समाचारं

दूरसञ्चारस्य त्रयः प्रमुखाः दिग्गजाः, आधिकारिकघोषणा!

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


[परिचयः] वर्षस्य प्रथमार्धे त्रयाणां प्रमुखसञ्चालकानां कार्यप्रदर्शनं सर्वेषां वृद्धिः अभवत्

चाइना फण्ड् न्यूज इत्यस्य संवाददाता नान् शेन्

चाइना मोबाईल्, चाइना यूनिकॉम इत्येतयोः अनन्तरं २० अगस्तदिनाङ्के सायं चीनदूरसञ्चारस्य अर्धवार्षिकप्रतिवेदनम् अपि प्रकाशितम् ।

२०२४ तमे वर्षे प्रथमार्धे चीनदूरसंचारस्य परिचालन-आयः २६६ अरब-युआन् आसीत्, यत् सूचीकृतकम्पनीनां भागधारकाणां कृते वर्षे वर्षे २.८% वृद्धिः अभवत्; %, तथा च अपुनरावर्तनीयं लाभं हानिं च बहिष्कृत्य शुद्धलाभः २१.७ अरब युआन् आसीत् । वर्षस्य प्रथमार्धे चीनदूरसञ्चारस्य उपयोक्तृणां संख्या ९०८ लक्षं वर्धिता, येन उपयोक्तृणां संख्या ४१७ मिलियनं यावत् अभवत् ।

एतावता त्रयः अपि प्रमुखाः संचालकाः अस्मिन् वर्षे स्वस्य मध्यवर्षस्य प्रतिवेदनं प्रकाशितवन्तः समग्रतया प्रत्येकस्य कम्पनीयाः परिचालन-आय-वृद्धेः दरः प्रायः ३% अस्ति । तथा चीनदूरसञ्चारस्य कृते ८.२३% ।


चीनदूरसञ्चारस्य मोबाईल-उपयोक्तृणां संख्या ४१७ मिलियनं यावत् भवति

ब्रॉडबैण्ड्-उपयोक्तृणां संख्या १९३ मिलियनम् अस्ति

चीनदूरसञ्चारस्य अर्धवार्षिकप्रतिवेदने ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनीयाः परिचालन-आयः २६५.९७ अरब-युआन् आसीत्, यत् गतवर्षस्य समानकालस्य अपेक्षया २.८% वृद्धिः अभवत् तत्र उक्तं यत् मुख्यकारणं अस्ति यत् कम्पनी "मेघतः डिजिटलरूपान्तरणम्" इति रणनीतिं गहनतया कार्यान्वितं करोति, मूलभूतव्यापाराणां परिवर्तनं उन्नयनं च निरन्तरं प्रवर्तयति, रणनीतिक-उदयमानव्यापाराणां स्केल-विकासं निरन्तरं त्वरयति, कृषिं च त्वरितं करोति तथा नूतनानां उत्पादकशक्तीनां विकासः।


२०२४ तमे वर्षे प्रथमार्धे चीनदूरसञ्चारस्य मोबाईलसञ्चारसेवाराजस्वं १०५.२ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ३.६% वृद्धिः अभवत् । तेषु मोबाईल-मूल्यवर्धित-अनुप्रयोग-राजस्वं १८.१ अरब-युआन्-पर्यन्तं प्राप्तम्, यत् वर्षे वर्षे १७.१% वृद्धिः अभवत्, मोबाईल-उपयोक्तृणां संख्यायां ९.०८ मिलियन-रूप्यकाणां शुद्धवृद्धिः, उपयोक्तृ-परिमाणे ४१७ मिलियन-पर्यन्तं, मोबाईल-उपयोक्तृणां ए.आर.पी.यू ४६.३ युआन् यावत् अभवत् ।

चीन दूरसंचारस्य स्थिरजालस्य स्मार्टगृहसेवायाश्च राजस्वं ६४ अरब युआन् आसीत्, तेषु स्मार्टगृहव्यापारस्य राजस्वं १०.७ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे १४.४% वृद्धिः अभवत् ब्रॉडबैण्ड् उपयोक्तृणां ३.१९ मिलियनं शुद्धं वर्धितम्, १९३ मिलियनं यावत् ब्रॉडबैण्ड् व्यापकं एआरपीयू ४८.३ युआन् यावत् अभवत् ।

चीनदूरसञ्चारस्य औद्योगिक-अङ्कीयकरणस्य राजस्वं ७३.७ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ७.२% वृद्धिः अभवत्, यत् सेवाराजस्वस्य ३०% भागः अस्ति । तियानी क्लाउड् इत्यस्य राजस्वं ५५.२ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे २०.४% वृद्धिः अभवत् ।

चीनदूरसञ्चारस्य शुद्धलाभस्य अशुद्धलाभस्य च वृद्धिः अभवत्, तथा च वृद्धिदरः परिचालनआयस्य वृद्धिदरात् किञ्चित् द्रुततरः आसीत् एतस्याः पृष्ठभूमितः कम्पनीयाः संचालकमण्डलेन २०२४ तमे वर्षे अन्तरिमलाभांशं निरन्तरं दातुं निर्णयः कृतः ।नगदरूपेण वितरितः लाभः वर्षस्य प्रथमार्धे कम्पनीयाः भागधारकाणां कृते श्रेयस्करस्य लाभस्य ७०% अधिकः अभवत्, यत् प्रतिशेयरं ०.१६७१ युआन् ( कर सहित), वर्षे वर्षे १६.७% वृद्धिः अभवत् । अस्मिन् वर्षे जूनमासे लाभांशं सहितं, द्वयोः लाभांशयोः अनन्तरं चीनदूरसंचारस्य वर्तमानस्य शेयरमूल्येन (६.०४ युआन्) आधारेण लाभांशस्य दरः ४.२६% यावत् भवितुम् अर्हति

चीनदूरसंचारेण उक्तं यत् २०२४ तः आरभ्य वर्षत्रयस्य अन्तः नकदरूपेण वितरितः कम्पनीयाः लाभः क्रमेण तस्मिन् वर्षे भागधारकाणां कृते आरोपितस्य लाभस्य ७५% अधिकं यावत् वर्धते, येन भागधारकाणां कृते अधिकं मूल्यं निरन्तरं सृज्यते। अस्मिन् वर्षे प्रथमार्धस्य अन्ते यावत् कम्पनीयाः २७१,१०० भागधारकाः आसन् । २० अगस्तदिनाङ्के व्यापारस्य समाप्तिपर्यन्तं कम्पनीयाः ए-शेयरस्य नवीनतमं विपण्यमूल्यं ५५२.७ अरब युआन् आसीत् ।


त्रयाणां प्रमुखसञ्चालकानां कार्यप्रदर्शनं सर्वेषां वर्षस्य प्रथमार्धे वर्धितम्

पूर्वं चाइना मोबाईल्, चाइना यूनिकॉम इत्येतयोः २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं क्रमशः ९ अगस्तमासे १६ अगस्तदिनाङ्के च प्रकाशितम् ।

२०२४ तमे वर्षे प्रथमार्धे चाइना मोबाईलस्य परिचालनराजस्वं ५४६.७ अरब युआन् आसीत्, यत् मूलकम्पन्योः भागधारकाणां कृते वर्षे वर्षे ३% वृद्धिः अभवत्; ५.३% । अन्तरिमप्रतिवेदने दृश्यते यत् चाइना मोबाईल् इत्यस्य ग्राहकाः एकअर्बं अतिक्रान्तवन्तः। मोबाईलग्राहकानाम् मध्ये ५जी संजालग्राहकानाम् संख्या ५१४ मिलियनं, शुद्धवृद्धिः ४९ मिलियनं, प्रवेशदरः ५१.४% च अभवत् व्यक्तिगतमोबाइलक्लाउड् डिस्कस्य राजस्वं ४.८ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ४७.७% वृद्धिः अभवत् ।

वर्षस्य प्रथमार्धे चीन-यूनिकॉम-संस्थायाः परिचालन-आयः १९७.३ अरब-युआन्-रूप्यकाणां प्राप्तिः अभवत्, यत्र वर्षे वर्षे २.९% वृद्धिः अभवत्, शुद्धलाभः ६.०३९ अरब-युआन्-रूप्यकाणां वृद्धिः अभवत्, यत्र वर्षे वर्षे १०.९% वृद्धिः अभवत् अष्टवर्षेभ्यः क्रमशः अङ्कवृद्धिः । वर्षस्य प्रथमार्धे चीन-यूनिकॉमस्य मोबाईल-उपयोक्तृणां शुद्धवृद्धिः ६० मिलियन-अधिका अभवत्, यत्र कुल-उपयोक्तृणां संख्या ३४० मिलियन-अधिका अभवत्; उपयोक्तारः, उपयोक्तृसंरचनायाः दृष्ट्या, मोबाईलप्रयोक्तारः 5G प्रवेशस्य दरः ८०% अधिकः, तथा च गिगाबिट् ब्रॉडबैण्ड् उपयोक्तृप्रवेशस्य दरः २५% अधिकः अस्ति ।

उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन प्रकाशितस्य "२०२४ तमस्य वर्षस्य प्रथमार्धे संचार-उद्योगस्य आर्थिकसञ्चालनम्" इति प्रतिवेदनानुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे संचार-उद्योगः मूलतः स्थिरः आसीत्, यत्र कुलदूरसञ्चारव्यापार-आयः ८९४.१ अरबं यावत् अभवत् युआन् इति वर्षे वर्षे ३% वृद्धिः ।

२०२४ तमस्य वर्षस्य जूनमासस्य अन्ते त्रयाणां मूलभूतदूरसञ्चारकम्पनीनां तथा चीनरेडियो-दूरदर्शनस्य कुल-मोबाईल-फोन-उपयोक्तृणां संख्या १.७७७ अर्बं यावत् अभवत्, येषु ५जी-मोबाईल-फोन-उपयोक्तृणां संख्या ९२७ मिलियनं यावत् अभवत्, यत् 105 मिलियन-रूप्यकाणां शुद्धवृद्धिः अभवत् पूर्ववर्षे मम देशे मोबाईलफोन आधारस्थानकानां कुलसंख्या ११.८८ मिलियनं यावत् अभवत् ५जी आधारस्थानकानां कुलसंख्या ३.९१७ मिलियनं यावत् अभवत्, यत् पूर्ववर्षस्य अन्ते ५४०,००० शुद्धवृद्धिः अभवत्

सम्पादकः : Xiaomo

समीक्षाः मुयुः

प्रतिलिपि अधिकार कथन

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)