः परिभ्रमणः अपि राष्ट्रव्यापी अस्ति ।
यदि भवान् "Macroeconomics" इत्यस्य विषये किमपि जानाति तर्हि भवान् ज्ञास्यति——
अर्थव्यवस्था विशालं परिचालनयन्त्रम् अस्ति यदि आवासमूल्यानि न वर्धन्ते तर्हि वस्तुमूल्यानि, किरायानि, परिवहनव्ययः इत्यादीनां साधारणसार्वजनिकवस्तूनाम् वृद्धिः भविष्यति।
अन्येषु अपि सांख्यिकीषु अपि एतत् प्रतिबिम्बितम् अस्ति ।
चतुर्वर्षपूर्वस्य समानकालस्य तुलने शाकस्य औसत थोकमूल्ये गतवर्षस्य समानकालस्य तुलने शूकरमांसस्य थोकमूल्ये अपि वृद्धिः अभवत् ।
वाणिज्यमन्त्रालयस्य आँकडानुसारं चतुर्वर्षपूर्वस्य तुलने ३० प्रकारस्य शाकानां औसतथोकमूल्यं ४.५६ युआन्/किलोग्रामतः ५.६८ युआन्/किलोग्रामपर्यन्तं वर्धितम्, यदा तु शूकरमांसस्य औसतथोकमूल्यं मूल ४८.०९ तः न्यूनीकृतम् अस्ति युआन्/किलोग्रामं यावत् २६.८ युआन्/किलोग्रामं यावत्, परन्तु गतवर्षस्य समानकालस्य तुलने शूकरमांसस्य औसतं थोकमूल्यं ४.२४ युआन्/किलोग्रामं वर्धितम् ।
अहं मन्ये सर्वे शारीरिकरूपेण तस्य विषये अवगताः सन्ति।
यद्यपि केचन माध्यमाः व्याख्यातवन्तः यत् शाकस्य उत्पादनं, बीजानां, उर्वरकानाम्, कीटनाशकानां इत्यादीनां कृषिनिवेशानां मूल्यवृद्धिः, रसदस्य, परिवहनस्य, भण्डारणस्य च व्ययः वर्धमानः, तथैव विपण्यमागधायां परिवर्तनं च प्रभावितं कृतवान् तथा कृषिनीतयः विपण्यनियन्त्रणपरिपाटाः च मूल्यवृद्धिः।
तथापि अहं मन्ये यत् अत्यन्तं मौलिककारणं बहु व्याख्यानस्य आवश्यकता नास्ति, सर्वे च तत् अवगन्तुं शक्नुवन्ति ।
अतः भवता गृहं क्रीतं वा न वा इति न कृत्वा ब्रेकं मारयित्वा स्थावरजङ्गमविपण्यस्य परिणामः बहुजनानाम् स्वीकारः कठिनः भविष्यति
लेखकस्य मताः गेलोन्घुई इत्यस्य स्थितिं न प्रतिनिधियन्ति