समाचारं

रोङ्गचाङ्ग बायोटेक विचित्रवृत्ते फसति: राजस्ववृद्धिः अनुसंधानविकासस्य "व्यय-दहनस्य" प्रतिपूर्तिं कर्तुं न शक्नोति, वर्षस्य प्रथमार्धे च हानिः तीव्रताम् अवाप्तवती

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमियन न्यूज रिपोर्टर |

परिचालन-आयस्य महती वृद्धिः अभवत्, परन्तु अनुसन्धान-विकास-निवेशस्य व्यावसायिक-प्रवर्धनस्य च निरन्तरं धन-दहनस्य प्रतिपूर्तिं कर्तुं न शक्नोति, अभिनव-औषधेषु अग्रणीः रोङ्गचाङ्ग-बायोलॉजिकलः (688331.SH, 09995.HK) अस्मिन् वर्षे प्रथमार्धे स्वस्य हानिम् अधिकं विस्तारितवान् .

१७ अगस्त दिनाङ्के रोङ्गचाङ्ग बायोलॉजिकल इत्यनेन प्रकटितेन अर्धवार्षिकप्रतिवेदनेन ज्ञातं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनी ७४२ मिलियन युआन् इत्यस्य कुलसञ्चालनआयः प्राप्तवती, यत् वर्षे वर्षे ७५.५९% वृद्धिः अभवत् मूलकम्पनी ७८ कोटि युआन् हानिम् अभवत्, गतवर्षस्य तस्मिन् एव काले ७०३ मिलियन युआन् हानिः अभवत् ।

उल्लेखनीयं यत् २०२० तः रोङ्गचाङ्ग जीवविज्ञानस्य अन्तरिमपरिणामेषु पञ्चवर्षेभ्यः क्रमशः हानिः अभवत्, हानिपरिमाणेन च अधिकविस्तारस्य प्रवृत्तिः दर्शिता अस्ति


२०२० तमे वर्षात् रोङ्गचाङ्गजीवविज्ञानस्य मध्यावधिपरिणामेषु पञ्चवर्षेभ्यः क्रमशः हानिः अभवत्, हानिपरिमाणेन च अग्रे विस्तारस्य प्रवृत्तिः दर्शिता अस्ति स्रोतः - फ्लश

कार्यप्रदर्शने अग्रे न्यूनतायाः विषये रोङ्गचाङ्ग बायोलॉजिकल इत्यनेन उक्तं यत् रिपोर्टिंग् अवधिमध्ये कम्पनी ७४२ मिलियन युआन् परिचालन आयः प्राप्तवती, यत् गतवर्षस्य समानकालस्य ४२२ मिलियन युआन् इत्यस्मात् ७५.५९% वृद्धिः अभवत्, मुख्यतया टाटासेप्ट् इत्यस्य इन्जेक्शनस्य कारणतः तथा च vedesitomab for injection विक्रयस्य मात्रा वर्धते विक्रयराजस्वं च वर्धते। तस्मिन् एव काले अनुसंधानविकासस्य दृष्ट्या कम्पनी अनुसंधानविकासस्य निवेशं निरन्तरं वर्धयति स्म तथा च प्रतिवेदनकालस्य अनुसंधानविकासस्य पाइपलाइनस्य विस्तारं कृतवती यत् ८०६ मिलियन युआन् यावत् अभवत्, यत् गतवर्षस्य समानकालस्य तुलने ४९.१८% वृद्धिः अभवत्

संक्षेपेण कम्पनीयाः विक्रयराजस्ववृद्धिः तस्याः उच्चं अनुसंधानविकासव्ययम् आच्छादयितुं न शक्नोति।

सार्वजनिकसूचनाः दर्शयति यत् रोङ्गचाङ्ग बायोलॉजिकलः शाण्डोङ्ग-नगरस्य प्रथमा "ए+एच" सूचीकृता औषध-जैविक-कम्पनी अस्ति, तथा च घरेलु-एडीसी (एण्टीबॉडी-औषध-संयुग्म)-उद्योगे प्रथमा कम्पनी अस्ति या स्वस्य उत्पादानाम् व्यावसायिकीकरणं कृतवती वर्तमान समये कम्पनी मुख्यतया द्वयोः उत्पादयोः व्यावसायिकीकरणं कुर्वती अस्ति, एकं एडीसी औषधं वेडिसिटोमैब्, अपरं च BLyS तथा APRIL द्वय-लक्ष्य-संलयन-प्रोटीन-उत्पादं Tatacept इति

नवम्बर २०२० तमे वर्षे रोङ्गचाङ्ग बायोटेक् हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये सूचीबद्धः अभवत्, येन प्रायः ५९० मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणि संग्रहितानि, मार्च २०२२ तमे वर्षे रोङ्गचाङ्ग-बायोटेक्-इत्येतत् विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले सूचीकृतम्, यत्र ५४.४२६३ मिलियन-शेयराः निर्गताः, येन प्रायः २.५०६ अरब-रूप्यकाणां शुद्धराशिः प्राप्ता युआन्, तथा निर्गमनमूल्यं ४८ युआन्/शेयर।

परन्तु पूंजीविपण्ये प्रवेशात् आरभ्य रोङ्गचाङ्ग बायोटेक् इत्यस्य प्रदर्शनं असन्तोषजनकम् अस्ति । २०२१ तमे वर्षे लाभप्रदतां प्राप्तुं विहाय शेषत्रयवर्षं हानिः एव अभवत् ।तेषु विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले सूचीकृतस्य वर्षद्वये मूल-कम्पनीयाः कारणं सञ्चित-शुद्ध-लाभ-हानिः २.५११ अरब-युआन्-पर्यन्तं अभवत्, यत् कम्पनीयाः आईपीओ-द्वारा संकलितस्य धनस्य परिमाणस्य समतुल्यम् अस्ति

कार्यप्रदर्शने अग्रे न्यूनतायाः प्रतिक्रियारूपेण वार्षिकप्रतिवेदने रोङ्गचाङ्ग बायोटेक् इत्यनेन दत्ता व्याख्या अस्ति यत्, "मुख्यतया अस्मिन् वर्षे विभिन्नानां अनुसंधानविकासपाइपलाइनानां निरन्तरप्रगतेः कारणात्, प्रमुखप्रयोगात्मकसंशोधनपदे बहुविधाः नवीनदवाः, अनुसंधानविकासस्य पर्याप्तवृद्धिः व्ययः, तथा च वाणिज्यिकविक्रयणार्थं दलनिर्माणे निवेशः।”

अस्मिन् वर्षे प्रथमार्धात् न्याय्यं चेत् अद्यापि एषा गतिः तीव्रताम् अवाप्नोति ।


स्रोतः - रोंगचांग जैविक अर्धवार्षिक प्रतिवेदन

प्रथमं अनुसंधानविकासव्ययम् अवलोकयामः । अस्मिन् वर्षे प्रथमार्धे रोङ्गचाङ्ग बायोटेक् इत्यस्य सञ्चितः अनुसंधानविकासव्ययः ८०६ मिलियन युआन् यावत् अभवत्, यत् गतवर्षस्य समानकालस्य तुलने प्रायः २६६ मिलियन युआन् इत्येव वृद्धिः अभवत् तेषु कर्मचारिणां वेतनं, नैदानिकपरीक्षणव्ययः, कच्चामालव्ययः, परीक्षणव्ययः, आउटसोर्सड् गैर-पेटन्ट-प्रौद्योगिकी इत्यादीनां सर्वेषां महती वृद्धिः अभवत्

रोङ्गचाङ्ग बायोटेक् इत्यनेन अस्मिन् विषये उक्तं यत् कम्पनीयाः नूतना औषधसंशोधनविकासपाइपलाइनः निरन्तरं वर्धते, तथा च बहुविधाः नवीनाः औषधाः प्रमुखपरीक्षणस्य अनुसन्धानस्य च चरणेषु सन्ति विशेषतः विदेशेषु नैदानिकप्रगतिः त्वरिता भवति, यस्य परिणामेण नैदानिकपरीक्षणशुल्कं, सामग्रीशुल्कं च वर्धते। परीक्षणशुल्कादिव्ययम्।

अनुसंधानविकासव्ययस्य पर्याप्तवृद्धेः तुलने रोङ्गचाङ्ग बायोटेक् इत्यनेन अस्मिन् वर्षे आरम्भस्य तुलने प्रायः शतं अनुसंधानविकासकर्मचारिणः हानिः अभवत्

अर्धवार्षिकप्रतिवेदने दर्शितं यत् रोङ्गचाङ्ग बायोटेक् इत्यस्मिन् अनुसंधानविकासकर्मचारिणां संख्या १,२१६ अस्ति, यदा तु गतवर्षस्य समानकालस्य १,२७१ कर्मचारिणां संख्या २०२३ तमस्य वर्षस्य अन्ते यावत् कम्पनीयाः अनुसंधानविकासकर्मचारिणां संख्या १,३०८ अभवत् तेषु अस्मिन् वर्षे प्रथमार्धे ४५४ स्नातकोत्तरछात्राः आसन्, वर्षस्य आरम्भे ४८२ छात्राः, ४६८ स्नातकाः च आसन्, वर्षस्य आरम्भे ५१५ छात्राः ४७ न्यूनाः

अनुसंधानविकासकर्मचारिणां न्यूनतायाः अभावेऽपि गतवर्षस्य समानकालस्य तुलने कम्पनीयाः अनुसंधानविकासकर्मचारिणां कुलवेतनं प्रायः ३० मिलियन युआन् इत्येव वर्धितम्, यत् २३६ मिलियन युआन् यावत् अभवत्


स्रोतः - रोंगचांग जैविक अर्धवार्षिक प्रतिवेदन

तदनन्तरं विक्रयव्ययम् अवलोकयामः । अस्मिन् वर्षे प्रथमार्धे रोङ्गचाङ्ग बायोलॉजी इत्यस्य विक्रयव्ययः ३९ कोटि युआन् यावत् अभवत्, यत् गतवर्षस्य समानकालस्य ३५ कोटि युआन् इत्यस्मात् ११.२८% अधिकं वृद्धिः अभवत् तेषु कर्मचारिणां वेतनं, परामर्शसेवाशुल्कं, शैक्षणिकपदोन्नतिशुल्कं च अधिकं वर्धितम् अस्ति ।

रोङ्गचाङ्ग बायोलॉजिकल इत्यनेन उक्तं यत् मुख्यतया एतत् कारणं यत् अस्मिन् काले विपण्यस्य अधिकविस्तारार्थं कम्पनी विक्रयप्रचारयोः निवेशं वर्धितवती अस्ति। अस्य वर्षस्य प्रथमार्धपर्यन्तं रोङ्गचाङ्ग बायो इत्यस्य स्वप्रतिरक्षाव्यापारीकरणदलेन प्रायः ८०० जनानां विक्रयदलस्य स्थापना कृता, तथा च ऑन्कोलॉजीव्यापारीकरणदलेन प्रायः ६०० जनानां विक्रयदलस्य स्थापना कृता अस्ति

“कम्पनीदलस्य व्यावसायिकज्ञानेन उद्योगसम्बन्धेन च, तथा च चिकित्साबीमासूचीपत्रे समावेशितस्य अनन्तरं द्वयोः मूलउत्पादयोः सुलभतायां पर्याप्तं सुधारः, कम्पनी मुख्यतया वैद्यान् प्रति उन्मुखैः अधिकविपणनरणनीतिभिः उत्पादानाम् प्रचारं करोति, अपि च ततः परम् प्रासंगिकचिकित्साक्षेत्रेषु मुख्यमतैः सह संवादं करोति नेतारः वैद्याः च प्रत्यक्षतया अन्तरक्रियां कुर्वन्ति तथा च उत्पादानाम् विभेदितस्थाननिर्धारणे प्रचारे च उत्तमं कार्यं कुर्वन्ति" इति रोङ्गचाङ्गजीवविज्ञानम् अवदत्।


अस्मिन् वर्षे प्रथमार्धे रोङ्गचाङ्ग बायोटेक् इत्यस्य मौद्रिकनिधिषु गतवर्षस्य समानकालस्य तुलने ४६.५२% महती न्यूनता अभवत् । स्रोतः - फ्लश

जिमियन न्यूज इत्यनेन उल्लेखितम् यत् नवीनौषधानां व्ययदहनस्य अनुसन्धानस्य विकासस्य विपणनस्य च सम्मुखे रोङ्गचाङ्ग बायोटेक् इत्यस्य नकदप्रवाहः अधिकं कठिनः अभवत्, येन निवेशकाः अपि चिन्तिताः अभवन्

अस्मिन् वर्षे प्रथमार्धपर्यन्तं रोङ्गचाङ्ग बायोलॉजिकलस्य मौद्रिकनिधिः ६७६ मिलियन युआन् आसीत्, यत् गतवर्षस्य समानकालस्य १.२६४ अरब युआन् इत्यस्मात् ४६.५२% महत्त्वपूर्णं न्यूनम् अस्ति तस्मिन् एव काले निगमऋणस्य तीव्रवृद्धिः अभवत् ।

अस्मिन् वर्षे प्रथमार्धपर्यन्तं कम्पनीयाः कुलदेयता ३.०९० अरब युआन् यावत् अभवत्, यत्र ९३० मिलियन युआन् अल्पकालीनऋणेषु, १.३४२ अरब युआन् दीर्घकालीनऋणेषु च अस्ति गतवर्षस्य अस्मिन् एव काले कम्पनीयाः देयता १.५३६ अरब युआन्, अल्पकालीनऋणं दीर्घकालीनऋणं च क्रमशः केवलं ११.८५ मिलियन युआन्, ५३१ मिलियन युआन् च आसीत् सम्पत्ति-देयता-अनुपातः अपि वर्षस्य आरम्भे ३७.८२% तः ५३.७०% यावत् अधिकं वर्धितः ।

अस्याः पृष्ठभूमितः अस्मिन् वर्षे प्रथमार्धे रोङ्गचाङ्ग बायोटेक् इत्यस्य वित्तीयव्ययस्य अपि महती वृद्धिः अभवत्, यत् गतवर्षस्य समानकालस्य -११.२८६१ मिलियन युआन् यावत् ३२.०७२६ मिलियन युआन् यावत् अभवत् चालू अवधिः तथा वर्तमानकालस्य व्याज-आयस्य न्यूनता To.

रोङ्गचाङ्ग बायोलॉजी इत्यनेन उक्तं यत्, रिपोर्टिंग् अवधिमध्ये कम्पनीयाः शुद्धनगदप्रवाहः परिचालनक्रियाकलापैः उत्पन्नः -८२० मिलियन युआन् आसीत् ।कार्यपुञ्जी बाह्यवित्तपोषणस्य उपरि निर्भरं भवति. यदि कम्पनीयाः भविष्यस्य कार्यपूञ्जी आवश्यकव्ययस्य आच्छादनाय अपर्याप्तं भवति तर्हि कम्पनीयाः वित्तीयस्थितौ दबावं जनयिष्यति यदि कम्पनी भविष्ये निश्चितसमयान्तरे परिचालनव्ययस्य निर्वाहार्थं पर्याप्तं धनं संग्रहीतुं वा असमर्था भवति कम्पनी अनुसंधानविकासपरियोजनानां स्थगनं, न्यूनीकरणं वा रद्दीकरणेन विकासाधीनदवानां व्यावसायिकीकरणप्रगतिः प्रभाविता भविष्यति, येन कम्पनीयाः व्यावसायिकसंभावनाः, वित्तीयस्थितिः, परिचालनपरिणामाः च प्रतिकूलरूपेण प्रभाविताः भविष्यन्ति।

न केवलं तत्, यदि कम्पनीयाः कार्यपुञ्जी कठिना भवति तर्हि कम्पनीयाः निरन्तरं भुक्तिं वा कर्मचारिभ्यः वेतनस्तरस्य वृद्धिं वा प्रभावितं करिष्यति, यस्य प्रतिकूलप्रभावः कम्पनीयाः मूलप्रतिभानां परिचयस्य क्षमतायां भविष्ये विद्यमानदलस्य स्थिरीकरणस्य च प्रतिकूलप्रभावः भवितुम् अर्हति, which may hinder the realization of the company’s R&D and commercialization goals , तथा च कम्पनीयाः रणनीतिकक्षमतां क्षतिं करोति यत् सा स्वस्य व्यावसायिकव्याप्तिम् अधिकं विस्तारयति।

रोङ्गचाङ्ग बायोलॉजिकलस्य क्षीणवित्तीयस्थितिः गौणविपण्ये प्रतिबिम्बिता अस्ति।

अस्मिन् वर्षे जनवरीमासे रोङ्गचाङ्ग बायोटेक् इत्यस्य कठिननगदप्रवाहस्य विषये विपण्यां अफवाः अभवन्, येन कम्पनीयाः ए तथा एच् स्टॉक् मूल्येषु १७ जनवरी दिनाङ्के क्रमशः १५.७१%, २२.७३% च न्यूनता अभवत्

९ जुलै दिनाङ्के रोङ्गचाङ्ग बायोटेक् इत्यस्य शेयरमूल्यं पुनः २०से.एम. रोङ्गचाङ्ग बायोटेक इत्यनेन नकदप्रवाहस्य स्थितिं स्पष्टीकर्तुं तत्कालं दूरभाषसम्मेलनं आहूतम्, यत् कम्पनीयाः खातेषु नकदभण्डारस्य निश्चितं परिमाणं वर्तते;

१९ अगस्त दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं रोङ्गचाङ्ग बायोलॉजी २६.८१ युआन्/शेयर इत्यत्र व्यापारं कुर्वन् आसीत्, यत् अस्मिन् वर्षे न्यूनतमबिन्दुस्य समीपे आसीत्, ४८ युआन्/शेयरस्य जारीमूल्यात् प्रायः आधा अभवत् कम्पनीयाः विपण्यमूल्यं अपि २०२३ तमे वर्षे ५२ अरब युआन् इति शिखरात् १४.६ अरब युआन् यावत् महत्त्वपूर्णतया संकुचितम् अस्ति ।

केचन निवेशकाः जिमियन न्यूज इत्यस्मै अवदन् यत् रोङ्गचाङ्ग बायोटेक्नोलॉजी केवलं प्रतिफलं प्रति ध्यानं न दत्त्वा धनं व्यययति इति भासते यत् कम्पनीयाः जोखिमपूर्णसञ्चालनार्थं गौणविपण्यस्य उपयोगं नगदयन्त्ररूपेण करोति .

जिमियन न्यूज इत्यनेन अवलोकितं यत् यतः आईपीओतः ​​संगृहीतं धनं मूलतः क्षीणं जातम्, तस्मात् कठिनपूञ्जीशृङ्खलायाः उपशमनार्थं रोङ्गचाङ्ग बायोटेक् इत्यनेन अस्मिन् वर्षे मार्चमासस्य २९ दिनाङ्के निजीस्थापनयोजना आरब्धा, यत्र ३५ तः अधिकान् विशिष्टनिवेशकानां कृते शेयर्स् निर्गन्तुं योजना कृता अस्ति धनसङ्ग्रहः।निधिराशिः २.५५ अरब युआन् (मूलराशिसहितः) अधिका न भविष्यति, धनस्य उद्देश्यं च "नवीनौषधसंशोधनविकासपरियोजना" भविष्यति

२४ जुलै दिनाङ्के रोङ्गचाङ्ग बायोटेक् इत्यनेन अचानकं घोषितं यत् सः नियतवृद्धेः परिमाणं १.९५३ अरब युआन् इत्यस्मात् अधिकं न न्यूनीकरिष्यति इति । रोङ्गचाङ्ग जैव-सुरक्षाविभागस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् कम्पनी नियामकसंस्थाभिः सह संवादं कुर्वती अस्ति, परन्तु प्रगतिः मन्दः अस्ति, तथा च नियतवृद्धेः परिमाणे न्यूनता अपि अस्य तथ्यस्य आधारेण अस्ति यत् समग्रसमीक्षायाः सम्भावनाः वर्तमान विपण्यं बहु आशावादी नास्ति।