समाचारं

काल-सम्मानितयोः ब्राण्ड्-योः मध्ये संयुक्तं मॉडल् अधुना ऑनलाइन अस्ति! "प्रामाणिक एर्बाजियाङ्ग दुग्धचाय" पिबितुं Qianmen Street आगच्छन्तु।

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Liubiju Erbajiang दुग्धचायस्य एककपस्य स्वादनार्थं Sanyuan Meiyuan आगच्छन्तु, यत् Qianmen स्ट्रीट् इत्यत्र अन्यः नूतनः चेक-इन-अनुभवः भविष्यति । २० अगस्त दिनाङ्के सान्युआन् मेइयुआन् किआन्मेन् भण्डारः उद्घाटितः, यः अन्यस्य समयस्य सम्मानितस्य ब्राण्ड् लिउबिजु इत्यस्य किआन्मेन् भण्डारे स्थितः । बीजिंगस्य केन्द्रीयअक्षस्य विश्वविरासतस्थलरूपेण सफलप्रयोगस्य अवसरे शताब्दपुराणौ अमूर्तसांस्कृतिकविरासतां ब्राण्ड्-द्वयं मिलित्वा किआन्मेन्-व्यापारजिल्हे पारम्परिककौशलस्य आधुनिक-उपभोगस्य च एकीकरणे नूतनं अध्यायं प्रारब्धम् अस्ति

संवाददाता घटनास्थले दृष्टवान् यत् नूतने भण्डारे सर्वाधिकं लोकप्रियाः नवीनाः सह-ब्राण्ड्-युक्ताः दुग्धचाय-उत्पादाः केन्द्रीय-अक्ष-सह-ब्राण्डेड्-श्रृङ्खला "रिचु-प्रामाणिक-एर्बाजियाङ्ग-दुग्ध-चाय" तथा "सुइवान-तिल-फेङ्गहुआ-चमेली-चाय" च सन्ति, येषां मूल्यं वर्तमानकाले ९.९ अस्ति युआन् एकः चषकः . "प्रयत्नयतु यत् भवन्तः जलपानरूपेण वर्धमानस्य एर्बाजियाङ्गस्य स्वादः कथं दुग्धचायरूपेण निर्मितः भवति स्म।"

दक्षिणदिशि किआन्मेन्-वीथिः, पश्चिमदिशि दशिलान्-वाणिज्यिकमार्गेण च द्वौ सान्युआन् मेइयुआन्-भण्डारौ स्तः, ययोः द्वयोः अपि जनानां भीडः अस्ति, ग्राहकानाम् अपि नित्यं प्रवाहः अस्ति परन्तु संवाददाता अवलोकितवान् यत् द्वयोः भण्डारयोः द्वयोः अपि उपरिष्टाद् दुग्धचायद्वयं नास्ति । ब्राण्ड्-अनुसारं सह-ब्राण्ड्-युक्ता दुग्ध-चाये जिंगहुआ-मूल-पत्र-चायस्य, संयुआन्-दुग्धस्य च कच्चा मालरूपेण उपयोगः भवति, तथा च, लिउबिजु-प्रामाणिक-एर्बा-चटनी-सहितं युग्मितं भवति, सम्प्रति केवलं सह-ब्राण्ड्-युक्तेषु भण्डारेषु एव उपलभ्यते

संवाददाता ज्ञातवान् यत् संयुआन् मेइयुआन् ब्राण्ड् किङ्ग्-वंशस्य उत्पत्तिः अभवत्, तस्य इतिहासः शतशः वर्षाणां अस्ति । लालबीजस्य द्विचर्मयुक्तं दुग्धं, प्रासादपनीरं च मूलतः राजमहलस्य निधिः आसीत्, तेषां परिचयः पश्चात् जनानां कृते अभवत्, अद्यपर्यन्तं च अस्य "महलपनीरनिर्माणकौशलं" नगरपालिकायां चयनितम् अस्ति अमूर्त सांस्कृतिक विरासत सूची। लिउबिजु-ब्राण्ड्-संस्थायाः स्थापना १४३६ तमे वर्षे अभवत् ।अस्य "अचार-निर्माण-कौशलं" राष्ट्रिय-अमूर्त-सांस्कृतिक-विरासतां रूपेण चयनितम् अस्ति

इदानीं यदा काल-सम्मानितौ ब्राण्ड्-द्वयं मिलितवन्तौ, तदा एषः काल-सम्मानितः अमूर्त-सांस्कृतिक-विरासत-ब्राण्ड् अपि अस्ति यः सक्रियरूपेण "वृत्तं भङ्गयति" तथा च "अखण्डतां निर्वाहयति" तथा च नूतन-उपभोग-युगे परिवर्तनस्य विकासस्य च नूतनं मार्गं अन्वेषयति | . "समय-सम्मानित-ब्राण्ड्-समूहानां कृते अपि मार्केट-परिवर्तनस्य अनुकूलनं करणीयम्, येन एतत् सुनिश्चितं भवति यत् ऐतिहासिक-स्मृति-सांस्कृतिक-विरासतां वहन्तः एतेषां ब्राण्ड्-समूहानां पुनः सजीवीकरणं भवति।"

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : याङ्ग तियान्युए

प्रक्रिया सम्पादकः U071

प्रतिवेदन/प्रतिक्रिया