समाचारं

वैश्विक आपूर्तिश्रृङ्खलादृश्यतां सुधारयितुम् फेडएक्सः सरौण्ड् निगरानी हस्तक्षेपसमाधानं प्रारभते

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० अगस्त दिनाङ्के फेडएक्स् इत्यनेन ग्राहकानाम् मालवाहनस्य वर्धितां नियन्त्रणक्षमतां दृश्यतां च प्रदातुं, तथा च रसदस्य आपूर्तिशृङ्खलाप्रबन्धनस्य च सुधारार्थं फेडएक्स सरौण्ड् निगरानीयता-हस्तक्षेप-बुद्धिमान् समाधानस्य अभिनव-प्रक्षेपणस्य घोषणा कृता सम्प्रति एतत् समाधानं सिङ्गापुरे तथा चीनदेशस्य हाङ्गकाङ्गदेशे प्रयुक्तम् अस्ति, तस्य प्रचारः अन्येषु एशिया-प्रशांतविपण्येषु यथा मुख्यभूमिचीन, ताइवान, जापान, मलेशिया, ऑस्ट्रेलिया, दक्षिणकोरिया इत्यादिषु भविष्यति
ज्ञातं यत् एतत् निगरानीयहस्तक्षेपसाधनं FedEx इत्यस्य विद्यमानमालवाहनजालेन सह निर्विघ्नतया एकीकृतं कर्तुं शक्यते, येन कम्पनीयाः संयुक्तपरिवहनस्य अनुसरणसमाधानस्य च सशक्तं प्रदर्शनं अधिकं वर्धते। सेवायाः त्रयः भिन्नाः स्तराः सन्ति: चयनं, प्रीमियमं, प्रीमियमं च, एतत् उपकरणं स्वास्थ्यसेवा, एयरोस्पेस् तथा उच्चप्रौद्योगिकी सहितं बहुषु उद्योगेषु ग्राहकानाम् समर्थनं करोति, संवेदनशीलसेवायाः अखण्डतां समयसापेक्षतां च सुनिश्चित्य महत्त्वपूर्णानि अद्यतनानि हस्तक्षेपाणि च प्रदाति
निगरानीय-हस्तक्षेप-उपकरणानाम् अस्य संयोजनस्य आधारेण फेडएक्स् स्वस्य त्रयः प्रमुखाः लाभाः अधिकं प्रकाशयितुं शक्नोति: लचीलापनं नियन्त्रणक्षमता च, उच्चतरं मूल्यं, मनःशान्तिः च कृत्रिमबुद्ध्या तथा SenseAware ID इत्यनेन संचालितः Surround डैशबोर्डः निकटवास्तविकसमये मालवाहनस्य वैश्विकदृश्यतां भविष्यवाणीविश्लेषणं च प्रदाति मालवाहनजालस्य अन्तः बहिश्च प्राथमिकताभारं नियन्त्रणं, शीतशृङ्खलासमर्थनं हस्तक्षेपं च सक्षमं कर्तुं विशेषनिबन्धननिर्देशानां माध्यमेन परिचालनक्षमतासु सुधारः। स्थानान्तरणकेन्द्रेषु, रैम्पेषु, परिचालनस्थलेषु च समर्पितानां दलानाम् चौबीसघण्टासमर्थनं सक्रियनिरीक्षणं हस्तक्षेपं च सुनिश्चितं करोति, ग्राहकानाम् अनुकूलितप्रतिवेदनानि प्रदाति।
फेडएक्स एशिया प्रशान्तस्य अध्यक्षः पेई जियाहुआ इत्यनेन उक्तं यत् ग्राहकानाम् परिवर्तनशीलानाम् आवश्यकतानां सम्मुखे फेडएक्सः नवीनतां निरन्तरं कुर्वन् अस्ति। स्मार्ट-डाटा-समाधानस्य, FedEx Surround-इत्यस्य च प्रारम्भेण वयं ग्राहकानाम् कृते स्मार्ट-रसदस्य निर्माणं निरन्तरं कुर्मः | रसदनिरीक्षणस्य साक्षात्कारस्य, मालवाहनस्य स्थितिं निरीक्षणस्य च अतिरिक्तं, एते साधनानि वास्तविकसमये बुद्धिमान् हस्तक्षेपं अपि कर्तुं शक्नुवन्ति तथा च सक्रियप्रबन्धनद्वारा विविधजोखिमान् न्यूनीकर्तुं शक्नुवन्ति इदं समाधानं समय-संवेदनशीलव्यापाराणां उच्च-जोखिम-शिपमेण्ट्-कृते च क्रीडा-परिवर्तकः अस्ति ।
एशिया-प्रशांतक्षेत्रे अधुना फेडएक्स सरौण्ड्-निरीक्षण-हस्तक्षेप-समाधानं प्रचलति SenseAware ID एकं हल्कं संकुचितं च संवेदनयन्त्रस्य उपयोगं करोति यत् प्रत्येकं द्वयोः सेकण्डेषु Bluetooth Low Energy (BLE) प्रौद्योगिक्याः माध्यमेन WiFi अभिगमबिन्दुषु अथवा सम्पूर्णे FedEx संजाले विद्यमानद्वारयन्त्रेषु सटीकं संकुलस्थानदत्तांशं प्रेषयति परिवहनप्रक्रियायाः कालखण्डे SenseAware ID संवेदनयन्त्रैः सुसज्जितानां संकुलानाम् अनुसरणं शतशः वारं भवति, यदा तु पारम्परिकस्कैनिङ्गप्रौद्योगिकी केवलं दर्जनशः वारं संकुलानाम् अनुसरणं कर्तुं शक्नोति तुलने पूर्वः मालवाहनस्य स्थानस्य विषये बृहत् परिमाणं वास्तविकसमयदत्तांशं प्रदाति
लेखकः झोउ युआन
पाठः झोउ युआन चित्राणि : साक्षात्कारिभिः प्रदत्तानि छायाचित्राणि सम्पादकः शि बोझेन् सम्पादकः झाङ्ग यी
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया