समाचारं

एवरब्राइट् वेल्थ मैनेजमेण्ट् इत्यस्य स्थिर-आय-विभागस्य महाप्रबन्धकः जू झे : “नियत-आय” इत्यस्मिन् उत्तमं कार्यं कर्तुं प्रथमं निवेश-अनुसन्धान-क्षमतानां निर्माणं निवेश-प्रबन्धकानां प्रशिक्षणं च करणीयम् |.

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ शताब्द्याः बिजनेस हेराल्ड् इति पत्रिकायाः ​​संवाददाता बियन् वानली इत्यनेन शङ्घाईतः समाचारः कृतः१७ अगस्तदिनाङ्के "२१ शताब्द्याः बिजनेस हेराल्ड्" इत्यनेन आयोजितं "२०२४ एसेट् मैनेजमेण्ट् वार्षिकसम्मेलनं" शङ्घाई-नगरे शाङ्घाई-नगरे भव्यतया आयोजितम् पूंजीबाजारस्य उच्चगुणवत्ताविकासविषयमञ्चे गोलमेजसंवादे एवरब्राइटधनप्रबन्धनस्य स्थिरआयविभागस्य महाप्रबन्धकः जू झे इत्यनेन उक्तं यत् स्थिरआयस्य + निधिस्य स्केलस्य वृद्धिः साधु वस्तु अस्ति। सकारात्मकपक्षे, नियत-आय + निधिभिः ग्राहकानाम् कृते सकारात्मकं प्रतिफलं प्राप्तम् अस्ति तथा च तुल्यकालिकरूपेण उच्चं प्रतिफलं प्राप्तम् अस्ति, अपरपक्षे, ते जनस्य नकारात्मकं धारणाम् विपर्ययितुं शक्नुवन्ति यत् सम्पत्ति-प्रबन्धन-उद्योगः सर्वदा चक्रीय-समर्थकः भवति



सः अपि अवदत् यत्, "एषा समस्या अस्ति यस्याः आलोचना सम्पत्तिप्रबन्धन-उद्योगे सुलभतया भवति, अर्थात् उत्पादाः प्रायः प्रोचक्रीयरूपेण मुक्ताः भवन्ति, विशेषतः इक्विटी-निधिषु, येषां स्पष्टं प्रदर्शनं भवति, इक्विटी-निधिषु अपि एषा प्रवृत्तिः भवति । द ऋक्षविपण्यस्य अस्य दौरस्य पूर्वं उष्णनिधिनिर्गमनम्, यदा अतितापितं भवति तदा निधिः निरन्तरं प्रवाहितः भवति, येन ग्राहकानाम् कृते नकारात्मकं प्रतिफलं भवति, बन्धकाः अधुना तुल्यकालिकरूपेण वृषभविपण्ये सन्ति, परन्तु स्थिर-आयस्य + उत्पादानाम् वास्तविक-सुपर-रिटर्न् अद्यापि निर्भरं भवति इक्विटी भागस्य सम्पत्तिप्रदर्शनस्य विषये न्यूनबिन्दुषु इक्विटीस्थानं ग्रहीतुं शक्नुवन् निवेशकानां भविष्यस्य प्रतिफलनस्य कृते अपि उत्तमं वस्तु अस्ति” इति ।

जू झे इत्यस्य मतं यत् वित्तीयप्रबन्धन-उद्योगस्य अन्येषां च सम्पत्ति-प्रबन्धन-उद्योगानाम् स्थिर-आय + क्षेत्रे भिन्नाः प्रबन्धन-प्रतिमानाः सन्ति । एवरब्राइट वेल्थ मैनेजमेण्ट् उदाहरणरूपेण गृहीत्वा, स्थिर-आय + उत्पादाः मोटेन द्वयोः श्रृङ्खलासु विभक्ताः सन्ति: प्रथमः स्थिर-आयः + पारम्परिक-सक्रिय-प्रबन्धनेन सह, तथा च इक्विटी-भागः मुख्यतया उद्योग-व्यापक-आधारेभ्यः सूचकाङ्क-ईटीएफ-भ्यः च आवंटितः भवति + derivatives, including linked अत्र अनेकाः प्रकाराः सुवर्णमापदण्डाः अमेरिकीडॉलरबन्धनसूचकाङ्काः च सन्ति ।

"नियत-आय + क्षेत्रे अस्माभिः प्रथमं निवेश-अनुसन्धान-क्षमतानां निर्माणं करणीयम्, निवेश-प्रबन्धकानां क्षमतायाः संवर्धनं च करणीयम्। भिन्न-भिन्न-उत्पाद-प्रकारेषु प्रायः भिन्न-भिन्न-क्षमतानां आवश्यकता भवति। निवेश-प्रबन्धकानां क्षमतानां संवर्धनं सम्पत्ति-समूहानां बृहत्-वर्गाणां आवंटनस्य क्षमता, तस्य चयनं च अन्तर्भवति positions "एतत् मूलम् अस्ति; अस्मिन् शैल्याः अग्रिमपदं चिन्तयितुं क्षमता अपि अन्तर्भवति यत् सम्पूर्णस्य कम्पनीयाः कृते क्षमतानिर्माणं न केवलं निवेशप्रबन्धकानां विषये अस्ति, अपितु शोधसमर्थनस्य पृष्ठतः एकस्य दलस्य अपि आवश्यकता वर्तते,।" उद्योगस्य अनुसरणं, शैलीनिरीक्षणम् इत्यादीनि च सन्ति । सामान्यतया स्थिर-आय+ इत्यस्य सामान्यवित्तीय-उत्पादानाम् अपेक्षया अधिकानि आवश्यकतानि सन्ति, तत् क्षमता-निर्माणे आधारितं भवितुमर्हति ।

बन्धकविपण्यस्य दिशायाः विषये, वर्षस्य उत्तरार्धे सम्पत्तिविनियोगे परिवर्तनस्य विषये जू झे इत्यनेन उक्तं यत् बन्धकविपणनं दीर्घमध्यमलघुचक्रत्रयेषु कारकैः निर्धारितं भवति। तेषु दीर्घचक्रं औद्योगिकनीतेः स्थितिं औद्योगिकविकासं च निर्दिशति, तथा च केन्द्रीयबैङ्कस्य व्याजदरगलियारेण महत्त्वपूर्णा आकर्षणभूमिका अस्ति; game of funds and policies, and many positive factors for the bond market are now roughly सर्वं पूर्णतया मूल्यं भवति। वर्षस्य उत्तरार्धे सर्वकारीयबन्धकव्याजदरेषु २.१% परिमितं उतार-चढावः भवितुम् अर्हति । केचन नकारात्मकाः अथवा सम्भाव्यनकारात्मकाः ये क्रमेण विपणेन ज्ञायन्ते, तथैव मौलिकवृषभानां वर्तमानशक्तिः च व्याजदरक्षयस्य दरं किञ्चित्पर्यन्तं मन्दं करिष्यति परन्तु मध्यमदीर्घकालीन औद्योगिकऋणचक्रस्य व्याजदरगलियारस्य च रूपरेखायाः उपरि गन्तुं अतीव कठिनं भविष्यति।

"सम्पत्त्याः प्रबन्धनसंस्थाः सर्वदा मधुरतरं सम्पत्तिविनियोगानुपातं अन्विष्यन्ते स्म" इति जू झे इत्यनेन उक्तं यत् अतीतानां तुलने अस्मिन् वर्षे स्थितिः परिवर्तिता अस्ति, तथा च आवंटनं कर्तुं शक्यमाणानां बहूनां संसाधनानाम् आपूर्तिः एकस्मात् चट्टानात् पतिता, यत् भविष्यति रिटर्न्स् प्रभावितं करोति। यथा ऋणऋणस्य अनुपातः न्यूनीकृतः, व्याजदरप्रसारः अपि संकुचितः अस्ति । अस्माभिः एताः सम्पत्तिः न्यूनीकर्तुं आवश्यकाः ये व्यय-प्रभाविणः न सन्ति, सम्पत्ति-विनियोग-संरचनायाः अनुकूलनं कर्तुं, ऋण-सम्पत्त्याः गुणवत्तां च सुधारयितुम् आवश्यकम् | अस्माकं कृते अल्पकालीनविपण्यसुधाराः वास्तवतः अतिरिक्ततरलतां पचयितुं अवसरः सन्ति।

अस्मिन् वर्षे आरम्भात् समग्ररूपेण वित्तीयप्रबन्धन-उद्योगस्य परिमाणं उतार-चढावम् अस्ति, ऊर्ध्वं च विकसितम् अस्ति । जू झे इत्यनेन उक्तं यत् निवेशकानां प्रति धनप्रबन्धनबैङ्कानां दायित्वस्य प्रमाणं परीक्षां स्थातुं शक्नोति। यदि वर्तमानवातावरणे वित्तीयप्रबन्धन-उद्योगः अद्यापि निवेशकानां हितं प्रथमं स्थापयति तथा च रणनीतिचयनस्य, विपण्यनिर्णयस्य, सम्पत्तिचयनस्य च दृष्ट्या उत्तमसम्पत्त्याः चयनार्थं प्रयतते, तर्हि मम विश्वासः अस्ति यत् अद्यापि वृद्धेः सम्भावना अस्ति वित्तीयप्रबन्धन उद्योगः।