समाचारं

चिकित्सालयव्यवस्था दर्शयति यत् "पूर्णशय्या" वस्तुतः केवलं २ जनाः एव सन्ति? उपचारौषधानि प्रत्यक्षतया कचरे क्षिप्यन्ते? संवाददाता अन्वेषण

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [चीनस्य स्वरः, चीनस्य केन्द्रीयरेडियो दूरदर्शनञ्च] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
अद्यैव, विषये परिचिताः जनाः चीन-वाणी-समाचार-हॉटलाइन-4008000088-इत्यत्र ज्ञापयन्ति यत् बीजिंग-रासायनिक-व्यावसायिक-रोग-निवारण-नियन्त्रण-अस्पताले कार्य-सम्बद्धस्य चोट-बीमायाः प्रतिपूर्ति-राशिं "ताङ्ग-भिक्षु-मांसम्" इति दीर्घकालं यावत्, दर्जनशः जनाः मन्यन्ते प्रतिदिनं सङ्गणकस्य सूचनां प्रविष्टवान् वस्तुतः प्राणवायुः मुक्तः भवति, इन्फ्यूजनानि भवन्ति, औषधानि प्रत्यक्षतया कचरे क्षिपन्ति ।
विषये परिचिताः जनाः अपि अवदन् यत् ये केचन रोगिणः कार्यसम्बद्धाः चोटाः इति चिह्निताः आसन्, ते वास्तवतः तुल्यकालिकरूपेण स्थिराः शारीरिकाः आसन्, परन्तु ते कार्यसम्बद्धस्य चोटबीमाकोषस्य उपयोगं "नगदयन्त्रस्य" रूपेण कृतवन्तः औषधं प्राप्तुं ९० दिवसाभ्यधिकं यावत् अस्पतालस्य बहिःरोगीचिकित्सालयेषु। किं एतादृशः व्यवहारः कार्यसम्बद्धानां चोटबीमानिधिनां धोखाधड़ीं कर्तुं शङ्कितः अस्ति? प्रासंगिकविनियमाः किमर्थं तालमेलं स्थापयितुं असफलाः अभवन् ?
अस्पतालस्य शय्याः "पूर्णाः" दर्शयन्ति।
अत्र कतिचन एव आस्पतेषु निहिताः रोगिणः सन्ति
बीजिंग रासायनिकउद्योगव्यावसायिकरोगनिवारणनियन्त्रणसंस्थानं, यत् बीजिंगव्यावसायिकरोगनिवारणनियन्त्रणसंशोधनसंस्थानम् इति अपि ज्ञायते, द्वितीयश्रेणीव्यावसायिकरोगविशेषज्ञचिकित्सालये द्वौ परिसरौ सन्ति
अस्पतालस्य कर्मचारी डॉ. ली (छद्मनाम) इत्यनेन पत्रकारैः उक्तं यत् यद्यपि क्षियाङ्गशान् परिसरस्य आन्तरिकरोगीविभागे ६० तः अधिकाः शय्याः प्रायः "पूर्णाः" भवन्ति तथापि व्यावसायिकरोगयुक्ताः वास्तविकाः अस्पताले स्थापिताः रोगिणः अल्पाः एव सन्ति
डॉ. ली : सामान्यतया चत्वारिंशत् पञ्चाशत् "रोगिणः" सन्ति ये एकस्मिन् चक्रे ५६ दिवसान् यावत् "स्थास्यन्ति" ते निर्वहनानन्तरं सप्ताहद्वयं वा तिष्ठन्ति पुनः चिकित्सालयं, वर्षे चतुः पञ्चवारं।
डॉ. ली इत्यनेन परिचयः कृतः यत् अत्र अस्पताले स्थापिताः अधिकांशः जनाः न्यूमोकोनिओसिस्-रोगेण पीडिताः सन्ति, तेषु अधिकांशः माध्यमिक-तृतीय-न्यूमोकोनिओसिस्-रोगेण पीडितः अस्ति to the hospital पंजीकृतरोगिणां चिकित्सास्थित्यानुसारं तेषु अधिकांशेषु प्रतिदिनं आक्सीजनस्य श्वासः, आधानं, परमाणुकरणं, कफनिराकरणम् इत्यादीनि वस्तूनि व्यवस्थापिताः भवन्ति
अस्मिन् वर्षे जूनमासे गृहीतेन भिडियो दर्शयति यत् चिकित्सालयस्य आन्तरिकशय्यास्थितिपरीक्षणप्रणाल्याः तस्मिन् समये ५१ रोगिणः चिकित्सालये स्थापिताः आसन्, परन्तु वास्तविकरूपेण रोगिणां संख्या केवलं २ एव आसीत्, शेषाः "रोगिणः" तत्र नासीत् परन्तु एतेषां "रोगिणां" प्रतिदिनं चिकित्सा क्रियते, बिलम् अपि क्रियते ।
संवाददातृभिः बहुविधसमये प्राप्ताः भिडियाः चित्राणि च प्रायः सर्वेऽपि समानानि परिस्थितयः दर्शयन्ति अस्पतालव्यवस्थायां अभिलेखः अस्ति यत् बहवः रोगिणः आस्पतेः निहिताः सन्ति, परन्तु वस्तुतः वार्डाः रिक्ताः सन्ति।
डॉ. ली : श्वसनविभागे १८ जनानां मृत्युः, व्यावसायिकरोगविभागे २६ जनानां मृत्युः अभवत् । अधुना अपराह्णे ४:३० वादनम् अस्ति अहं एकं रोगी यथाक्रमं पश्यामि अहं १८ घण्टाः यावत् प्राणवायुः श्वासं गृह्णामि। सम्पूर्णः गलियारा शान्तः आसीत्, सम्पूर्णे वार्डे एकः अपि रोगी नासीत् ।
अतः “चिकित्सालये स्थितानां” रोगिणां कृते कुत्र इन्फ्यूजन-आदि-उपचार-औषधानि निर्धारितानि सन्ति ? एकस्मिन् भिडियायां दर्शितं यत् सोडियमक्लोराइड्-इन्फ्यूजन-पुटं यत् अधः विकृष्य भवितव्यम् आसीत्, तत् कैंचीभिः छित्त्वा कचरे क्षिप्तम्
एतेषां सर्वेषां रोगिणां एकं समानं वस्तु अस्ति यत् चिकित्सायाः व्ययः श्रमिकक्षतिपूर्तिबीमाकोषात् आगच्छति । संवाददाता द्वयोः रोगिणां सूचनां यादृच्छिकरूपेण परीक्षितवान् एकः रोगी २३ वारं आस्पतेः, अपरः रोगी ३४ वारं आस्पतेः निवेशितः ।
डॉ. ली - सः केवलं शय्याम् लम्बयति एते प्रकरणाः सर्वे संकलिताः सन्ति, प्रथमवारं आधारीकृत्य दिवसानां संख्या च परिवर्तनं भवति।
"रोगिणः" नियामक-लूपहोल्स्-इत्यस्य लाभं गृहीत्वा बहुधा औषधानि लिखन्ति
९० दिवसाभ्यः अधिकेषु शतशः वैद्यस्य भ्रमणम्
रिक्त-अस्पताल-शय्यायाः अतिरिक्तं केचन "रोगिणः" अपि नियामक-लूपहोल्-इत्यस्य लाभं गृहीत्वा बीजिंग-नगरस्य प्रमुख-अस्पतालानां बहिः-रोगी-चिकित्सालयेषु औषधानि बहुधा लिखितवन्तः
बीजिंग-नगरस्य अनेकानाम् अस्पतानां सूचनासाझेदारीद्वारा संवाददाता दृष्टवान् यत् २०२४ तमस्य वर्षस्य फरवरी-मासस्य ६ दिनाङ्कात् मे-मासस्य १३ दिनाङ्कपर्यन्तं "रोगी" वाङ्ग मौमौ कुलम् १०४ वारं औषधानि प्राप्तुं बीजिंग-नगरस्य प्रमुख-अस्पतालानां बहिःरोगी-चिकित्सालयेषु गतः
एप्रिलमासं उदाहरणरूपेण गृह्यताम्- १.
केवलं एप्रिल-मासस्य ३ दिनाङ्के वाङ्ग-मौमौ-इत्येतत् क्रमशः प्रातः ८:०० वादने चीन-चिकित्साविज्ञान-अकादमीयाः गुआङ्ग'आन्मेन्-अस्पताले, प्रातः ९:३० वादने, बीजिंग-यान्हुआ-अस्पताले च क्रमशः औषध-चिकित्सालये गतः मूल्यं ८२७ युआन्, ६८६ युआन्, ११९९ युआन् च निर्धारितम्, "निदानं" च हंसलीभङ्गः, चलने कठिनता, वक्षःस्थले चोटः, ब्रोन्कियल अस्थमा, कोयलाकर्मचारिणां न्यूमोकोनिओसिस् इत्यादयः अन्तर्भवन्ति स्म
अप्रैल-मासस्य ४ दिनाङ्के बीजिंग-रासायनिकव्यावसायिकरोगनिवारणनियन्त्रण-अस्पताले ५ नुस्खाः निर्गताः, कुलम् १,३१९ युआन्;
एप्रिल-मासस्य ६ दिनाङ्के चीन-जापान-मैत्री-अस्पताले कुलम् १,८२४ युआन्-रूप्यकाणां कृते २ नुस्खाः निर्गताः;
एप्रिल-मासस्य ७ दिनाङ्के पेकिङ्ग्-विश्वविद्यालयस्य प्रथम-अस्पताले २ नुस्खाः निर्गताः, कुलम् १०२० युआन्-रूप्यकाणि;
……
वाङ्ग मौमौ प्रायः प्रतिदिनं औषधं लिखितुं चिकित्सालयं गच्छति, तस्य मूल्यं "कार्यक्षतिबीमा" इत्यस्य माध्यमेन ददाति । औषधेषु कैल्शियम कार्बोनेट् डी ३, लैन्किन् ओरल लिक्विड्, गन्माओ किङ्ग्रे ग्रेन्युल्स् इत्यादीनि औषधानि, तथैव रुयी जेन्बाओ पिल्स्, फेइलिक् मिक्स्चर, लोक्सोप्रोफेन् सोडियम इत्यादीनि औषधानि च सन्ति
△वाङ्ग मौमौ इत्यनेन लान्सेन् ओरल लिक्विड् इत्यादीनि औषधानि निर्धारितानि
बीजिंग-रसायन-व्यावसायिक-रोग-निवारण-नियन्त्रण-अस्पताले बहुवर्षेभ्यः कार्यं कृतवान् डॉ. झाओ (छद्मनाम) इत्यनेन उक्तं यत् यदा सामान्याः रोगिणः औषध-विधानार्थं चिकित्सा-बीमा-निधिं उपयुञ्जते तदा ते औषधानां नियत-उपयोग-कालान्तरे औषधानि पुनः पूरयितुं न शक्नुवन्ति . तथापि कार्यक्षतिबीमा मानवसंसाधनसामाजिकसुरक्षाविभागेन प्रबन्ध्यते, औषधनिर्देशकालः च अप्रतिबन्धितः।
डॉ. झाओ : चिकित्साबीमाव्यवस्थायां कार्यसम्बद्धा चोटबीमा न भवति, तथा च औषधनिर्देशार्थं कार्यसम्बद्धाघातबीमायाः उपयोगे कठोरप्रतिबन्धाः नास्ति। बीजिंग-रासायनिक-व्यावसायिक-रोगनिवारण-नियन्त्रण-अस्पताले नीति-लूपहोल्स्-इत्यस्य लाभं गृहीतवान् तथा च "रोगी" ५६ दिवसान् यावत् आस्पतेः स्थापितः अभवत्, ततः प्रायः ५०,००० युआन्-रूप्यकाणि व्ययितवान् यतः यदि एषा राशिः ५०,००० युआन्-अधिका अस्ति तर्हि पर्यवेक्षणं तीव्रं भविष्यति
डॉ. झाओ इत्यनेन प्रकटितं यत् बीजिंग-रासायनिकव्यावसायिकरोगनिवारणनियन्त्रण-अस्पताले बहवः "नियमितग्राहकाः" सन्ति, येषु अधिकांशः न्यूमोकोनिओसिस्-रोगस्य "रोगिणः" सन्ति एतेषां जनानां विशेषचिकित्सालये प्रवेशस्य आवश्यकता नास्ति, परन्तु ते वर्षे बहुवारं चिकित्सालये निहिताः भवन्ति तदतिरिक्तं औषधं निर्धारयितुं प्रायः कोऽपि प्रतिबन्धः नास्ति इति अतिरिक्तं ते दैनिकं अनुदानं अपि भोक्तुं शक्नुवन्ति
डॉ. झाओ : "कार्यसम्बद्धा चोटबीमाविषये नियमानाम् अनुसारं एते "रोगिणः" यदा आस्पतेः निहिताः भवन्ति तदा दैनिकभोजनसहायतायाः अधिकारिणः भवन्ति। एवं प्रकारेण नेतारः अपि उपलब्धयः भविष्यन्ति यत् मया कति रोगिणः प्राप्ताः, व्यावसायिकरोगिणां कृते मया कियत् योगदानं कृतम्। तदतिरिक्तं बहुसंख्याकाः रोगिणः शय्याः च सन्ति, अनेके लाभाय आवेदनं कर्तुं शक्नुवन्ति ।
पत्रकारैः सह संवादं कुर्वन् बीजिंग रासायनिकव्यावसायिकरोगनिवारणनियन्त्रणचिकित्सालये निदेशकः हुआङ्गः अवदत् यत् अस्पतालस्य नियमितनिरीक्षणं भवति तथा च एतादृशी स्थितिः न प्राप्ता “वयं द्वितीयस्तरीयं सार्वजनिकचिकित्सालयं स्मः, राज्यात् च विभेदकवित्तपोषणं प्राप्नुमः , अतः एतादृशं कार्यं कर्तुं आवश्यकता नास्ति स्थितिः अपि” इति ।
विशेषज्ञः - कार्यसम्बद्धाः चोटबीमा चिकित्साबीमासूची च सुसंगताः सन्ति
मेलनं नियामकतन्त्रं स्वीकुर्यात्
कार्यसम्बद्धस्य चोटबीमायाः विषये दक्षिणपूर्वविश्वविद्यालयस्य जनस्वास्थ्यविद्यालये चिकित्साबीमाविभागस्य निदेशकः झाङ्ग जिओ इत्यस्य मतं यत् वर्तमानकाले कार्यसम्बद्धानां चोटबीमानां चिकित्साबीमानां च औषधसूची सुसंगता अस्ति, परन्तु पर्यवेक्षणम् क्रमशः स्थानीयमानवसंसाधनसामाजिकसुरक्षाब्यूरो, चिकित्सासुरक्षाब्यूरो च नियन्त्रयन्ति । कार्यसम्बद्धानां चोटबीमानां अतिरिक्तं मानवसंसाधनसामाजिकसुरक्षाब्यूरो पेन्शनबीमा, बेरोजगारीबीमा, व्यावसायिककौशलमूल्यांकनं इत्यादीनां कार्याणां दायित्वं च धारयति प्रत्येकस्य प्रान्तस्य नगरस्य च समन्वयप्रयासाः भिन्नाः सन्ति अस्य वर्षस्य आरम्भे प्रान्तीयकार्यसम्बद्धस्य चोटबीमाकोषस्य समन्वयः पर्यवेक्षणं चिकित्साबीमाब्यूरो इव प्रबलं नास्ति।
झाङ्ग जिओ : चिकित्साबीमापर्यवेक्षणं निरन्तरं प्रगतिम् करोति, परन्तु कार्यसम्बद्धेषु चोटबीमे अनेकानि लूपहोल्स् सन्ति। बृहत् क्षेत्रीयभेदानाम् कारणात् "कार्यसम्बद्धाः चोटबीमाविषये नियमाः" अपि स्थाने स्थाने बहु भिन्नाः सन्ति, नीतिः च अपूर्णा अस्ति
झाङ्ग जिओ इत्यस्य मतं यत् एषा अराजकता न केवलं सार्वजनिकधनस्य अपव्ययः करोति, अपितु आहतकार्यकर्तृणां हितस्य हानिम् अपि करोति येषां वास्तविकरूपेण साहाय्यस्य आवश्यकता वर्तते। कार्यसम्बद्धानां चोटबीमानां चिकित्साबीमानां च मूलभूतचिकित्ससूचीः सुसंगताः सन्ति, तेषां स्वीकृतं पर्यवेक्षणमपि मेलनं कर्तव्यम् । "कार्यसम्बद्धानां चोटानां पुष्टिः कृता ततः परं प्रबन्धनम् अद्यापि न गृहीतवान्। प्रासंगिकविभागैः पर्यवेक्षणं, सम्बद्धतां, सहकार्यं च सुधारयितुम् अर्हति।"
प्रतिवेदन/प्रतिक्रिया