समाचारं

एतावत् रोमाञ्चकारी ! चीनस्य व्याजदरेषु अन्तिमः अनुमानः

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उपरि क्लिक् कुर्वन्तु"।मिकाङ्ग इन्वेस्टमेंट"


सप्ताहान्ते यदा अहं स्वपरिवारेण सह रात्रिभोजनं कुर्वन् आसीत् तदा अहं एकस्य बैंकनिक्षेपस्य विषये कथितवान् यस्य अवधिः अधुना एव समाप्तः भवितुम् अर्हति स्म, अहं च नवीनतमं निक्षेपव्याजदरं द्रष्टुं बैंककाउण्टरं गतः।

यत् आश्चर्यजनकं तत् अस्ति यत् कोस्मोबैङ्कस्य एकवर्षीयसमयनिक्षेपाणां सूचीकृतव्याजदरः वस्तुतः १.३५% अस्ति ।

अति नीचम् मा गच्छतु !


दत्तांशस्रोतः : शाङ्गगुआन

मया मूलतः चिन्तितम् यत् निक्षेपः शीघ्रमेव परिपक्वः भवितुम् अर्हति, धनं भवति चेत् अहं बहु प्रसन्नः भविष्यामि तथापि यदा एतादृशं न्यूनं व्याजं दृष्टवान् तदा अहं इतः परं सुखी भवितुम् न शक्तवान् ।

वस्तुतः अस्माकं निक्षेपव्याजदराणि अपि इतिहासे तेजस्वी अभवन् ।

यथा, १९९६ तमे वर्षे कोस्मोस्-बैङ्कस्य एकवर्षीयसमयनिक्षेपव्याजदरः प्रायः १०% आसीत्, भविष्ये व्याजदरः अपि अधिकः आसीत् ।

न अतिसुगन्धितं सर्वथा। वर्तमानन्यासानां तृतीयपक्षवित्तीयप्रबन्धनस्य च अपेक्षया एतत् अधिकं भवति ।

परन्तु विगत ३० वर्षेषु अस्माकं व्याजदरस्य प्रवृत्तिः पदे पदे अधः गच्छति।

अन्त्यबिन्दुः कुत्र अस्ति ?

पूर्वफेडरल रिजर्वस्य अध्यक्षः पॉल वोल्करः अवदत् यत् व्याजदराणि शस्त्राणि इव भवन्ति यदा सम्यक् उपयोगः भवति तदा एव अधिकतमः प्रभावः प्राप्तुं शक्यते।

व्याजदरस्य पूर्वानुमानं कृत्वा एव भवन्तः स्वपरिवारस्य कठिनतया अर्जितस्य धनस्य प्रत्येकं पैसां अधिकतया रक्षितुं शक्नुवन्ति ।

अतः अस्मिन् समये अहं सर्वेभ्यः सन्दर्भं दातुं व्यक्तिपरक-वस्तुनिष्ठ-दृष्ट्या आन्तरिक-व्याज-दरानाम् सम्भाव्य-अत्यन्त-स्थितेः चर्चां करिष्यामि |.

व्यक्तिपरकदृष्ट्या आरभ्य व्याजदराणां अत्यन्तं स्थितिं साहसेन अनुमानं कुर्मः ।

सीसीटीवी न्यूज इत्यस्य अनुसारं अद्यैव केन्द्रीयबैङ्कस्य गवर्नर् पान गोङ्गशेङ्ग् इत्यनेन मीडियासञ्चारमाध्यमेन सह साक्षात्कारे उक्तं यत् अचलसम्पत्नीतेः दृष्ट्या बंधकऋणानां पूर्वभुक्ति-अनुपातः अधुना १५% यावत् न्यूनीकृतः अस्ति, यत् सर्वाधिकं न्यूनम् अस्ति इतिहासे भुगतान अनुपातः। व्याजदराणि अपि अत्यन्तं न्यूनस्तरस्य सन्ति ।

एतत् केन्द्रसर्वकारस्य हाले एव कृतं वचनम् अस्ति अर्थः अतीव लोकभाषा अस्ति, अर्थात् बंधकस्य पूर्वदेयतायां मुद्राव्याजदरेषु च अधिककमीकरणस्य स्थानं अतीव सीमितम् अस्ति।

किं कारणम् ?

जूनमासे लुजियाजुई वित्तीयसम्मेलने नेतारस्य भाषणं भवन्तः द्रष्टुं शक्नुवन्ति।

यदा सः अमेरिकादेशे सिलिकनवैलीबैङ्कस्य जोखिमघटनायाः उल्लेखं कृतवान् तदा सः बोधितवान् यत् केभ्यः गैर-बैङ्क-संस्थाभिः धारितानां मध्यमदीर्घकालीन-बन्धकानां बृहत्-मात्रायां परिपक्वता-असङ्गतिः, व्याज-दर-जोखिमः च अस्माभिः विशेषतया ध्यानं दातव्यम् |.

अर्थात् केचन वित्तीयसंस्थाः दीर्घकालीनकोषबन्धनस्य बृहत् परिमाणं धारयन्ति, तेषां जोखिमानां विषये अवगताः भवेयुः ।

किं किं जोखिमाः सन्ति ?

स्पष्टतया सिलिकन वैली बैंकस्य सदृशं जोखिमम्।

सिलिकन वैली बैंकस्य जोखिमानां कारणं किं भवति ?

अहं भवद्भ्यः तत् विभज्य अस्माकं वर्तमान आन्तरिकनीतीनां अवगमने महतीं साहाय्यं करिष्यति।

२०२० तमे वर्षे वैश्विक-आर्थिक-मन्दतायाः समये अमेरिका-देशेन स्वस्य मुद्रा-व्याज-दराः महतीं न्यूनीकृत्य शून्यव्याज-दराः कार्यान्विताः, सिलिकन-वैली-बैङ्केन अमेरिकी-कोषस्य बन्धकानां बृहत् परिमाणं क्रीतवान्

अस्मिन् समये अमेरिकादेशे व्याजदराणि अतीव न्यूनानि आसन्, ट्रेजरी-बन्धकानां मूल्यं च अतीव अधिकम् आसीत् ।

तदपि "सिलिकन वैली बैंक्स्" अद्यापि उच्चतां अनुसृत्य क्रयणं कुर्वन्ति।

किं एषः दृश्यः परिचितः इव भासते ?

अमेरिकादेशः १० वर्षाणाम् अधिकं कालात् न्यूनव्याजदरेण मौद्रिकनीतिं कार्यान्वयति, सिलिकनवैलीबैङ्कः च कोषबन्धनानि क्रीणाति, अतः अत्र महत् जोखिमं नास्ति इति तर्कसंगतम्

तथापि सर्वदा अप्रत्याशितरूपेण एव विषयाः भवन्ति ।

अमेरिकी-अर्थव्यवस्था प्रत्यक्षतया ICU-तः KTV-पर्यन्तं, आर्थिक-मन्दतायाः अतिताप-पर्यन्तं च स्थानान्तरितुं शक्नोति इति कोऽपि कल्पयितुं न शक्नोति स्म ।

२०२२ तमस्य वर्षस्य मार्चमासे आर्थिक-अतितापस्य प्रतिक्रियारूपेण अमेरिका-देशे व्याजदरवृद्धि-चक्रं आरब्धम् ।

एकवर्षात् किञ्चित् अधिके काले व्याजदराणि प्रत्यक्षतया ० तः ५.२५% अधिकं यावत् वर्धितानि सन्ति ।

अमेरिकीव्याजदरेषु तीव्रवृद्धिः अभवत् ।

ट्रेजरी बाण्ड् मूल्येषु तीव्रः गिरावटः अभवत्!


आँकडा स्रोतः : वेन्हुआ वित्त

"सिलिकन वैली बैंक्स्" इत्यस्य त्रासदी आरब्धा ।

गृहं लीकं जातम्, सर्वाम् रात्रौ वर्षा अभवत्।

अमेरिकादेशस्य "सिलिकन वैलीबैङ्क्स्" इति क्रमेण दिवालिया अभवत्, सम्बन्धितसूचीकृतकम्पनीनां भागधारकाः सर्वं धनं नष्टवन्तः

एषा सिलिकन वैलीबैङ्कस्य जोखिमघटनानां संक्षिप्तसमीक्षा अस्ति ।

एतेषां जोखिमानां मूलकारणं व्याजदराणां विपर्ययः अस्ति, यस्य अर्थः अस्ति यत् व्याजदराणि न्यूनात् उच्चं भवन्ति, तथा च सर्वकारीयबन्धकानां मूल्यं उच्चतः न्यूनं भवति

अधुना, अस्माकं वर्तमानस्थितेः विषये चिन्तयन्तु।

केन्द्रीयबैङ्कनेतृभिः विभिन्नेषु अवसरेषु सार्वजनिकरूपेण उक्तं यत् ते सिलिकनवैलीबैङ्कस्य जोखिमात् पाठं प्राप्तुम् इच्छन्ति इति किम्?

स्मर्यतां यत् सिलिकन-वैली-बैङ्कस्य जोखिमः तदा एव भवति यदा व्याजदराणि विपरीतानि भवन्ति, यदा व्याजदराणि न्यूनपरिधितः उच्चपरिधिं प्रति गच्छन्ति।

अतः किं एतत् अस्मान् स्मारयति न,

अस्माकं वर्तमानव्याजदराणि पूर्वमेव न्यूनमूल्यपरिधिस्य समीपे सन्ति, अग्रे अन्वेषणस्य स्थानं च अत्यन्तं सीमितम् अस्ति? तद्विपरीतम् अर्थव्यवस्थायाः पुनः प्राप्तेः अनन्तरं व्याजदराणि विपर्ययितुं शक्नुवन्ति वा?

अतः शून्यव्याजदराणां नकारात्मकव्याजदराणां वा विषये सहजतया कल्पनां न कुर्वन्तु!

अतः दीर्घकालीनसरकारीबन्धनानां अनुसरणं एतावत् सुलभतया न कुर्वन्तु!

तदनन्तरं वस्तुनिष्ठदत्तांशदृष्ट्या व्याजदराणां चरमस्थानं अन्वेषयामः ।

चीन दैनिकस्य अनुसारं जुलैमासे राष्ट्रिय उपभोक्तृमूल्यसूचकाङ्कः (CPI) वर्षे वर्षे ०.५% वर्धितः, पूर्वमासे ०.२% न्यूनतायाः तः मासे मासे ०.५% वृद्धिः अभवत् (अधः चित्रं पश्यन्तु)

अर्थात् आन्तरिक-सीपीआई-दत्तांशः क्रमेण सुधरति, मूल्यानि च क्रमेण वर्धमानाः भवन्ति ।

भौतिकसंवेदनाम् एकपार्श्वे स्थापयित्वा, यावत् दत्तांशस्य विषयः अस्ति, यदि भाकपायां निरन्तरं वृद्धिः भवति तर्हि महङ्गानि वर्धन्ते, अर्थव्यवस्था दुर्बलतया पुनः स्वस्थतां प्राप्स्यति, व्याजदरेषु निरन्तरं कटौतीं कर्तुं बहु अर्थः न भविष्यति।

कारणं सरलम् अस्ति यदि व्याजदरेषु निरन्तरं कटौती भवति, मूल्यानि च वर्धन्ते तर्हि अर्थव्यवस्था सहजतया अतितप्तं भविष्यति।

एतत् २०२१ तमस्य वर्षस्य परितः अमेरिकादेशस्य दृश्यम् इव अस्ति ।


दत्तांशस्रोतः : वायुः

अतः वस्तुनिष्ठरूपेण यावत् अस्माकं मूल्यस्तरः ऊर्ध्वदिशि गच्छति, यावत् अस्माकं मूल्यस्तरः उचितपरिधिमध्ये भवति, यथा २% परिधितः।

न केवलं व्याजदरेषु कटौतीं त्यजन्तु।

अर्थव्यवस्थायाः अतितापने स्खलनं न भवतु इति व्याजदराणां वर्धनं आवश्यकं वा इति अपि अवलोकनीयम् ।

उदाहरणं ददातु।

सम्प्रति देशे सर्वत्र शाकमूल्यानि सामूहिकरूपेण वर्धन्ते । शाङ्घाईनगरे १ पाउण्ड् ककड़ी उदाहरणरूपेण गृहीत्वा जूनमासस्य मध्यभागे १.८ युआन्, जुलैमासस्य अन्ते ४.६ युआन्, अगस्तमासस्य १४ दिनाङ्कपर्यन्तं ६.३ युआन् च विक्रीताः ।

मासद्वयेन मूल्यं त्रिगुणाधिकं जातम् ।

अन्येषां सलादस्य, बैंगनस्य, ताम्बूलस्य इत्यादीनां मूल्येषु अपि भिन्नप्रमाणेन वृद्धिः अभवत् ।

अस्मिन् तरङ्गे कृषिजन्यपदार्थानाम् मूल्यानि सर्वाणि ऋतुजन्यपदार्थानि एव इति ज्ञातव्यम् ।

परन्तु अद्यापि बहवः कृषिजन्यपदार्थाः सन्ति ये अद्यापि विपण्यां न प्रक्षेपिताः ये पूर्वमेव उच्चतापमानस्य अथवा अत्यधिकवृष्ट्याः कारणेन उत्पादनस्य न्यूनतायाः लक्षणं दर्शयन्ति;

यथा कुक्कुटः, सोयाबीनः, मरिचः इत्यादयः ।

एकदा मूल्यं वर्धते तदा पुनः तस्य पातनं सुकरं न भवति एषः नियमः कृषिजन्यपदार्थानाम् कृते अधिकं स्पष्टः भवति ।

यतः आपूर्ति-अभावस्य अतिरिक्तं उत्पादनवर्धनं कर्तुं असमर्थतायाः च अतिरिक्तं

केषाञ्चन सट्टाकारानाम् निधिः अपि मध्ये क्लेशं जनयिष्यति, अस्य पृष्ठतः पूंजीतरलतायाः जलप्लावनस्य अपि कारणम् अस्ति

अहं वस्तुतः शाकस्य मूल्यवृद्धेः कारणं किम् इति विषये बहु चिन्तां न करोमि, यतः अधिकतया भाकपायां महङ्गानि च वृद्धिः भविष्यति।

किं परिणामः ?

यदि महङ्गानि दुर्बलाः सन्ति तर्हि व्याजदरे कटौतीः स्पष्टतया न उचिताः!

अन्ते चीन-अमेरिका-देशयोः मौद्रिकनीतिक्रीडायाः विषये संक्षेपेण वक्तुम् इच्छामि ।

अस्माकं वर्तमानमुद्रायाः व्याजदरः ७ दिवसीयविपरीतपुनर्क्रयणस्य १.७%, जापानस्य ०% समीपे, अमेरिकादेशस्य ५.२५% च अस्ति ।

जापानदेशः तस्य उदाहरणम् अस्ति ।

मूलकारणं अस्ति यत् अति-निम्नव्याजदरेण मौद्रिकसमायोजनस्य स्थानं अतीव निष्क्रियं कठोरं च भवति ।

अतः अस्माकं व्याजदराणि पूर्वमेव अतीव न्यूनानि सन्ति, किमपि कृत्वा अपि सुलभतया न्यूनीकर्तुं न शक्यन्ते ।

एतेन अन्तरचक्रीय-प्रतिचक्रीयकालयोः कृते विशेषकालयोः लचीलापनस्य अधिका स्थानं त्यजति!

सर्वेषु सर्वेषु, सप्तदिवसीयविपरीतपुनर्क्रयणदरः १.७% चीनस्य वर्तमानव्याजदराणां तलपरिधिः अस्ति, दीर्घकालीनदृष्ट्या अपि, एषा स्थितिः चीनस्य अन्तिमव्याजदरलक्ष्यात् दूरं नास्ति

अस्मिन् समये निराशावादिनः सम्यक् सन्ति आशावादिनः धनं अर्जयन्ति।

वैसे, यदि भवान् एतत् मतं सहमतः अस्ति तर्हि भवतः अपि अस्मिन् तर्के रुचिः अस्ति । सम्मिलितुं अधोलिखितं कोडं निःशुल्कं स्कैन् कर्तुं शक्नुवन्ति[शिक्षक हुइजिङ्गस्य अनन्यसमुदायः] ।

अहं समुदाये संस्थायाः अत्याधुनिकरणनीतयः साझां करिष्यामि, समुदाये निजीरूपेण अपि लाइव प्रसारणं करिष्यामि ।सम्पत्तिविनियोगस्य अत्यावश्यकविषयाणां विषये वदामः, यत् सत्यं वक्तुं असुविधाजनकं तत् वदामः ।

निश्चयेन,यदि भवतः किमपि प्रश्नं अस्ति तर्हि समुदाये तान् पृच्छन्तु, अहं तस्य उत्तरं दातुं प्रसन्नः भविष्यामि।

THE END इति

स्रोतः - मिकुआङ्ग इन्वेस्टमेण्ट् (ID: mikuangtouzi)

लेखकः हुइजिंग

पुनर्मुद्रणम्कृपया स्रोतः लेखकं च सूचयन्तु उल्लङ्घनस्य अन्वेषणं भविष्यति