समाचारं

चीनस्य विद्युत्वाहनानां विरुद्धं यूरोपीयसङ्घस्य अनुदानविरोधी अन्वेषणस्य अन्तिमनिर्णयस्य प्रकटीकरणे वाणिज्यमन्त्रालयः प्रतिक्रियां ददाति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, २० अगस्त (सम्वादकः ली जिओयु) चीनस्य विद्युत्वाहनानां विरुद्धं यूरोपीयसङ्घस्य अनुदानविरोधी अन्वेषणस्य अन्तिमनिर्णयस्य प्रकटीकरणस्य प्रतिक्रियारूपेण चीनस्य वाणिज्यमन्त्रालयस्य प्रवक्ता २० दिनाङ्के अवदत् यत् यूरोपीयसङ्घः अद्यापि गलत् दृष्टिकोणस्य पालनम् करोति, चीनदेशः च एतस्य दृढतया विरोधं करोति तथा च अत्यन्तं वयं चीनीयकम्पनीनां वैधाधिकारस्य हितस्य च दृढतया रक्षणार्थं सर्वाणि आवश्यकानि उपायानि करिष्यामः।

प्रवक्ता दर्शितवान् यत् चीनदेशे विद्युत्वाहनानां अनुदानविरोधी अन्वेषणे यूरोपीयपक्षस्य पूर्वस्थापिताः निष्कर्षाः अन्वेषणस्य सर्वेषु पक्षेषु तस्य प्रथाः च “वस्तुनिष्ठता, निष्पक्षता, अभेदभावः पारदर्शिता च” इति सिद्धान्तानां उल्लङ्घनं कुर्वन्ति येषां प्रतिज्ञां कृतवन्तः यूरोपीयसङ्घः, तथा च विश्वव्यापारसंस्थायाः नियमैः सह असङ्गताः आसन् अतः “ "निष्पक्षस्पर्धा" प्रसिद्धपङ्क्तौ "अनुचितप्रतिस्पर्धायाः" वास्तविकता अस्ति ।

प्रवक्ता अवदत् यत् अस्य प्रकरणस्य अन्वेषणकाले चीनसर्वकारः चीन-उद्योगः च उत्तरपत्राणि, लिखितटिप्पण्यानि, श्रवणवक्तव्यं च प्रस्तूय इत्यादीनां विविधपद्धतीनां माध्यमेन दशसहस्राणि पृष्ठानि कानूनीदस्तावेजानि प्रमाणसामग्री च प्रदत्तवन्तः, येन व्यापकं तथा च... यूरोपीयपक्षस्य रक्षणार्थं उचितं अवैधप्रथानां च असफलतायाः गहनविश्लेषणम्।

प्रवक्ता अवदत् यत् यूरोपीयपक्षस्य अन्तिमप्रकाशने चीनस्य मतं पूर्णतया न समाविष्टम्, तथापि उच्चकरदरेषु कटौतीं कृत्वा गलतपद्धतिं अनुसृत्य, विभिन्नप्रकारस्य चीनीयकम्पनीनां भिन्नरूपेण व्यवहारं कर्तुं नमूनानां प्रयोगः अपि कृतः, अन्वेषणस्य परिणामाः विकृताः। अन्तिमप्रकाशनं यूरोपीयपक्षेण एकपक्षीयरूपेण निर्धारितानां "तथ्यानां" आधारेण भवति, न तु उभयपक्षैः परस्परं स्वीकृतानां तथ्यानां आधारेण चीनदेशः अस्य दृढविरोधं करोति, तस्य विषये च अत्यन्तं चिन्तितः अस्ति

प्रवक्ता अवदत् यत् जूनमासस्य अन्ते चीनदेशः यूरोपीयसङ्घः च तथ्याधारितं नियमं च आधारीकृत्य अस्मिन् प्रकरणे दशाधिकपरिक्रमणानि तान्त्रिकपरामर्शं कृतवन्तौ। चीनदेशः सदैव निश्छलः अस्ति तथा च यूरोपीयसङ्घेन सह व्यापारविवादानाम् सम्यक् निवारणार्थं संवादस्य परामर्शस्य च माध्यमेन प्रतिबद्धः अस्ति वयम् आशास्महे यत् यूरोपीयसङ्घः वास्तवतः चीनदेशं आर्धमार्गे मिलति, तर्कसंगतं व्यावहारिकं च मनोवृत्तिं स्वीकुर्यात्, समुचितसमाधानविषये चर्चां त्वरयिष्यति, व्यावहारिककार्याणि च उपयुज्यते व्यापारिक घर्षणं परिहरन्तु। चीनदेशः चीनीय-उद्यमानां वैध-अधिकारस्य हितस्य च दृढतया रक्षणार्थं सर्वाणि आवश्यकानि उपायानि करिष्यति | (उपरि)