समाचारं

इन्वेस्को ग्रेट् वॉल फण्ड् झेङ्ग तियानक्सिङ्ग् इत्यनेन ११ उत्पादेभ्यः पदं त्यक्तम्, येषु बहवः १०० दिवसाभ्यः न्यूनकालपूर्वं स्थापिताः आसन्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-सिंगापुर जिंग्वेई, २० अगस्त (झोउ यिहाङ्ग) २० दिनाङ्के इन्वेस्को ग्रेट् वॉल फण्ड् मैनेजमेण्ट् कम्पनी लिमिटेड् (अतः इन्वेस्को ग्रेट् वाल फण्ड् इति उच्यते) इत्यनेन घोषितं यत् झेङ्ग तियानक्सिङ्ग् इत्यनेन पारिवारिककारणात् सर्वेभ्यः ११ उत्पादकोषप्रबन्धकेभ्यः इस्तीफा दत्तः .

सार्वजनिकसूचनाः दर्शयति यत् झेङ्ग तियानक्सिङ्ग् इत्यनेन मोर्गन स्टैन्ले (न्यूयॉर्क) इत्यत्र हेज फण्ड् पोर्टफोलियो विश्लेषकः, अरिस्टेइया फण्ड् (न्यूयॉर्क) इत्यत्र डाटा विश्लेषकः, कैसल फण्ड् (न्यूयॉर्क) इत्यत्र बृहत् डाटा शोधकर्तृरूपेण च कार्यं कृतम् अस्ति मे २०१९ तमे वर्षे इन्वेस्को ग्रेट् वाल फण्ड् इत्यत्र सम्मिलितस्य अनन्तरं सः पेन्शन-सम्पत्त्याः आवंटनविभागे शोधकर्तृत्वेन, ईटीएफ-निवेशविभागे शोधकर्तृत्वेन, विशेषलेखानिवेशविभागे निवेशप्रबन्धकरूपेण च कार्यं कृतवान् अगस्त २०२२ तः सः कार्यं कृतवान् ईटीएफ तथा नवीनता निवेशविभागस्य कोषप्रबन्धकरूपेण।

स्वस्य कार्यकाले झेङ्ग तियानक्सिङ्गः कुलम् १३ निधयः प्रबन्धितवान् (केवलं मुख्यसङ्केतः एव गण्यते, अधः समानः), उत्पादप्रकाराः च मुख्यतया निष्क्रियसूचकाङ्कनिधिः आसन् पदं त्यक्त्वा पूर्वं सः यत् ११ निधिं प्रबन्धितवान् तेषु २०२३ तः ७ निधिः, २०२४ तः ४ निधिः च प्रबन्धितः भविष्यति ।

चीन-सिङ्गापुर जिंग्वेई इत्यनेन ज्ञातं यत् झेङ्ग तियानक्सिङ्ग इत्यनेन प्रबन्धितनिधिषु इन्वेस्को ग्रेट् वाल नेशनल् सिक्योरिटीज ऑयल एण्ड् गैस ईटीएफ सहितं ४ निधिः १०० दिवसाभ्यः न्यूनकालपूर्वं स्थापितः तेषु इन्वेस्को ग्रेट् वाल नेशनल् सिक्योरिटीज हाङ्गकाङ्ग स्टॉक कनेक्ट् इति लाभांश न्यून अस्थिरता ईटीएफ २०२४ तमे वर्षे स्थापिता आसीत् ।२०१८ तमस्य वर्षस्य अगस्तमासस्य १४ दिनाङ्के अर्थात् झेङ्ग तियानक्सिङ्ग् इत्यनेन केवलं ६ दिवसान् यावत् अस्य कोषस्य प्रबन्धनं कृतम् ।

पवनदत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य अन्ते झेङ्ग् तियानक्सिङ्ग् इत्यस्य कुलप्रबन्धनपरिमाणं प्रायः १०.८८२ अरब युआन् अस्ति । बृहत्तमः इन्वेस्को ग्रेट् वाल सीएसआई डिविडेण्ड् लो वोलेटिलिटी १०० ईटीएफ अस्ति, यस्य स्केलः ७.४९८ अरब युआन् अस्ति । कोषस्य स्थापना २०२० तमस्य वर्षस्य मे-मासस्य २२ दिनाङ्के अभवत्, ततः २०२३ तमस्य वर्षस्य फेब्रुवरीमासे झेङ्ग् तियानक्सिङ्ग् इत्यनेन कार्यभारः स्वीकृतः ।तस्य कार्यकाले प्रतिफलनस्य दरः ११.५६% आसीत्, अस्मिन् एव वर्गे ८५/१७३६ इति स्थानं प्राप्तवान्, यत् उच्चस्तरस्य अस्ति

झेङ्ग तियानक्सिङ्ग् इत्यनेन प्रबन्धितानां ११ ईटीएफ-उत्पादानाम् मध्ये तस्य प्रबन्धनकाले कुलम् ८ उत्पादानाम् नकारात्मकं प्रतिफलं प्राप्तम्, यत्र आयस्य सीमा -६.०९% तः -२२.४३% पर्यन्तं आसीत् तेषु इन्वेस्को ग्रेट् वाल सीएसआई ५०० ईटीएफ इत्यस्य सर्वाधिकं हानिः अभवत्, यत्र १९ अगस्तपर्यन्तं कोषस्य आकारः ४३ मिलियन युआन् आसीत्; ईटीएफ -२१.९५% तथा -२१.२२% इत्यस्य रिटर्न् दरेन सम्बद्धाः आसन्, यत्र क्रमशः ९० मिलियन युआन् तथा ४२ मिलियन युआन् इत्यस्य प्रबन्धन-परिमाणेन सह वर्तमानकाले त्रयः अपि निधिः गोङ्ग-लिली इत्यनेन गृहीताः सन्ति

अस्मिन् वर्षे आरम्भात् एव ईटीएफ-निधिनां आकारे आयस्य च विषये विपणेन निकटतया ध्यानं दत्तम् अस्ति । विपण्यदृष्ट्या बहवः ईटीएफ-फीडर-निधिः च स्वस्य लघु-आकारस्य कारणेन निधि-अनुबन्धानां समाप्तिम् आरब्धवन्तः । जुलाईमासात् आरभ्य यिनहुआ फण्ड्, पेन्यांग् फण्ड्, तियानहोङ्ग् फण्ड् इत्येतयोः अन्तर्गतं ईटीएफ-उत्पादाः परिसमापन-रिपोर्ट्-पत्राणि निर्गतवन्तः ५ कोटि युआन् इत्यस्मात् न्यूनं भवति चेत्, कोषस्य अनुबन्धः स्वयमेव समाप्तः भविष्यति।"

चीन-सिंगापुर जिंग्वेई इत्यनेन इन्वेस्को ग्रेट् वॉल नेशनल सिक्योरिटीज २००० ईटीएफ फंड अनुबन्धस्य विषये पृच्छा कृता यत् यदि कोषस्य भागधारकाणां संख्या २०० तः न्यूना अस्ति अथवा कोषस्य शुद्धसम्पत्त्याः मूल्यं २० मिलियन युआन इत्यस्मात् न्यूनं भवति तर्हि 20 क्रमशः कार्याणि कृत्वा दिवसेषु, निधिप्रबन्धकः नियमितप्रतिवेदनेषु प्रकटितं भविष्यति यदि उपर्युक्ता स्थितिः 60 कार्यदिनानि यावत् भवति तर्हि कोषप्रबन्धकः दशकार्यदिनानां अन्तः चीनप्रतिभूतिनियामकआयोगाय प्रतिवेदनं करिष्यति तथा च समाधानं प्रस्तावयिष्यति, यथा निरन्तरसञ्चालनम्, संचालनविधिं परिवर्तयितुं, अन्यनिधिभिः सह विलयं कृत्वा वा कोषस्य अनुबन्धस्य समाप्तिम् इत्यादीनि, मतदानार्थं 6 मासानां अन्तः निधिभागधारकाणां सामान्यसभां आहूय।

इन्वेस्को ग्रेट् वॉल सीएसआई ५०० ईटीएफ लिङ्क् इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे प्रतिवेदने प्रकटितं यत् कोषस्य शुद्धसम्पत्त्याः मूल्यं षट् कार्यदिनानि यावत् 50 मिलियन युआन् इत्यस्मात् न्यूनम् आसीत् कोषप्रबन्धकेन चीनप्रतिभूतिनियामकआयोगाय समाधानस्य सूचना दत्ता अस्ति निधि-अनुबन्धस्य आवश्यकताः;Invesco Great Wall National Securities 2000ETF इत्यनेन द्वितीयत्रिमासिकप्रतिवेदने अपि उल्लेखः कृतः यत् 2 अप्रैल, 2024 तः 30 जून, 2024 पर्यन्तं, कोषस्य शुद्धसम्पत्त्याः मूल्यं 20 मिलियन युआनतः न्यूनं आसीत् 20 क्रमशः कार्यदिनानि यावत्

(अधिकं रिपोर्टिंग् सुरागं प्राप्तुं कृपया अस्य लेखस्य लेखकं झोउ यिहाङ्गं सम्पर्कं कुर्वन्तु: [email protected]) (China-Singapore Jingwei APP)

 (अस्मिन् लेखे ये मताः सन्ति ते केवलं सन्दर्भार्थं सन्ति, निवेशपरामर्शं न भवन्ति। निवेशः जोखिमपूर्णः अस्ति, अतः विपण्यां प्रवेशे सावधानाः भवन्तु।)

चीन-सिंगापुर Jingwei द्वारा सर्वाधिकाराः सुरक्षिताः कोऽपि इकाई वा व्यक्तिः लिखितप्राधिकरणं विना अन्यरीत्या पुनरुत्पादनं, उद्धरणं वा उपयोगं कर्तुं वा न शक्नोति।

प्रभारी सम्पादकः : वी वी ली झोंगयुआन्