समाचारं

रात्रौ विलम्बेन, महती बिन्दुः!

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


[परिचयः] विदेशेषु विपणयः शान्ताः न सन्ति!

चीनकोषसमाचारस्य संवाददाता टेलर

भ्रातरः भगिन्यः, अद्य रात्रौ देशविदेशयोः काश्चन वार्ताः संक्षेपेण पठामः।

चीनी अवधारणा स्टॉक्स् क्षीणः अभवत्

अद्य रात्रौ अमेरिकी-समूहेषु त्रयः प्रमुखाः सूचकाङ्काः पतिताः ।


चीनी अवधारणा स्टॉक्स् क्षेत्रे प्रायः ४% न्यूनता अभवत्! अस्मिन् वार्तायां एक्सपेङ्ग मोटर्स् इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य वित्तीयप्रतिवेदनं प्रकाशितम् । प्रतिवेदने दर्शितं यत् Xpeng Motors इत्यस्य कुलराजस्वं त्रैमासिके RMB आसीत्, यत् वर्षे वर्षे ६०.२% वृद्धिः अभवत्; ;

ली ऑटो तथा एनआईओ इत्येतयोः अपि तीव्ररूपेण पतनं जातम्, तस्मिन् दिने यूरोपीयसङ्घेन प्रकटितस्य चीनदेशे विद्युत्वाहनानां अनुदानविरोधी अन्वेषणस्य अन्तिमपरिणामस्य मसौदे प्रस्ताविते करदरेण किञ्चित् समायोजनं दृश्यते।



गोताखोरीपूर्वं सुवर्णस्य मूल्यं नूतनं उच्चतमं स्तरं प्राप्तवान्

अद्य रात्रौ सुवर्णस्य मूल्यं एकदा प्रति औंसं २५३१ अमेरिकीडॉलर् इति नूतनं उच्चतमं स्तरं प्राप्तवान्, परन्तु ततः पतित्वा न्यूनं जातम्!


एकतः सुवर्णस्य वृद्धिः विभिन्नदेशानां केन्द्रीयबैङ्कानां प्रबलक्रयणस्य कारणेन अस्ति अपरतः मध्यपूर्वे युक्रेनदेशे च प्रचलति द्वन्द्वैः आनयिता हेजिंगमागधा एव भौतिकसुवर्णस्य क्रयणस्य मात्रा ओवर-द-काउण्टर-विपण्ये बार-स्थानम् अपि पर्याप्तम् अस्ति ।

"अस्माकं अपेक्षा अस्ति यत् २०२५ तमस्य वर्षस्य प्रथमार्धे फेड्-दर-कटाहस्य कारणेन सुवर्णस्य मूल्यानि निरन्तरं वर्धन्ते, अमेरिकी-महङ्गानि लक्ष्यात् उपरि एव तिष्ठन्ति, अमेरिकी-डॉलरस्य दुर्बलाः च भविष्यन्ति" इति कॉमर्ज्बैङ्क-वस्तूनाम् विश्लेषकः कार्स्टेन् फ्रिट्च् एकस्मिन् टिप्पण्यां लिखितवान्

यूबीएस ग्लोबल वेल्थ मैनेजमेण्ट् इत्यस्य वेन गोर्डन् अपि सुवर्णस्य सम्भावनायाः विषये आशावादी अस्ति यत् आगामिवर्षस्य मध्यभागे सुवर्णस्य मूल्यं प्रति औंसं २७०० डॉलरं यावत् वर्धते इति।

बीएमआई-संस्थायाः वस्तुविश्लेषणनिदेशिका सबरीन् चौधरी इत्यनेन उक्तं यत् २०२४ तमे वर्षे सुवर्णस्य मूल्यानि बहुविधं नवीनं उच्चतमं स्तरं प्राप्तुं शक्नुवन्ति, अतः अनिश्चितता चरमसीमायां भवति! "अनिश्चितता" इति निर्दिशति: २०२४ तमे वर्षे निर्वाचनवर्षं, युक्रेनदेशस्य हाले रूसदेशे पुनः प्रवेशः, मध्यपूर्वे वर्धमानाः तनावाः च ।

सुवर्णस्य मूल्यं अधिकं चालयति अन्यः कारकः अस्ति यत् सेप्टेम्बरमासे फेडरल् रिजर्व् इत्यनेन दरकटनस्य सम्भावना वर्धिता। जुलैमासे फेड्-समागमेन निवेशकानां विश्वासः वर्धितः यत् आगामिमासे दरकटनं "मेजस्य उपरि" अस्ति इति ।

बीएमआई विश्लेषकाः अवदन् यत् एकवारं फेड् व्याजदरेषु कटौतीं आरभते चेत् सुवर्णं प्रति औंसं २७०० डॉलरं यावत् प्राप्तुं शक्नोति, सम्भवतः आगामिमासे।

न्यूनव्याजदरेण सुवर्णक्रयणस्य अवसरव्ययः न्यूनीकरोति, येन सुवर्णं अधिकं आकर्षकं भवति ।

सिटी विश्लेषकाः सोमवासरे एकस्मिन् प्रतिवेदने अवदन् यत् आगामिषु त्रयः षड्मासेषु सुवर्णनिवेशकानां भावना वर्धमानः इति दृश्यते।

बैंकेन अपि उक्तं यत् ते २०२५ तमस्य वर्षस्य मध्यभागे प्रति औंसं ३,००० डॉलरं सुवर्णस्य मूल्यस्य लक्ष्यं पश्यन्ति, अस्मिन् वर्षे चतुर्थे त्रैमासिके प्रति औंसं २५५० डॉलर इति औसतमूल्यं पूर्वानुमानं भवति।

मॉर्गन स्टैन्ले अन्तर्राष्ट्रीय अध्यक्षः लापता

सुप्रसिद्धस्य ब्रिटिश-सॉफ्टवेयर-प्रौद्योगिकी-उद्यमी माइक-लिञ्च्-इत्यस्य विलासिता-नौका १९ तमे दिनाङ्के इटली-देशस्य सिसिली-नगरस्य समीपे जले डुबत्, लिन्च्-सहिताः षट् जनाः अदृश्याः, अन्यः एकः अपि मृतः

मोर्गन स्टैन्ले अन्तर्राष्ट्रीयस्य अध्यक्षः जोनाथन् ब्लुमरः तस्य पत्नी च, तथैव वकीलसंस्थायाः क्लिफोर्ड चान्स इत्यस्य भागीदारः वकीलः क्रिस मोर्विलो अपि अदृश्याः आसन् ।

इटलीदेशस्य तटरक्षकेन उक्तं यत् मंगलवासरे अद्यापि षट् जनाः अदृश्याः सन्ति। अधिकारिणः पुष्टिं कृतवन्तः यत् नौकायाः ​​पाकशास्त्रज्ञस्य शवः प्राप्तः अस्ति। लिन्च् इत्यस्य एकः पुत्री ब्लूमरस्य पत्नी जूडी, मोविलो इत्यस्य पत्नी नेडा च अपि लापतासु आसन् ।

इटलीदेशस्य अधिकारिणां साहाय्यार्थं सिसिलीराजधानी पलेर्मोनगरं समुद्रदुर्घटना अन्वेषणदलं प्रेषितवान् इति ब्रिटिशसर्वकारेण मंगलवासरे उक्तम्।

उद्धारप्रयासेषु सहायार्थं गोताखोरीदलानि, हेलिकॉप्टराणि, गस्तीनौकाः च नियोजिताः इति प्रवक्ता अवदत्।

लिन्च् यूके-देशस्य प्रसिद्धेषु प्रौद्योगिकी-उद्यमीषु अन्यतमः अस्ति । अस्य व्यवहारस्य कृते अमेरिकादेशे धोखाधड़ीयाः आरोपः आसीत् लिञ्च् इत्यस्य विरुद्धं लेखानां छेदनस्य, कम्पनीमूल्याङ्कनस्य "फुटीकरणस्य" आरोपः कृतः ।

अमेरिकादेशे प्रायः एकवर्षं यावत् गृहनिरोधस्य अनन्तरं लिञ्च् इत्यस्य स्वतन्त्रतायाः उत्सवं कर्तुं जहाजे बहवः अतिथयः एकत्रिताः आसन् ।

ब्लूमरः स्वायत्ततायाः लेखापरीक्षासमितेः अध्यक्षरूपेण कार्यं कृतवान् । विधिसंस्थायाः क्लिफोर्ड चान्सस्य वरिष्ठः भागीदारः न्यूयॉर्कनगरे पूर्वसहायकः अमेरिकीवकीलः च मोविलो ब्रिटिश-उद्यमीयाः अमेरिकीविचारे लिन्च्-इत्यस्य रक्षणं कृतवान्

मोर्गन-स्टैन्ले-संस्थायाः प्रवक्ता अवदत् यत् - "अस्माकं हृदयं मनश्च सर्वेषां प्रभावितानां सह अस्ति, विशेषतः ब्लूमर-परिवारेण सह, यतः वयम् अस्याः भयानकघटनायाः विषये अधिकानि वार्तानि प्रतीक्षामहे" इति

अमेरिकी-धोखाधड़ी-प्रकरणे लिन्च्-इत्यस्य सह-प्रतिवादीनां एकः स्टीफन् चेम्बर्लेन् इत्ययं इङ्ग्लैण्ड्-देशस्य केम्ब्रिज्शायर-नगरे स्वगृहस्य समीपे दौडं कुर्वन् कारेन आहतः अभवत् इति दिवसान् पूर्वं मृतः

चम्बर्लेन् स्वायत्ततायाः वित्तविभागस्य वरिष्ठः सदस्यः आसीत्, २०१८ तमे वर्षे लिञ्च् इत्यनेन सह अभियोगः कृतः । अस्मिन् वर्षे पूर्वं सर्वेषु आरोपेषु सः निर्दोषः इति निर्णीतः । २०१२ तमे वर्षे स्वायत्ततां त्यक्त्वा चम्बर्लेन् डार्कट्रेस् इति साइबरसुरक्षाकम्पनीयाः मुख्यसञ्चालनपदाधिकारीरूपेण कार्यं कृतवान् यस्मिन् लिन्च् इत्यनेन निवेशः कृतः ।