समाचारं

चाइना साउथर्न पावर ग्रिड् इत्यस्य ग्रेट् वॉल मोटर्स् इत्यस्य "ब्लैकलिस्टिंग्" विश्वासस्य प्रमुखः उल्लङ्घनः इति निर्धारितः आसीत्, तस्य नकारात्मकः प्रभावः अपि अभवत्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव मीडिया-माध्यमेषु ज्ञातं यत् चीन-दक्षिण-विद्युत्-जालेन ग्रेट्-वाल-मोटर्स्-इत्येतत् "गैर-निविदा-सूचौ" स्थापितं! निर्धारणस्य कारणं अस्ति यत् आपूर्तिकर्ता विश्वासस्य प्रमुखं भङ्गं कृतवान् अस्ति तथा च प्रभावः तीव्रः अभवत्। उपायाः : बोलीं न स्वीकुर्वन्तु...



  • किं प्रचलति ?

१९ अगस्त दिनाङ्के चीन दक्षिणी विद्युत् ग्रिड् आपूर्तिश्रृङ्खला एकीकृतसेवा मञ्चस्य अनुसारं चीन दक्षिणी विद्युत् ग्रिड् इत्यनेन आपूर्तिकर्ता निबन्धनघोषणा (संख्या: [२०२४] ००९) जारीकृता, यस्मिन् ग्रेट् वाल मोटर्स् कम्पनी लिमिटेड् " a major breach of trust by a supplier with a negative impact." , चीनदक्षिणविद्युत्जालद्वारा "बोलानि न स्वीकुर्वति" इति आपूर्तिकर्तारूपेण सूचीकृतम्, तथा च प्रसंस्करणकालः २४ मासाः अस्ति



चीनदक्षिणविद्युत्जालं ग्रेट् वालमोटर्स् च पूर्वं बहुव्यापारेषु सहकार्यं कृतवन्तौ इति अवगम्यते । २०१९ तमे वर्षे एव चीनदक्षिणविद्युत्जालः प्रथमसदस्यानां मध्ये एकः इति रूपेण ग्रेट् वाल मोटर्स् इत्यस्य अधीनं "यूला सुपर चार्जिंग एलायन्स्" इति संस्थायां सम्मिलितः ।

परन्तु अन्तिमेषु वर्षेषु द्वयोः पक्षयोः व्यापारिकसहकार्यं अल्पं भवति ।ज्ञातव्यं यत् ग्रेट् वाल मोटर्स् इत्यस्य स्वामित्वस्य पिकअप-ट्रकस्य विपण्यभागः ५०% समीपे अस्ति, तथापि चीन-दक्षिण-पावर-ग्रिड्-इत्येतत् पिकअप-ट्रक-क्रयणे ग्रेट्-वाल-मोटर्स्-संस्थायाः उत्पादानाम् क्रयणं दुर्लभतया एव करोतितस्मिन् एव काले ग्रेट् वाल मोटर्स् इत्यनेन राज्यजालतः, आन्तरिकमङ्गोलियाविद्युत्जालतः च पिकअपट्रकक्रयणपरियोजनानां बहुविधबोलानि प्राप्तानि सन्ति ।

अस्मिन् समये चीन दक्षिणी विद्युत् ग्रिड् इत्यनेन ग्रेट् वाल मोटर्स् इत्यस्य अवरोधनस्य बोली घोषिता, अपितु ३७ कम्पनयः व्यक्तिः च सन्ति अखण्डता प्रतिबद्धताएँ .



तथा च केवलं ग्रेट् वाल मोटर्स् एव अस्तिये उद्यमाः "आपूर्तिकर्ता द्वारा विश्वासस्य गम्भीरः उल्लङ्घनस्य नकारात्मकप्रभावस्य च" कारणेन बोलीयां भागं ग्रहीतुं न अस्वीकृताः आसन्।घोषणायाम् ज्ञायते यत् अस्याः कम्पनीयाः चीनदक्षिणविद्युत्जालस्य व्याप्तेः परियोजनासु बोलीयां भागं ग्रहीतुं अनुमतिः नास्ति।



अस्य विषयस्य प्रतिक्रियारूपेण नेटिजनाः बहु वदन्ति स्म, अधिकांशः नेटिजनाः ग्रेट् वाल मोटर्स् इत्यस्य पक्षं कृत्वा तस्य विषये शिकायतुं प्रवृत्ताः इव दृश्यन्ते।

केचन नेटिजनाः अवदन् यत् यदि कश्चन डीलरः चाइना साउथर्न पावर ग्रिड् इत्यस्य आक्षेपं करोति तर्हि ग्रेट् वाल मोटर्स् इत्यस्य ब्लैकलिस्ट् न करणीयम् इति चीन साउथर्न पावर ग्रिड् ग्राहकानाम् उपरि उत्पीडनं कर्तुं न शक्नोति! चीन दक्षिणी विद्युत् जालम् एकः केन्द्रीयः राज्यस्वामित्वयुक्तः उद्यमः अस्ति, अर्थात् सम्पूर्णस्य देशस्य जनानां स्वामित्वं प्राप्तः उद्यमः अस्ति यत् केषाञ्चन जनानां कृते ग्राहकानाम् उत्पीडनार्थं सार्वजनिकशक्तिः उपयोक्तुं साधनं न भवितुम् अर्हति।

केचन नेटिजनाः प्रश्नं कृतवन्तः यत् प्रथमवारं तेषां कृते चीनदक्षिणविद्युत्जालस्य विषये ग्रेट् वाल मोटर्स् यातायातस्य उपयोगः कृतः इति श्रुतम्! एतेषां दुष्टात्मनां संशोधनार्थं राज्यजालस्य कार्यवाही कर्तुं समयः अस्ति।

केचन नेटिजनाः एतत् वार्तां भङ्गं कृतवन्तः यत् चीन दक्षिणी पावर ग्रिड् मरम्मतं, अनुरक्षणं च कर्तुं छूटं दातुम् इच्छति तथापि सर्वे ग्रेट् वाल 4Ss एकस्यैव प्रणाल्याः सन्ति तथा च ते सर्वे ग्रेट् वॉल शृण्वन्ति वा एतादृशं निविदां धारयन्तु?

  • अतः सम्यक् किं कारणं एषा घटना अभवत् ?

मीडिया-सञ्चारमाध्यमानां अनुसारं द्वौ सूचनाखण्डौ स्तः येन घटनायाः कारणं मोटेन निष्कर्षितुं शक्यते ।



प्रथमं ग्रेट् वाल इत्यनेन प्रायः वर्षद्वयात् पूर्वं चाइना साउथर्न् पावर ग्रिड् इत्यस्मै पिकअप-वाहनं विक्रीतम् ।

ग्रेट् वाल मोटर्स् इत्यनेन चीन साउथर्न पावर ग्रिड् इत्यस्य कम्पनीनां बोलीयां बहुवारं भागः गृहीतः अस्ति ।सतमः समयः नवम्बर २०२२ तमे वर्षे आसीत् ।ग्रेट् वाल मोटर्स् इत्यनेन चाइना साउथर्न पावर ग्रिड् इत्यस्य २०२२-२०२४ सामान्यवाहनस्य (प्रथम बैच) ढाञ्चाक्रयणस्य बोली जिता विद्युत वाहन सेवा कं, लि. अस्मिन् निविदायां चाइना साउथर्न् पावर ग्रिड् इत्यनेन ग्रेट् वाल मोटर्स् इत्यस्मात् चतुश्चक्रचालितं एसयूवी इति वाहनं क्रीतवन् ।

द्वितीये मरम्मतस्य, अनुरक्षणस्य च परियोजनायाः विफलता भवति ।

अस्मिन् वर्षे फरवरीमासे चीनदक्षिणविद्युत् ग्रिड् (हैनान्) इलेक्ट्रिकवाहनसेवाकम्पनी लिमिटेड् इत्यनेन सार्वजनिकरूपेण कम्पनीयाः वाहनरक्षणपरियोजनानां बोलीं आमन्त्रितवती उपपरियोजनासु एकस्याः बोलीआवश्यकताभिः वाहनानां परिपालनं, परिपालनं च करणीयम् इति सूचितम् ग्रेट् वाल मोटर्स् तथा तस्य ब्राण्ड्, तथा च चाइना साउथर्न् पावर ग्रिड् इत्यनेन बोलीदातृणां कृते ग्रेट् वाल मोटर्स् सम्बद्धानि प्राधिकरणानि आवश्यकानि आसन् । किन्तुचीनदक्षिणविद्युत्जालद्वारा तदनन्तरं प्रकटितघोषणानुसारं अपर्याप्तभागीदारनिविदाकारानाम् कारणेन निविदा समाप्तस्य शङ्का आसीत्।. अस्य अर्थः भवितुम् अर्हति यत् ग्रेट् वाल मोटर्स् तथा तस्य सम्बद्धाः कम्पनयः स्वस्य ब्राण्ड्-वाहनानां अनुरक्षण-परियोजनासु भागं ग्रहीतुं त्यक्तवन्तः ।

परन्तु कारणं किमपि न भवतु, एतत् कदमः ग्रेट् वाल मोटर्स् इत्यस्य विश्वासस्य संकटं जनयितुं शक्नोति ।

नवीनतमाः आँकडा: दर्शयन्ति यत् २०२४ तमस्य वर्षस्य जनवरीतः जुलैमासपर्यन्तं ग्रेट् वाल मोटर्स् इत्यनेन कुलम् ६५०,९५४ वाहनानि विक्रीताः, येन वर्षे वर्षे ३.६०% वृद्धिः अभवत् । तेषु १५६,५१९ नूतनाः ऊर्जामाडलाः विक्रीताः, विदेशेषु वर्षे वर्षे २८.१४% वृद्धिः, वर्षे वर्षे ५८.८०% वृद्धिः;तथा च २००,००० युआनतः अधिकस्य १६३,३७८ मॉडलाः विक्रीताः, क वर्षे वर्षे ४८.६४% वृद्धिः अभवत् ।



उल्लेखनीयं यत् डिङ्क्सिन् संचारणं पूर्वं चीनदक्षिणविद्युत्जालद्वारा "कालासूचीकृतम्" आसीत्, येन २०२४ तमे वर्षे डिंगक्सिन् संचारस्य परिचालन-आयः ८.६% इत्येव महत्त्वपूर्णतया संकुचितः, आगामिषु वर्षद्वयेषु लक्ष्यस्य २५% हानिः भविष्यति इति अपेक्षा अस्ति



एतया घटनायाः सह ग्रेट् वाल मोटर्स् इत्यनेन न केवलं प्रमुखग्राहकरूपेण चीनदक्षिणविद्युत्जालं हारितम्, अपितु तस्य ब्राण्ड्-प्रतिबिम्बे, विपण्यभागे, भविष्यस्य विकासे अपि प्रमुखः प्रभावः भवितुम् अर्हति किं वास्तवमेव चीनदक्षिणविद्युत्जालेन अस्मिन् समये ग्रेट् वाल मोटर्स् इत्यस्य उच्चस्तरीयबहिष्कारस्य परिणामेषु विचारः न कृतः?

अस्मिन् विषये भवतः किं मतम् ?