समाचारं

व्यञ्जनानां, क्रेफिशस्य च सज्जीकरणानन्तरं अञ्जिङ्ग् फूड् ग्रिल-कृतेषु सॉसेजेषु दावं करोति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तरफलक समाचार संवाददाता | मा युए

अन्तरफलक समाचार सम्पादक | या हन्क्सियाङ्ग

अन्तरफलक समाचार संवाददाता | मा युए

अन्तरफलक समाचार सम्पादक | या हन्क्सियाङ्ग

8२० मार्च दिनाङ्के यासुई इत्यनेन २०२४ तमस्य वर्षस्य अन्तरिमप्रतिवेदनं प्रकाशितम् । अस्मिन् वर्षे प्रथमार्धे कम्पनीयाः राजस्वं ७.५४४ अरब युआन् यावत् अभवत्, यत् गतवर्षस्य समानप्रतिवेदनकालस्य तुलने ६४९ मिलियन युआन् वृद्धिः अभवत्, पञ्चवर्षेभ्यः क्रमशः वृद्धिं प्राप्तवान्, तस्यापेक्षया वर्षे वर्षे ९.४२% वृद्धिः च अभवत् अवधिः गतवर्षस्य। मूलकम्पन्योः कारणं शुद्धलाभः ८०३ मिलियन युआन् आसीत्, यत् गतवर्षस्य समानप्रतिवेदनकालस्य तुलने ६७.४४२१ मिलियन युआन् वृद्धिः अभवत्, एतस्याः पञ्चवर्षीयं निरन्तरं वृद्धिः अपि प्राप्ता, वर्षे वर्षे ९.१७% वृद्धिः च अभवत् गतवर्षस्य एव अवधिः।

कार्यप्रदर्शनवृद्धेः कारणानां विषये अञ्जिङ्ग फूड् इत्यनेन वित्तीयप्रतिवेदने उक्तं यत् कम्पनी द्रुतगतिना जमेन खाद्यपट्टिकायाः ​​अनुसरणं कृतवती, स्वस्य मुख्यव्यापारस्य विकासे अधिकं ध्यानं दत्तवती, परिचालन-आयस्य च स्थिरवृद्धिं प्राप्तवती।

अस्य मुख्यव्यापारस्थितेः आधारेण शीघ्रं जमेन निर्मिताः खाद्यपदार्थाः सर्वाधिकं राजस्वं योगदानं ददाति, द्रुततरं वृद्धिं च प्राप्नोति

यासुई इत्यस्य शीघ्रं जमेन निर्मितं खाद्यं मुख्यतया शीघ्रं जमेन निर्मितं सुरिमी उत्पादं शीघ्रं जमेन मांसं उत्पादं च, यथा मांसपुटं, मत्स्यगोलकं, सॉसेजं, ग्रिल-कृतं सॉसेजम् इत्यादयः सन्ति २०२४ तमस्य वर्षस्य प्रथमार्धे शीघ्रं जमेन सज्जीकृतानां खाद्यानां राजस्वं ३.८३३ अरब युआन् यावत् अभवत्, यत् गतवर्षस्य समानकालस्य तुलने २१.८६% वृद्धिः अभवत्

तेषु ग्रिल-कृतं सॉसेजं नूतनं उत्पादं जातम् यस्य प्रचारार्थं एषा कम्पनी केन्द्रीभूता अस्ति ।