समाचारं

चीनराज्यस्य जहाजनिर्माणनिगमस्य सहायककम्पनयः क्रमशः बृहत् आदेशान् प्राप्तवन्तः, तस्य सूचीकृतकम्पनीनां अर्धवार्षिकप्रदर्शनं च दुगुणं जातम्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना चीनराज्यस्य जहाजनिर्माणनिगमस्य सहायककम्पनीनां बृहत्जहाजानां आदेशाः बहुधा प्राप्ताः, उत्पादनविक्रयः च प्रफुल्लितः अस्ति, वितरणस्य तिथयः २०२८ तमे वर्षस्य अनन्तरं निर्धारिताः सन्ति चीनराज्यजहाजनिर्माणनिगमस्य अन्तर्गतं सूचीकृतानां त्रयाणां कम्पनीनां अर्धवार्षिकप्रदर्शने "उदयमानः ज्वारः" भविष्यति, यत्र आरोपणीयशुद्धलाभाः सर्वे वर्षे वर्षे शतप्रतिशतम् अधिकेन वर्धन्ते

स्रोतः : फोटो नेटवर्क

पञ्चदिनान्तरे त्रयः प्रमुखाः आदेशाः हस्ताक्षरिताः, तस्य वितरणस्य तिथिः २०२८ इति निर्धारिता अस्ति ।

२०२४ तमस्य वर्षस्य अगस्तमासस्य १९ दिनाङ्के चीनराज्यस्य जहाजनिर्माणनिगमस्य (अतः परं: चीनराज्यस्य जहाजनिर्माणनिगमस्य) पूर्णस्वामित्वयुक्ता सहायककम्पनी हुडोङ्ग-झोन्घुआ जहाजनिर्माण (समूह) कम्पनी लिमिटेड (अतः परं: हुडोङ्ग-झोन्घुआ इति उच्यते) , तथा चीन जहाजनिर्माण उद्योगव्यापारकम्पनी लिमिटेड (अतः: CSSC इति उच्यते) इत्यनेन पञ्च 13,000TEU (TEU) तरलीकृतप्राकृतिकगैसस्य (LNG) द्वय-ईंधनस्य निर्माणार्थं Taiping Shipping Co., Ltd. इत्यनेन सह निर्माण-अनुबन्धे हस्ताक्षरं कृतम् बृहत् पात्रजहाजान् चालयति स्म।

उपर्युक्तं एलएनजी-द्वय-इन्धन-सञ्चालितं बृहत्-कंटेनर-जहाजं एकं हरितं पर्यावरण-अनुकूलं च कंटेनर-जहाजं भवति यत् हुडोङ्ग-झोन्घुआ-द्वारा स्वतन्त्रतया विकसितं डिजाइनं च कृतम् अस्ति, यस्य बौद्धिकसम्पत्त्याः अधिकारः पूर्णतया स्वतन्त्रः अस्ति अस्य जहाजस्य कुलदीर्घता ३३५ मीटर्, ढालितविस्तारः ५१ मीटर्, ढालितगहनता च २७.२० मीटर् अधिकतमपात्रक्षमता १३,०००TEU यावत् भवितुम् अर्हति, २२०० शीतलकपात्राणि च भारं कर्तुं शक्नोति एतत् जहाजं एलएनजी-द्वय-इन्धन-शक्ति-प्रणोदन-प्रणाल्या सुसज्जितम् अस्ति तथा च हुडोङ्ग-झोङ्गहुआ-द्वारा स्वतन्त्रतया विकसितेन १२,००० घनमीटर् बी-प्रकारस्य एलएनजी-इन्धनटङ्केन सुसज्जितम् अस्ति गैस-विधाने अस्य जहाजस्य सहनशक्तिः २२,००० समुद्रीमाइलपर्यन्तं भवति