समाचारं

ग्रीष्मकालीन-बारबेक्यू-उन्मादः : रात्रौ अर्थव्यवस्थायाः ग्रीष्मकालीन-उपभोगस्य च द्वयम् इञ्जिनम्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रायः शरदऋतुः प्रारम्भः एव, परन्तु उष्णग्रीष्मकालस्य आनयः तापमानः उत्साहः च अद्यापि न क्षीणः विशेषतः जुलै-अगस्त-मासेषु ग्रीष्मकालीन-रात्रौ जनानां ग्रीष्मकालीन-उत्साहः, तस्य परिणामतः रात्रौ उपभोगः, रात्रौ अर्थव्यवस्था च अद्यापि उत्साहेन परिपूर्णः अस्ति

बारबेक्यू न केवलं एकप्रकारस्य स्वादिष्टं भोजनं, अपितु रात्रौ अर्थव्यवस्थां प्रवर्धयितुं ग्रीष्मकालीनसेवनं च महत्त्वपूर्णं बलम् अस्ति । यथा यथा सूर्यः अस्तं गच्छति तथा तथा नगरस्य चहलपहलः क्रमेण रात्रौ शान्तिं, गल्ल्याः च, मार्गस्य पार्श्वे स्थितेभ्यः दुकानेभ्यः आरभ्य बृहत् श्रृङ्खलाभोजनागारस्य ब्राण्ड्पर्यन्तं, स्क्वेर्-बीयर-योः युग्मम् आगन्तुं असंख्य-भोजकान् आकर्षयति तस्य च स्वादनं कुर्वन्तु।

किं अधिकं उल्लेखनीयं यत् अस्मिन् ग्रीष्मकाले चीनस्य पारम्परिक-बारबेक्यू-रात्रौ अर्थव्यवस्थायाः “विरक्तः” शिल्प-बीयरः बहुधा बारबेक्यू-मेजयोः उपरि दृश्यते अनुपालनम् अपि ग्रीष्मकालीनसंस्कृतेः महत्त्वपूर्णः भागः अभवत् ।

बारबेक्यू संस्कृतिषु उल्लासः : ग्रीष्मकालीनसमागमानाम् एकः नूतनः प्रवृत्तिः

अन्तिमेषु वर्षेषु बारबेक्यू-विपण्यं निरन्तरं उष्णं भवति, भण्डारस्य संख्या च तीव्ररूपेण वर्धिता अस्ति । तियानन्चा इत्यस्य व्यावसायिकसंस्करणस्य आँकडानि दर्शयन्ति यत् अधुना देशे ५९५,००० तः अधिकाः बारबेक्यू-सम्बद्धाः कम्पनयः सन्ति ।

उद्यमानाम् वार्षिकपञ्जीकरणमात्रायां द्रष्टुं शक्यते यत् २०२० तमे वर्षात् पूर्वं बारबेक्यू-उद्योगेन सह सम्बद्धानां उद्यमानाम् पञ्जीकरणानां संख्या वर्षे वर्षे वर्धमाना आसीत् , २०२३ तमे वर्षे उद्यमपञ्जीकरणानां संख्यायां महती वृद्धिः अभवत्, २०२२ तमस्य वर्षस्य तुलने गतवर्षस्य समानकालस्य तुलने वर्षे वर्षे ३८% वृद्धिः अभवत् तथा च शिखरं प्राप्तवान्, यत्र सम्बन्धितकम्पनीपञ्जीकरणानां संख्या ९५,००० यावत् अभवत्