समाचारं

जुलैमासे बी-वर्गस्य काराः : पस्साट् अग्रणीः अस्ति, बीबीए-मूल्यानि पुनः पतन्ति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे आरम्भात् पस्साट्-संस्था षड्वारं मासिकविक्रय-मुकुटं प्राप्तवान् अस्ति, अस्य कारणात् अस्मिन् वर्षे प्रथमसप्तमासेषु तस्य सञ्चितविक्रयः १२६,२५९ यूनिट्-पर्यन्तं जातः, यत्... मार्केट् सेगमेण्ट् 100,000 यूनिट् अधिकं भवति। मगोटन, अपि "जर्मन-युगलम्" अस्ति, यद्यपि तस्य गतिः मन्दतां प्राप्तवती, तथापि अद्यापि १०,००० तः अधिकानां यूनिट्-विक्रयलाभेन जापानी-जनानाम् अतिक्रमणं करोति ।
उच्चस्तरीयसंयुक्तोद्यमस्य बी-वर्गस्य कारानाम् विपण्यप्रतिमानं स्थिरं वर्तते । अस्मिन् वर्षे प्रथमसप्तमासेषु सञ्चितविक्रयात् न्याय्यं चेत्, मर्सिडीज-बेन्ज-सी-वर्गः अद्यापि अग्रतां धारयति, एकलक्ष-यूनिट्-तः केवलं एकं पदं दूरम् BMW 3 Series इत्यस्य अपि उत्तमं विपण्यप्रदर्शनं वर्तते, अस्मिन् वर्षे तस्य सञ्चितविक्रयः मूलतः गतवर्षस्य समानकालस्य समानः एव अस्ति । टर्मिनल् मार्केट् इत्यत्र बीबीए इत्यनेन ३,००० युआन् तः २०,००० युआन् पर्यन्तं केचन छूटाः पुनः प्राप्ताः । तेषु बीएमडब्ल्यू ३ श्रृङ्खला सर्वाधिकं स्पष्टा अस्ति, यत्र टर्मिनल्-छूटमूल्यं प्रायः २०,००० युआन्-रूप्यकेन पुनः समायोजितम् अस्ति ।
यात्रीकारसङ्घेन प्रकाशितानां आँकडानां अनुसारं जुलैमासे संयुक्त उद्यमब्राण्ड्कारानाम् विक्रयमात्रा ६५४,२९२ यूनिट्, वर्षे वर्षे २१.०९% न्यूनता, मासे मासे १०.१५% न्यूनता, विपण्यं च आसीत् भागः ३७.९३% यावत् पतितः ।
संयुक्तोद्यमब्राण्ड्-समूहस्य समग्र-क्षयस्य पृष्ठभूमितः मुख्यधारा-बी-वर्गस्य संयुक्त-उद्यम-ब्राण्ड्-उच्च-स्तरीय-ब्राण्ड्-माडलयोः विक्रयः अपि वर्षे वर्षे "द्विगुण-क्षयम्" दर्शितवान्
जुलैमासे १३ मुख्यधारायां ब्राण्ड्-माडलानाम् विक्रयः वर्षे वर्षे १४% न्यूनः अभवत् जनवरीतः जुलैपर्यन्तं सञ्चितविक्रयः वर्षे वर्षे ८% न्यूनः अभवत् ।
सन्दर्भरूपेण जुलैमासे बी-वर्गस्य सेडान्-वाहनानि २५०,००० यूनिट् विक्रीताः, यत् वर्षे वर्षे ६% वृद्धिः अभवत् ११% इत्यस्य ।
मुख्यधारायां संयुक्त उद्यमस्य ब्राण्ड् मॉडल् इत्यत्र केन्द्रीकृत्य पस्साट् इत्यनेन "अतिप्रदर्शनं" कृत्वा १८,७८४ यूनिट् इत्यनेन मासिकविक्रयमुकुटं प्राप्तम् । अस्मिन् वर्षे पस्साट् ६ वारं मासिकविक्रयमुकुटं जित्वा विपण्यविभागस्य नेतृत्वं निरन्तरं कुर्वन् अस्ति । अस्य धन्यवादेन अस्मिन् वर्षे प्रथमसप्तमासेषु पस्साट् इत्यस्य सञ्चितविक्रयः १२६,२५९ यूनिट् यावत् अभवत्, यत् गतवर्षस्य समानकालस्य कैम्री इत्यस्य तुलनीयम् एव अस्य खण्डस्य एकमात्रं मॉडलं जातम् यत् १,००,००० यूनिट् अधिकं कृतवान् तथ्याङ्कानि दर्शयन्ति यत् गतवर्षे अस्मिन् एव काले कैमरी इत्यस्य सञ्चितविक्रयः १२७,५७५ यूनिट् आसीत् ।
पस्साट्-इत्यस्य "प्रगतेः" तुलने मगोटान्-इत्यस्य गतिः मन्दतां प्राप्तवती, यत् "जर्मन-युगलम्" अपि अस्ति । जुलैमासे मगोटान् ११,५०२ यूनिट् विक्रीतवान्, कैम्री इत्यस्य १४,०६८ यूनिट्, अकॉर्ड इत्यस्य १३,३०७ यूनिट् च हानिम् अकरोत् । परन्तु सञ्चितविक्रयस्य दृष्ट्या मगोटनः अद्यापि १०,००० तः अधिकानां यूनिट्-लाभेन जापानीयानां पराजयं करोति, जनवरीतः जुलै-मासपर्यन्तं सञ्चितविक्रयः ९२,४१४ यूनिट्-पर्यन्तं भवति अस्य अनुसारं "मैपा" अस्मिन् वर्षे संयुक्त उद्यमस्य बी-वर्गस्य कार-विपण्यस्य पुनर्लेखनार्थं हस्तं मिलित्वा कार्यं करिष्यति इति उच्चसंभावना अस्ति ।
जापानीमाडलस्य दृष्ट्या बहुवर्षेभ्यः सर्वाधिकविक्रयितसंयुक्तोद्यमस्य बी-वर्गस्य कारस्य पूर्ववैभवं त्यक्तवती अस्मिन् वर्षे सञ्चितविक्रयः केवलं ७६,०२५ यूनिट् अस्ति, यत् वर्षे वर्षे ४० न्यूनम् अस्ति % । न केवलं लोकप्रियं "मैपा" इत्येतत् सहितुं असमर्थम् अस्ति, अपितु २०००-यूनिट्-हानि-सहितं स्वस्य "पुराणप्रतिद्वन्द्वी" Accord इत्यस्य पृष्ठतः अपि अस्ति ।
वस्तुतः, ताजगीकरणानन्तरं, Accord तथा Camry इत्येतयोः द्वयोः अपि विक्रयणस्य उड्डयनं यथा अपेक्षितं तथा "मात्रायाः आदानप्रदानस्य" अतिरिक्तं पूर्वस्य Evergreen Tree इत्यस्य अधिकसमाधानस्य आवश्यकता भवितुम् अर्हति ।
तदतिरिक्तं जनवरीतः जुलैमासपर्यन्तं टीआना इत्यस्य सञ्चितविक्रयः ३९,८०६ यूनिट्, एशिया ड्रैगनस्य विक्रयः ३३,६०४ यूनिट्, वर्षे वर्षे ३६% न्यूनता अभवत् पै विक्रयः २३,९१४ यूनिट् आसीत्, १२% न्यूनता ।
अमेरिकनमाडलमध्ये मोण्डियो एकमात्रं उज्ज्वलस्थानं जातम् यद्यपि मासिकविक्रयः वर्षे वर्षे न्यूनः अभवत् तथापि अस्मिन् वर्षे सञ्चितविक्रयः ३९,९६४ यूनिट् यावत् अभवत्, यत् वर्षे वर्षे ५% वृद्धिः अभवत् "द्वौ राजकुमारौ एकः निधिः च" (Regal, LaCrosse, Malibu) अपवादं विना मासिकसञ्चितविक्रये वर्षे वर्षे "द्विगुणं क्षयः" दर्शितवान्
कोरियादेशस्य मॉडल् किआ के५ इत्यनेन तस्मिन् एव काले न्यूनमूलस्य कारणेन सकारात्मकवृद्धिः अभवत्, जुलैमासे विक्रयस्य मात्रा १,१५७ यूनिट्, जनवरीतः जुलैपर्यन्तं च संचयी विक्रयः ४,१२२ यूनिट् आसीत् ।
उच्चस्तरीयः संयुक्तोद्यमः बी-वर्गस्य कारबाजारः स्थिरः एव अस्ति, यत्र "बीबीए" शीर्षस्थानं धारयति, येषु "3सी" इत्यस्य मासिकविक्रयः १०,००० तः अधिकः अस्ति
विशेषतः मर्सिडीज-बेन्ज् सी-वर्गः १४,१५५ यूनिट्-सहितं मासिकविक्रय-मुकुटं प्राप्तवान्, बीएमडब्ल्यू ३-श्रृङ्खला १२,०९४ यूनिट्-विक्रयेण द्वितीयस्थानं प्राप्तवान्
अस्मिन् वर्षे प्रथमसप्तमासेषु सञ्चितविक्रयस्य आधारेण मर्सिडीज-बेन्ज-सी-वर्गः ९५,८६६ यूनिट्-सहितं अग्रणी अस्ति, यत् १,००,००० यूनिट्-इत्यस्मात् केवलं एकं पदं दूरम् अस्ति यद्यपि विद्युत् मॉडल BMW i3 किञ्चित् विक्रयं विचलयति तथापि BMW 3 Series इत्यस्य अद्यापि उत्तमं टर्मिनल् प्रदर्शनं वर्तते अस्मिन् वर्षे प्रथमसप्तमासेषु सञ्चितविक्रयः 86,540 यूनिट् यावत् अभवत्, मूलतः गतवर्षस्य समानकालस्य समानः।
तस्य तुलने ऑडी ए ४ एल इत्यस्य विक्रयस्य सर्वाधिकं न्यूनता अभवत्, अस्मिन् वर्षे प्रथमसप्तमासेषु सञ्चितविक्रयः ६४,३६९ यूनिट् यावत् अभवत्, यत् वर्षे वर्षे १६% न्यूनता अभवत् उल्लेखनीयं यत् अद्यतनभ्रमणकाले संवाददाता ज्ञातवान् यत् त्रयः अपि बीबीए-संस्थाः टर्मिनल्-स्थानेषु ३,००० युआन्-तः २०,००० युआन्-पर्यन्तं केचन छूटाः पुनः प्राप्तवन्तः तेषु बीएमडब्ल्यू ३ श्रृङ्खला सर्वाधिकं स्पष्टा अस्ति, यत्र टर्मिनल्-छूटमूल्यं प्रायः २०,००० युआन्-रूप्यकेन पुनः समायोजितम् अस्ति ।
द्वितीयस्तरीय उच्चस्तरीयब्राण्ड्-मध्ये उज्ज्वलस्थानानि प्राप्तुं कठिनम् अस्ति । जुलैमासे वोल्वो इत्यस्य १५४४ यूनिट् विक्रीतम्, यत् वर्षे वर्षे १३% न्यूनीकृतम्; अस्मिन् वर्षे प्रथमसप्तमासेषु प्राप्तानां आँकडानां आधारेण न्याय्यं चेत्, कैडिलैक् सीटी५ इत्यस्य सञ्चितविक्रयः २८,५५८ यूनिट् आसीत्, यत् वर्षे वर्षे ३६% न्यूनता अभवत्, यत् सर्वाधिकं स्पष्टं न्यूनता अस्ति संवाददातुः भ्रमणस्य अनुसारं कैडिलैक् सीटी५ इत्यस्य वर्तमानस्य टर्मिनल् छूटः ९०,००० युआन् इत्यस्य समीपे अस्ति । तदतिरिक्तं अस्मिन् वर्षे प्रथमसप्तमासेषु वोल्वो एस६० इत्यस्य सञ्चितविक्रयः केवलं १०,००० यूनिट् अतिक्रान्तवान्, वर्षे वर्षे १५% न्यूनः, यदा तु लिङ्कन् जेड् विक्रयः १०,००० यूनिट् तः न्यूनः आसीत्, वर्षे वर्षे १८% न्यूनः . (चीन आर्थिकजालस्य संवाददाता झाङ्ग यी)
स्रोतः चीन आर्थिक जालम्
प्रतिवेदन/प्रतिक्रिया