समाचारं

करं आरोपयितुं दृढनिश्चयः ! चीनस्य विद्युत्वाहनानां विरुद्धं यूरोपीयसङ्घस्य अनुदानविरोधी अन्वेषणस्य अन्तिमनिर्णयः प्रकाशितः, यस्मिन् BYD, SAIC इत्यादयः सम्मिलिताः सन्ति! वाणिज्यमन्त्रालयः दृढविरोधः

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं २० अगस्तदिनाङ्के स्थानीयसमये यूरोपीयआयोगेन चीनदेशात् आयातितानां शुद्धविद्युत्वाहनानां अन्तिमप्रतिकारशुल्कस्य विषये निर्णयस्य मसौदां सम्बन्धितपक्षेभ्यः प्रकटितम्।

चीनदेशात् आयातितानां बैटरीविद्युत्वाहनानां (BEVs) अस्थायीशुल्कस्तरस्य तुलने यूरोपीयआयोगेन जूनमासस्य १२ दिनाङ्के प्रकटितस्य, यूरोपीयआयोगेन अस्मिन् समये प्रस्ताविते करदरेण किञ्चित् समायोजनं कृतम्। इत्यस्मिन्‌,BYD 17%, Geely 19.3%, SAIC 36.3%, अन्ये सहकारीकम्पनयः 21.3%, अन्ये सर्वेऽपि असहकारीकम्पनयः 36.3% च चीनीयनिर्यातकरूपेण टेस्ला कृते पृथक् शुल्कदरेण कार्यान्वितुं निर्णयः कृतः अस्ति, यत् सम्प्रति ९% इति निर्धारितम् अस्ति ।. तदतिरिक्तं यूरोपीयआयोगेन अपि पूर्ववृत्तरूपेण प्रतिकारशुल्कं न आरोपयितुं निर्णयः कृतः ।

यूरोपीय-आयोगेन उक्तं यत् प्रासंगिकाः पक्षाः यथाशीघ्रं आयोगस्य सेवाविभागात् सुनवायी-अनुरोधं कर्तुं शक्नुवन्ति, १० दिवसेषु मतं च दातुं शक्नुवन्ति। तदनन्तरं, इच्छुकपक्षस्य विचारान् गृहीत्वा यूरोपीय-आयोगः सदस्य-राज्येभ्यः अन्तिम-निर्णयं प्रस्तौति, ये यूरोपीय-आयोगस्य नियमानाम् अन्तर्गतं समीक्षा-प्रक्रियायाः अनुसारं मतदानं करिष्यन्ति (यद्यपि विरोधे बहुमतं न भवति, आयोगस्य प्रस्तावः स्वीकृतः भविष्यति)। अस्थायीशुल्कस्य आरोपणस्य चतुर्मासाभ्यन्तरे अन्तिमपरिहाराः कार्यान्विताः भवेयुः। यत्किमपि सम्भाव्यं उपायं ५ वर्षाणि यावत् प्रभावी भविष्यति, यस्य विस्तारः उचितानुरोधेन तदनन्तरं समीक्षायां च कर्तुं शक्यते।

२० अगस्त दिनाङ्के चीनस्य विद्युत्वाहनानां विरुद्धं यूरोपीयसङ्घस्य अनुदानविरोधी अन्वेषणस्य अन्तिमनिर्णयस्य प्रकटीकरणविषये वाणिज्यमन्त्रालयस्य प्रवक्ता पत्रकारानां प्रश्नानाम् उत्तरं दत्तवान्

पृच्छतु:२० अगस्त दिनाङ्के यूरोपीयआयोगेन चीनस्य विद्युत्वाहनानां विरुद्धं अनुदानविरोधी अन्वेषणस्य अन्तिमनिर्णयः प्रकटितः ।

उत्तरम्‌:चीनदेशेन बहुवारं दर्शितं यत् चीनदेशे विद्युत्वाहनानां अनुदानविरोधी अन्वेषणे यूरोपीयपक्षस्य पूर्वनिर्धारिताः निष्कर्षाः अन्वेषणस्य सर्वेषु पक्षेषु च तस्य प्रथाः “वस्तुनिष्ठता, निष्पक्षता, अभेदभावः पारदर्शिता च” इति सिद्धान्तानां प्रति तस्य प्रतिबद्धतां उल्लङ्घयन्ति तथा च विश्वव्यापारसंस्थायाः नियमैः सह अपि असङ्गताः सन्ति अतः "निष्पक्षस्पर्धा" इति "अनुचितप्रतियोगिता" इति ।