समाचारं

मूल-डिजाइन-विषये केन्द्रीकृत्य चीनीयचक्षुषः ब्राण्ड्-संस्थाः “विदेशं गन्तुं एकत्र समागच्छन्ति” ।

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शेन्झेन्-नगरस्य चक्षुषः निर्माणसमूहः युआन्शान्-वीथिः सम्पूर्ण-उत्पादन-शृङ्खला-युक्तानां शतशः चक्षुषः कम्पनीनां गृहम् अस्ति । तेषु बालचक्षुषः विषये केन्द्रितः बार्लो ब्राण्ड् चक्षुः अन्तिमेषु वर्षेषु बहु ध्यानं आकर्षितवान् अस्ति ।


युआन्शान् ज्ञात्वा २० वर्षाणाम् अधिकं कालपर्यन्तं शेन्झेन् चक्षुषी डिजाइनं जडं धारयन्तु

चेन् जिन्हुई इत्यस्य अनेकाः परिचयाः सन्ति: यिशेङ्ग (शेन्झेन्) चश्मा प्रौद्योगिकी कम्पनीयाः संस्थापकः, शेन्झेन् बार्लो ब्राण्ड् मैनेजमेण्ट् कम्पनीयाः प्रबन्धकः, शेन्झेन् इत्यस्मिन् शीर्षदशसु स्वर्णपदक डिजाइनरस्य मानदविजेता, शेन्झेन् चश्मा बौद्धिकसंपत्ति संरक्षणकार्यस्थानस्य निदेशकः, इत्यादि। दशवर्षपूर्वं प्रथमे शेन्झेन् हेङ्गगङ्ग चक्षुषी डिजाइनरप्रतियोगितायां "शीर्षदशसुवर्णपदकनिर्मातृ" इति उपाधिं प्राप्तवान्, येन सः उद्योगे विशिष्टः अभवत्, स्वस्य व्यवसायं आरब्धवान्, "चक्षुषः" करियरं च आरब्धवान्


यिशेङ्ग (शेन्झेन्) चक्षुषी प्रौद्योगिकी २०१४ तमे वर्षे स्थापिता अस्ति तथा च २०१६ तमे वर्षे २०२३ तमे वर्षे च सीसीटीवी वित्तीयचैनलतः विशेषप्रतिवेदनानि प्राप्तानि, यत्र तकनीकीविद्यालयः, गुआङ्गडोङ्गविज्ञानं च सन्ति व्यापार व्यावसायिक महाविद्यालय। कम्पनीयाः ५४ पेटन्ट-प्रौद्योगिकयः सन्ति तथा च प्रौद्योगिकी-अनुसन्धान-विकास-दलः अस्ति यः जर्मन-रेड-डॉट्-पुरस्कारस्य, चीन-ऑप्टिकल-स्वर्णपदक-पुरस्कारस्य, सर्वोच्च-पुरस्कारस्य च विजेता अस्ति । दलस्य सदस्याः दशाधिकसमूहकम्पनीनां वैज्ञानिकनवाचारपरियोजनासु, स्मार्टचक्षुवाहकानाम् विकासे, यथा रूपनिर्माणं, संरचनात्मकनिर्माणं, सांचानां डिजाइनं इत्यादिषु भागं गृहीतवन्तः, परियोजनानिर्माणपरिवर्तनं व्यावसायिककार्यन्वयनं च सहायतां कृतवन्तः

चेन् जिन्हुई अनुसन्धानविकासयोः महत्त्वं ददाति सः मन्यते यत् कम्पनीभिः अनुसन्धानविकासयोः विषये ध्यानं दत्तव्यं तथा च स्वकीयानां ब्राण्ड्-निर्माणं करणीयम्। सः शेन्झेन्-नगरे स्थानीयचक्षुषः डिजाइनरस्य सामर्थ्यं एकीकृत्य देशस्य प्रथमस्य मौलिकस्य अन्तर्राष्ट्रीयस्य चक्षुषः डिजाइनरदलस्य "डिजाइन फैन्" इत्यस्य निर्माणे सहायतां कृतवान् तथा च देशस्य अनेकस्थानेषु प्रदर्शनीषु भागं ग्रहीतुं मौलिकडिजाइनरब्राण्ड्-समूहस्य आयोजनं कृतवान् "डिजाइनर" २०१५ तमे वर्षे २ मूल-डिजाइनर-ब्राण्ड्-तः ४५ मूल-डिजाइनर-ब्राण्ड्-पर्यन्तं वर्धितः अस्ति, ये वर्तमानकाले प्रदर्शन्यां भागं गृह्णन्ति, शेन्झेन्-चक्षुषः ब्राण्ड्-कृते महतीं विकास-क्षमतायुक्तं डिजाइनर-दलं जातम्, शेन्झेन्-चक्षुषी-ब्राण्ड्-प्रचारं कृत्वा "विदेशं गन्तुं वैश्विकं गन्तुं च एकत्र एकत्रितुं" इति ." सः एकहस्तेन चक्षुषः बार्लो ब्राण्ड् इत्यस्य स्थापनां कृतवान् तथा च २० वर्षाणाम् अधिकं कालात् विदेशेषु आदानप्रदानं, अग्रे अध्ययनं च कृतवान् अस्ति .शेन्झेन् चक्षुषः उद्योगे सर्वाधिकं "पेटन्टयुक्ताः प्रौद्योगिकीः" सन्ति

बालचक्षुषः वेदनाबिन्दवः केन्द्रीकृत्य बार्लोचक्षुः जातः

उल्लेखनीयं यत् कम्पनीयाः स्वसञ्चालितः ब्राण्ड् "Barlow" RUSSELL CROWE बालकानां निवारणनियन्त्रणस्य स्मार्टचक्षुषः मूलप्रौद्योगिक्याः उपयोगेन बालानाम् अदूरदर्शनस्य विभिन्नतन्त्रकारकाणां विषये निरन्तरं गहनं शोधं कृत्वा उत्पादानाम् विकासं करोति ये निवारणं नियन्त्रणं च कर्तुं शक्नुवन्ति children’s myopia, meet customer needs, and solve बालचक्षुषः विपण्यां वर्तमानवेदनाबिन्दवः।

२०१८ तमे वर्षे चेन् जिन्हुई इत्यनेन बालचक्षुषः कृते स्वस्य पटलं स्थानान्तरितम्, प्राथमिकविद्यालयस्य छात्राः यस्य आरामस्य विषये सर्वाधिकं चिन्तिताः सन्ति (समायोज्यनासिकासेतुः, समायोज्यमन्दिरस्य लम्बता, बालशौकाः इत्यादयः) प्रमुखक्षेत्रेषु सफलतां प्राप्तवान्, अनुसन्धानानन्तरं पेटन्टप्रौद्योगिक्याः पञ्जीकरणं कृतवान् विकासं च। तस्य बालचक्षुषः ब्राण्ड् रसेल क्रो (बार्लो) कार्यात्मकसंरचनायाः दृष्ट्या उद्योगस्य मानकानि भङ्गयति, तथा च चक्षुषः बिन्दुतः बिन्दुपर्यन्तं सुधारं कर्तुं बाजारप्रतिक्रियायाः आधारेण निरन्तरं समायोजयति, बालचक्षुषः निवारणे नियन्त्रणे च चक्षुषः अधिकं आरामदायकं अधिकं प्रभावी च कर्तुं प्रयतते अदूरदर्शिता ।

"बालचक्षुषः विषये सर्वदा अनेकाः महतीः समस्याः अभवन् । एकं यत् विकल्पाः बहवः नास्ति , न सुन्दरं, न च बालसदृशम्।" चेन् जिन्हुई अवदत्। अधिकांशमातापितृभिः साझाः सामान्यभावना। एतदर्थं चेन् जिन्हुई बालचक्षुषः विषये ध्यानं दत्त्वा एतासां प्रमुखसमस्यानां समाधानार्थं प्रयत्नः कर्तुं आरब्धवान् ।

"बार्लो बालचक्षुषः ब्राण्ड् पादपरिधानं अद्वितीयं भवति तथा च द्वयोः श्रृङ्खलायोः विभक्तम् अस्ति: व्यावसायिकसंस्करणं क्रीडासंस्करणं च। व्यावसायिकसंस्करणं, संतुलनं कोररूपेण, बहुपरिदृश्येषु दैनिकावश्यकतानां पूर्तये धारणप्रतिरोधं, आरामं, स्थिरतां, एण्टी-ऑक्सिडेशनं च एकीकृत्य ; द sports version विशेषतया सक्रिय किशोराणां बालकानां च कृते डिजाइनं कृतम् अस्ति यत् एतत् न केवलं धारणप्रतिरोधं, आरामं, स्थिरतां च वर्धयति, अपितु तयोः द्वयोः अपि चतुराईपूर्वकं त्रीणि उच्चगुणवत्तायुक्तानि सामग्रीनि एकीकृतानि सन्ति। इदं त्वचा-अनुकूलं, जीवाणुनाशकं, एण्टीऑक्सिडेण्ट् च उच्चस्तरीयसामग्रीणां उपयोगं करोति यत् हल्कं शरीरस्य आकारं उत्तमं फिट् च सुनिश्चितं करोति, येन इदं धारयितुं चिन्तारहितं भवति।

चक्षुषः डिजाइनं प्रति ध्यानं दत्त्वा मूलचक्षुषः डिजाइनरस्य दलस्य विकासं प्रवर्धयन्तु।

२०१८ तमस्य वर्षस्य जूनमासे यिशेङ्ग्, दानियाई, यिजियाङ्ग इत्यादीनां स्वतन्त्रचक्षुषः कम्पनीनां १८ कोर-डिजाइनर-जनाः देशस्य प्रथमं "चीन-मूल-अन्तर्राष्ट्रीय-चक्षुषी-निर्मातृदल-डिजाइन-प्रशंसकं" इति आयोजनं कृत्वा स्थापितवन्तः दलं मौलिकचक्षुषः डिजाइनं प्रति केन्द्रितं भवति, नूतनानां सामग्रीनां नूतनानां प्रौद्योगिकीनां च परिचयं करोति, सृजनशीलतायाः कार्यक्षमतायाः च वकालतम् करोति । दलं व्यावसायिकरूपेण कार्यं करोति तथा च चीनीयचक्षुषः ब्राण्ड्-समूहानां प्रचारं करोति यत् ते सामूहिक-भ्रमणेन, अनुसंधान-विकास-संसाधनानाम् साझेदारी, नवीन-पीढीनां गहन-संवर्धनं, मूल-डिजाइन-अवधारणानां आदान-प्रदानं च कुर्वन्ति


अधुना शेन्झेन्-चक्षुषी-निर्मातृणां दलं डिजाइन-फन्-इत्येतत् उद्योगे सामूहिकरूपेण अधिकाधिकं दृश्यते । प्रभावः वर्धमानः अस्ति, तस्य परिणामाः अधिकाधिकजनाः ज्ञायन्ते । २०२३ तमे वर्षे डिजाइनदलेन शेन्झेन् प्रतियोगिताक्षेत्रे द्वितीयं पुरस्कारं तथा च "२०२२ ग्वाङ्गडोङ्गप्रान्तस्य ११ तमे 'गवर्नरकप' औद्योगिकडिजाइनप्रतियोगितायाः" औद्योगिकडिजाइनसमूहे राष्ट्रियप्रतियोगिताक्षेत्रस्य उत्कृष्टतापुरस्कारः प्राप्तः प्रतियोगितायाः आरम्भात् परं चक्षुषी-उद्योगात् प्रथमं विजयी दलम् अस्ति, अस्मिन् स्पर्धायां राष्ट्रिय-चक्षुष-उद्योगे अपि एतत् एकमेव विजयी दलम् अस्ति तस्मिन् एव वर्षे चेन् जिन्हुइ इत्यस्य चयनं "लोङ्गगैङ्ग-नगरस्य शीर्षदशचक्षुषी शिल्पिषु" अपि अभवत् ।

सम्प्रति शेन्झेन्-नगरेण चक्षुषोद्योगस्य विकासः नगरविकासरणनीत्याः स्तरः यावत् उन्नतः अभवत् । "20+8" सामरिक-उदयमान-उद्योग-समूहे यस्य निर्माणार्थं शेन्झेन्-महोदयेन प्रयत्नः कृतः, सः आधुनिक-फैशन-उद्योगे केन्द्रितः अस्ति, चक्षुः, वस्त्रं, फर्निचरं, सुवर्णं, आभूषणं च अन्येषु आधुनिक-फैशन-उद्योगेषु केन्द्रीकृत्य, समर्थननीतीनां अध्ययनं परिचयं च कर्तुं तथा च उपायं करोति, औद्योगिकपारिस्थितिकीशास्त्रस्य निर्माणं करोति, ब्राण्ड्-निर्माणं च प्रवर्तयति, उद्योगानां डिजिटल-रूपान्तरणं च प्रवर्धयति ।

शेन्झेन्-नगरस्य प्रकाशिक-उद्योगस्य महत्त्वपूर्णं समागमस्थानत्वेन लोङ्गगैङ्ग-मण्डलेन "२०+८" औद्योगिकसमूहस्य विकासस्य अवसरः गृहीतः, प्रकाशिक-उद्योगस्य विकासाय सक्रियरूपेण प्रवर्धितः च लॉन्गगैङ्ग-मण्डलेन "चक्षुषः उद्योगस्य उच्चगुणवत्ता-विकासं प्रवर्तयितुं लॉन्गगङ्ग-मण्डलस्य अनेकाः उपायाः" जारीकृताः येन उद्योगस्य विकासाय विकासाय च वास्तविक-धननीति-समर्थनस्य श्रृङ्खलां प्रदातुं शक्यते, यत्र चक्षुषी-कम्पनीनां परिमाणं प्रवर्धयितुं च, उत्साहवर्धकं च अस्ति चक्षुषी कम्पनयः "विशेषतः, विशेषाः, नवीनाः च" योग्यतायाः आकलनाय, चक्षुषीनिर्माणकम्पनीनां परिवर्तने निवेशं वर्धयितुं नवीनताक्षमतां वर्धयितुं च प्रोत्साहयन्तु।

लॉन्गगैङ्ग-मण्डलस्य अपोलो-भविष्य-औद्योगिक-नगरस्य मूलक्षेत्रे युआनशान-चक्षुषः बुद्धिमान्-निर्माण-औद्योगिक-उद्यानस्य निर्माणाधीनः अस्ति यदा भूमिः अधिग्रहीतवती तदा आरभ्य वर्तमानपर्यन्तं युआनशान् ऑप्टिकल इंटेलिजेण्ट् मैन्युफैक्चरिंग् औद्योगिक उद्याने निवेशः ६०% अतिक्रान्तः अस्ति, येन ऑप्टिकल उद्योगे प्रमुखाः उद्यमाः यथा हुइमिंग् ऑप्टिकल, तैयर ऑप्टिकल, बैकी ऑप्टिकल इत्यादीनां आकर्षणं जातम् योजनानुसारं अस्मिन् वर्षे तृतीयत्रिमासे परियोजनायाः पूर्णतया सीमां कृत्वा २०२५ तमस्य वर्षस्य द्वितीयत्रिमासे उपयोगाय वितरिता भविष्यति।

युआनशान् स्ट्रीट् इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् सम्प्रति युआन्शन् स्ट्रीट् "चक्षुः + एसोसिएशन", "चक्षुः + स्मार्ट प्रौद्योगिकी", "चक्षुः + मानकः", "चक्षुः + ब्राण्ड्", "चक्षुः + प्रतिभा", "चक्षुः" इति विषये कार्यं कुर्वन् अस्ति + शिल्पिनः" तथा "चक्षुषः + डिजाइनः" इति। "चक्षुषः + फैशन", "चक्षुषः + स्वास्थ्यम्" तथा "चक्षुषः + उपभोगः" इत्येतयोः १० "चक्षुषः+" क्षेत्रेषु प्रयत्नाः निरन्तरं कुर्वन्ति। अन्तर्राष्ट्रीयस्तरस्य मुख्यालयस्य परिचयं त्वरयन् प्रसिद्धचक्षुषः ब्राण्ड्, एतत् शेन्झेन्-नगरस्य स्थानीयस्वतन्त्र-नवीन-ब्राण्ड्-समूहानां अपि सशक्ततया संवर्धनं करोति । तस्मिन् एव काले युआनशान् चक्षुषीप्रतिभास्तरस्य प्रशिक्षणं ऊष्मायनं च वर्धयिष्यति, शेन्झेन् चक्षुषः प्रचारं निरन्तरं करिष्यति, युआन्शान् चक्षुषः उद्योगाय नूतना उत्पादकतायां निरन्तरं धारा प्रदास्यति।

साक्षात्कारः लेखनम् च : नंदु संवाददाता यान पेंग, संवाददाता जियांग जिओपिंग