समाचारं

औषध-उद्योगस्य २०२४ तमे वर्षे शीर्ष-१०० व्यापक-प्रतिस्पर्धा-सूची प्रकाशिता, यत्र हेङ्गरुई-औषध-संस्थायाः प्रथमस्थानं प्राप्तम्

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव झोङ्गकाङ्ग उद्योगसंशोधनसंस्थायाः औषधउद्योगस्य २०२४ तमस्य वर्षस्य व्यापकप्रतिस्पर्धासूचकाङ्कः प्रकाशितः, तथा च सूचकाङ्कस्य आधारेण "२०२४ तमे वर्षे औषधउद्योगस्य शीर्ष १०० व्यापकप्रतिस्पर्धासूची" निर्मितवती

औषध-उद्योगव्यापकप्रतिस्पर्धासूचकाङ्कः झोङ्गकाङ्ग-उद्योग-अनुसन्धान-संस्थायाः वैज्ञानिक-मात्रा-प्रतिरूपस्य आधारेण एकः व्यापकः सूचकाङ्कः अस्ति, यः व्यापकरूपेण बाजार/मूल्यांकन-क्षमता, अनुसंधान-विकास-क्षमतायाः त्रयाणां आयामानां मध्ये उद्यमानाम् व्यापक-प्रतिस्पर्धायाः मापनं करोति, एतत् वस्तुनिष्ठम् अस्ति, व्यापकं बहुआयामी च उद्यमानाम् व्यापकप्रतिस्पर्धां आयामरूपेण प्रतिबिम्बयन्ति।

ज्ञातव्यं यत् हेङ्गरुई मेडिसिन् इत्यनेन अस्मिन् वर्षे देशे विदेशे च व्यापकं ध्यानं मान्यतां च प्राप्तम्, यतः सा स्वस्य सशक्त-अनुसन्धान-विकास-नवीनीकरण-क्षमतायाः स्थिर-बाजार-सञ्चालन-क्षमतायाः च उपरि अवलम्ब्य अस्ति तस्मिन् एव काले हेन्ग्रुई मेडिसिन् इत्यस्य कृते अन्तिमेषु दिनेषु ऑन्कोलॉजी, ऑटोइम्युनिटी इत्यादिषु रोगेषु अनेकानाम् अभिनवौषधानां नैदानिकपरीक्षणार्थं अनुमोदनं कृतम् अस्ति, तथा च अनुसंधानविकासस्य नवीनतायाः प्रगतिः, परिणामाः च निरन्तरं उद्भवन्ति


आन्तरिकविदेशीयाधिकारिभिः पुनः पुनः स्वीकृतम्

अस्मिन् वर्षे आरम्भात् हेङ्गरुई मेडिसिन् इत्यनेन देशे विदेशे च अनेकेषु आधिकारिकसूचौ महान् परिणामः प्राप्तः अस्ति वैश्विक औषधकम्पनीनां TOP50 सूचीयां त्रीणि वर्षाणि यावत् समाविष्टम्, अन्तर्राष्ट्रीयप्रसिद्धेन परामर्शदातृसंस्थायाः Citeline इत्यनेन चयनितस्य "Top 25 Global Pharmaceutical Companies' Pipeline Scale" इत्यस्य क्रमाङ्कनं अस्मिन् वर्षे 8 स्थानं प्राप्तवान्, येन क्रमाङ्कने नूतनं उच्चतमं स्तरं स्थापितं चीनी औषधकम्पनीनां एकवारं पुनः "शीर्ष-100 चीनीय-रासायनिक-औषध-कम्पनीनां" सूचीयां शीर्षस्थाने अभवत् तथा च MISI द्वारा "शीर्ष-दश-नवाचार-शक्ति-क्रमाङ्कने" प्रथमस्थानं प्राप्तवान्; " of the China Pharmaceutical R&D Innovation Summit for 7 consecutive years; फरवरीमासे Hurun Research Institute द्वारा विमोचिते "2023 Hurun Global 500" इत्यस्मिन् कम्पनीयाः श्रेणी क्रमाङ्कः ३६६ बिट् यावत् वर्धितः

अस्य कारणं यत् अस्य आधिकारिकं मान्यतां निरन्तरं प्राप्नोति, तस्य कारणं वैज्ञानिकं प्रौद्योगिकी च नवीनता अन्तर्राष्ट्रीयविकासरणनीतयः च सन्ति, ये हेङ्गरुई चिकित्साशास्त्रेण वर्षेषु दृढतया कार्यान्विताः सन्ति। अन्तिमेषु वर्षेषु कम्पनी अनुसन्धानविकासे प्रायः ४० अरब युआन् निवेशं कृतवती, लियान्युङ्गङ्ग, ​​शङ्घाई, संयुक्तराज्यसंस्था, यूरोपे च १४ अनुसंधानविकासकेन्द्राणि स्थापितवती, ५,००० तः अधिकजनानाम् वैश्विकसंशोधनविकासदलेन सह, स्वतन्त्रतया च अन्तर्राष्ट्रीयस्तरस्य अग्रणीप्रौद्योगिक्याः संख्यां स्थापितवती मञ्चाः । स्वस्य शक्तिशालिनः अनुसंधानविकासइञ्जिनस्य उपरि अवलम्ब्य कम्पनी १६ अभिनवौषधानां तथा ४ श्रेणी २ नवीनौषधानां घरेलुविपणनार्थं अनुमोदितः अस्ति, ९० तः अधिकाः स्वतन्त्राः नवीनाः उत्पादाः नैदानिकविकासाधीनाः सन्ति, तथा च देशे विदेशे च प्रायः ३०० नैदानिकपरीक्षणाः कृताः सन्ति पारम्परिकलाभैः सह ऑन्कोलॉजीक्षेत्रस्य गहनतया अन्वेषणस्य अतिरिक्तं, कम्पनी चयापचयरोगेषु, स्वप्रतिरक्षारोगेषु, श्वसनरोगेषु, तंत्रिकारोगेषु, हृदयरोगेषु, संक्रामकरोगेषु, रक्तरोगेषु, वेदनाप्रबन्धनेषु, नेत्ररोगेषु च इत्यादिषु नूतनानां पटलानां सक्रियरूपेण अन्वेषणं कुर्वती अस्ति .कम्पनी अस्मिन् क्षेत्रे विस्तृतानि व्यवस्थानि कृतवती अस्ति, तथा च ऑन्कोलॉजी तथा दीर्घकालीनरोगाणां क्षेत्रेषु नवीनाः उत्पादाः अद्यापि उद्भवन्ति।


नवीनौषधानां बहुविधचिकित्सापरीक्षाणां अनुमोदनं कृतम् अस्ति

सार्वजनिकसूचनायाः क्रमेण क्रमणं कृत्वा विगतमासे हेङ्गरुई मेडिसिन् इत्यस्य बहुविधनवीनौषधानां नैदानिकपरीक्षणार्थं अनुमोदनं कृतम् अस्ति, यत्र एचआरएस-६२०९, एचआरएस-१३५८, एचआरएस-८०८०, एसएचआर-१८१९, तथा च फनाकिजुमाब् (एसएचआर-१३१४) च सम्मिलिताः सन्ति , SHR-2106 तथा अन्ये नैदानिक-चरणस्य अभिनव-उत्पादाः, तथा च अभिनव-उत्पादाः Dalcilil Isethionate Tablets तथा Hetromopag ethanolamine Tablets येषां प्रारम्भः कृतः अस्ति, येषु स्तन-कर्क्कटः, थ्रोम्बोसाइटोपेनिया-सहितं दीर्घकालीन-यकृत्-रोगः, सोरायसिसः, तथा च गांठ-प्रुरिगो इत्यादीनि बहवः रोगक्षेत्राणि सन्ति .

विश्वे स्तनकर्क्कटरोगः सर्वाधिकं प्रचलितः दुर्भावनासु अन्यतमः अस्ति । २०२४ तमे वर्षे वैश्विककर्क्कटमहामारीविज्ञानप्रतिवेदनानुसारं महिलानां घातकअर्बुदानां मध्ये स्तनकर्क्कसस्य घटनाः, मृत्युः च प्रथमस्थाने अस्ति महिलानां घातक-अर्बुदानां मध्ये दरः मृत्युदरः प्रथमस्थाने भवति । अद्यतनप्रकाशनानाम् अनुसारं स्तनकर्क्कसस्य चिकित्सायाः कृते हेन्ग्रुई इत्यनेन स्वतन्त्रतया विकसितानां कतिपयानां नवीनानाम् औषधानां नैदानिकपरीक्षणार्थं अनुमोदनं कृतम् अस्ति, यथा एच्आरएस-६२०९ एचआरएस-१३५८ अथवा एचआरएस-८०८० इत्यनेन सह संयुक्तं वा स्तनकर्क्कसस्य कृते एरोमेटेज इन्हिबिटर् अथवा फुलवेस्ट्रेन्ट् इत्यनेन सह चिकित्सायाः नैदानिकप्रयोगाय अनुमोदनं कृतम् अस्ति, तथा च एचआरएस-१३५८ गोल्यैः सह मिलित्वा कम्पनीयाः नवीनाः अत्यन्तं चयनात्मकाः CDK4/6 अवरोधकः dalcilib isethionate गोल्यः स्तनकर्क्कसस्य नैदानिकपरीक्षणं कर्तुं अपि अनुमोदिताः सन्ति

थ्रोम्बोसाइटोपेनियायुक्ताः दीर्घकालीनयकृत्रोगाः (CLD) यकृत्रोगस्य सामान्यजटिलता अस्ति, यत्र विविधाः प्रकाराः यकृत्रोगाः सन्ति, यत्र दीर्घकालीनवायरल यकृतशोथः, औषधप्रेरितः यकृतशोथः, मद्ययुक्तयकृत्रोगः, गैर-मद्ययुक्तः वसायुक्तः यकृत्रोगः च सन्ति स्वप्रतिरक्षा यकृत् रोग, चयापचय यकृत रोग, क्रिप्टोजेनिक यकृत रोग तथा यकृत ट्यूमर इत्यादयः। अद्यैव हेन्ग्रुई मेडिसिनस्य प्रथमश्रेणीयाः नूतनं औषधं Hatrombopag ethanolamine tablets इति पुरानी यकृत्रोगस्य थ्रोम्बोसाइटोपेनिया-रोगस्य च वयस्करोगिणां नैदानिकपरीक्षणार्थं अनुमोदितं ये आक्रामकप्रक्रियाः अथवा शल्यक्रियाः कर्तुं योजनां कुर्वन्ति। अन्येषु थ्रोम्बोसाइटोपेनिकरोगेषु हेट्रोम्बोपैगस्य प्रभावकारितायाः उत्तमसुरक्षायाश्च आधारेण हेन्गरुई मेडिसिन् CLD सम्बद्धेषु थ्रोम्बोसाइटोपेनिया-रोगिषु प्रभावकारितायाः सुरक्षायाश्च विषये शोधं कर्तुं योजनां करोति यत् रक्तस्रावस्य जोखिमं न्यूनीकरोति तथा च रोगिणां जीवनस्य गुणवत्तां सुधारयितुम्

सोरायसिसः एकः दीर्घकालीनः, पुनरावृत्तिः, प्रतिरक्षा-मध्यस्थः शोथकत्वक्रोगः अस्ति यः अधिकतया शिरोभागं, जानु, कोणं, हस्तं, पादं च प्रभावितं करोति । हालमेव हेङ्गरुई मेडिसिनस्य स्वतन्त्रतया विकसितस्य फुनासिजुमाब् इन्जेक्शनस्य (SHR-1314) 6 तः 18 वर्षाणां यावत् आयुषः बालकानां किशोराणां च मध्यमतः गम्भीरपर्यन्तं प्लेक सोरायसिसस्य चिकित्सायाः चिकित्सकीयरूपेण परीक्षणं कृतम् अस्ति ये प्रणालीगतचिकित्सायाः अथवा प्रकाशचिकित्सायाः कृते उपयुक्ताः सन्ति। फुर्नाकिजुमाब् (SHR-1314) एकः पुनर्संयोजितः मानवीयः मोनोक्लोनल प्रतिपिण्डः अस्ति यः हेन्गरुई मेडिसिन् इत्यनेन स्वतन्त्रतया विकसितः अस्ति IL-17R इत्यनेन सह तस्य अन्तरक्रिया, यत् अधःप्रवाहस्य भड़काऊ संकेतस्य अवरोधं जनयति । मध्यमतः गम्भीरपर्यन्तं प्लेक सोरायसिस-रोगेण पीडितानां प्रौढानां मध्ये फुनासिजुमाब्-इत्यस्य प्रभावकारितायाः सुरक्षायाश्च आधारेण हेङ्गरुई मेडिसिन्-संस्थायाः योजना अस्ति यत् मध्यमतः गम्भीरपर्यन्तं प्लेक-सोरायसिस-रोगेण पीडितानां ६ तः १८ वर्षाणां यावत् आयुषः बालकेषु किशोरेषु च फनासिजुमाब्-इत्यस्य प्रभावशीलतायाः सुरक्षायाश्च विषये शोधं कर्तुं शक्नोति

प्रुगो नोड्यूलेरिस् (PN) एकः दीर्घकालीनः, भड़काऊ त्वचारोगः अस्ति यस्य चिकित्सकीयरूपेण एपिसोडिकगम्भीरखुजली तथा बहुविध गांठिक्षतः भवति । मुख्यं चिकित्सालक्षणं तीव्रं, पुनरावृत्ति-कण्डूः, अनियंत्रित-खरचनेन सह भवति, येन त्वचायाः अतिकेराटोसिसः भवति, गुम्बद-आकारस्य गांठस्य निर्माणं भवति अद्यतने हेङ्गरुई मेडिसिन् इत्यनेन स्वतन्त्रतया विकसितं SHR-1819 इन्जेक्शनं नोड्यूलर प्रुरिगो इत्यस्य रोगिषु नैदानिकपरीक्षणार्थं अनुमोदितम्। SHR-1819 इन्जेक्शन् एकः पुनर्संयोजितः मानवीयः मोनोक्लोनल प्रतिपिण्डः अस्ति यः हेन्गरुई फार्मास्यूटिकल्स द्वारा स्वतन्त्रतया मानवीय IL-4Rα इत्यस्य लक्ष्यं कृत्वा विकसितः अस्ति तथा च एतत् IL-4 तथा IL-13 इत्येतयोः संकेतं एकस्मिन् समये अवरुद्धुं शक्नोति तथा च अस्य उपयोगः प्रकार 2 Inflammation- इत्यस्य चिकित्सायाम् अभिप्रेतः अस्ति । सम्बन्धी रोग। सम्प्रति विश्वे विपणनार्थं समानलक्ष्ययुक्तं एकमेव औषधं अनुमोदितम् अस्ति ।

१५ अगस्तदिनाङ्के हेङ्गरुई मेडिसिन् इत्यनेन प्रकटितं यत् तस्य अभिनवौषधः SHR-२१०६ सक्रियप्राथमिकस्य श्योग्रेन् सिण्ड्रोमस्य चिकित्सायाः नैदानिकप्रयोगाय अनुमोदितः अस्ति एतत् अवगम्यते यत् प्राथमिकः स्जोग्रेन् सिण्ड्रोमः एकः दीर्घकालीनः भड़काऊ स्वप्रतिरक्षारोगः अस्ति यस्य लक्षणं लिम्फोसाइट्-प्रसारः, प्रगतिशीलः बहिर्स्रावीग्रन्थिः च क्षतिः भवति तदतिरिक्तं श्योग्रेन्-लक्षणस्य रोगिणां लिम्फोमा-रोगस्य जोखिमः अधिकः भवति । सम्प्रति श्योग्रेन् सिण्ड्रोमस्य कृते कोऽपि औषधः अनुमोदितः नास्ति पारम्परिकचिकित्सानां प्रभावशीलता अस्पष्टा अस्ति तथा च अनेके दुष्प्रभावाः सन्ति । SHR-2106 हेन्गरुई द्वारा स्वतन्त्रतया विकसितं प्रथमश्रेणीयाः नवीनं औषधम् अस्ति अङ्गप्रत्यारोपणस्य अनन्तरं प्रतिरक्षाप्रत्याख्यानस्य निवारणार्थं तस्य संकेतः राज्यस्य खाद्य-औषध-प्रशासनेन नैदानिक-उपयोगाय अनुमोदितः अस्ति।

कम्पनी अनेकानाम् आधिकारिक-उद्योग-सूचीनां कृते शॉर्टलिस्ट् कृता अस्ति तथा च तस्याः अनुसन्धान-विकास-प्रगतिः निरन्तरं उन्नता अस्ति, यत् हेन्ग्रुई-फार्मास्यूटिकल्-इत्यस्य नवीनता-क्षमतायाः, उद्योगेन संस्थानां च उपलब्धीनां उच्च-मान्यता अस्ति भविष्ये हेङ्गरुई मेडिसिन् "प्रौद्योगिकी-आधारितं, मानवजातेः कृते स्वस्थजीवनस्य निर्माणं" इति मिशनस्य पालनं निरन्तरं करिष्यति, "नवीनतायां केन्द्रीकरणं बहुराष्ट्रीय-औषध-समूहस्य निर्माणं च" इति दृष्ट्या, अधिकाधिकं उत्तम-विकासाय च प्रयतते स्वस्थस्य चीनस्य सेवां कर्तुं विश्वव्यापीनां रोगिणां लाभाय नूतनानि औषधानि।