समाचारं

पुरुषदर्शकाः ५ अंकं प्राप्तवन्तः महिलादर्शकाः च ८ अंकं प्राप्तवन्तः एतत् कोरियादेशस्य चलच्चित्रं किञ्चित् विवादास्पदम् अस्ति।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दक्षिणकोरियादेशस्य ग्रीष्मकालस्य लोकप्रियतमानां स्थानीयचलच्चित्रेषु चर्चा।

एतत् चो जङ्ग-सेक् अभिनीतं "द पायलट्" इति हास्यं भवितुमर्हति ।



चलच्चित्रस्य प्रदर्शनस्य २० दिवसाभ्यधिकं यावत् दक्षिणकोरियादेशे चलच्चित्रप्रेक्षकाणां संख्या ३८८ लक्षं यावत् अभवत्, तस्य तुलने न्यूनातिन्यूनं स्थिरलाभः अस्ति, अद्यापि एषा संख्या वर्धमाना अस्ति

चलचित्रदर्शकानां दृष्ट्या २०२४ तमे वर्षे कोरियादेशस्य नूतनचलच्चित्रेषु एतत् चलच्चित्रं तृतीयस्थानं प्राप्नोति, वर्षस्य आरम्भे "Tomb" तथा "Crime City 4" इत्येतयोः पश्चात् द्वितीयस्थानं प्राप्नोति

अवश्यं ताभ्यां चलच्चित्रद्वयं पूर्वमेव एककोटिम् अतिक्रान्तम्, अस्य कृते एककोटिभङ्गः कठिनः भविष्यति इति भाति ।

तथापि, एषः "पायलट्" अद्यापि अत्यन्तं लोकप्रियः अस्ति: एकतः, मुख्यनटस्य चो जङ्ग-सेकस्य व्यक्तिगत-बॉक्स-ऑफिस-आकर्षणात् आगच्छति, अपरतः, चलच्चित्रस्य आरामदायकं रोचकं च हास्यशैली अपि अतीव उपयुक्ता अस्ति; ग्रीष्मकालः ।



परन्तु ग्रीष्मकालीनहास्यं भवति चेदपि एतत् चलच्चित्रं बहु विवादं जनयति स्म ।

यथा, कोरियादेशस्य प्रसिद्धे जालपुटे नावेर् इत्यत्र अस्य चलच्चित्रस्य पञ्जीकृतप्रयोक्तृमूल्याङ्कनं ७.४ अस्ति । तेषु महिलाप्रयोक्तृणां मूल्याङ्कनं भवति८.५४ अंकाः, यदा तु पुरुषप्रयोक्तारः केवलं मूल्याङ्कनं कृतवन्तः५.४२ अंकाः



अन्येषु शब्देषु, भिन्न-भिन्न-लिङ्ग-उपयोक्तृणां अस्य चलच्चित्रस्य रेटिंग्-मध्ये प्रायः अन्तरं भविष्यति ।३ अंकाः

यतः प्रेक्षकाणां लिङ्गं भिन्नं भवति, मूल्याङ्कने एतादृशः महत् अन्तरं भविष्यति, यत् अपि अतीव प्रभावशाली अस्ति ।

आम्, एतत् अपि लिङ्गसम्बद्धं चलच्चित्रम् अस्ति।

कारणस्य विषये तु डौबन् इत्यस्मात् कथानकसारांशेन अतीव स्पष्टं कृतम् अस्ति यत् -

हान झेङ्ग्यु इत्यस्य कथा, यः रात्रौ एव कार्यं त्यक्तवान्, सौन्दर्यरूपेण वेषं धारयन् "हान झेङ्गमेई" इत्यस्य परिचयस्य उपयोगं कृत्वा पुनः सफलतया कार्यं प्राप्तवान्



आम्, एतादृशी क्रॉस्-ड्रेसिंग् हास्यकथा अस्ति यत्र पुरुषः स्त्रियाः वेषं धारयति। चलच्चित्रे महिलावस्त्रं धारयितुं चो जङ्ग-सेक् इत्यस्य आव्हानम् अपि अस्य चलच्चित्रस्य अतीव महत्त्वपूर्णः पक्षः अस्ति ।

लैङ्गिकदृष्ट्या एषः वस्तुतः अतीव सौम्यः हास्यः अस्ति । समग्रतया अतीव पारम्परिकः स्पूफ-हास्यः अस्ति, यत्र विविधाः क्रॉस्-ड्रेसिंग्-दृश्याः सन्ति, केचन कथानकाः अपि किञ्चित् जानी-बुझकर अभिमानी, बकवासाः च सन्ति

इदं तादृशं हास्यं यत् विशेषतया प्रहसनीयं भवति।

अवश्यं वक्तव्यं यत् चलच्चित्रे केचन हास्यबिन्दवः अत्यन्तं विनोदपूर्णाः सन्ति विशेषतः चो जङ्ग-सेकस्य महिलावेषः अपि अत्यन्तं प्रियः अस्ति ।



परन्तु सत्यं यत् दक्षिणकोरियादेशे यत्र लैङ्गिकविषयाः अतीव विवादास्पदाः सन्ति, तत्र एतत् अतीव सौम्यं चलच्चित्रम् अस्ति चेदपि अद्यापि बहु विवादं जनयति स्म।

कथा मोटेन एतादृशी गच्छति यत् पुरुषनायकः मूलतः अतीव उत्तमः विमानचालकः आसीत्, परन्तु मत्तः सन् स्वस्य प्रमुखेन कृते कार्यस्थले यौन-उत्पीडन-काण्डे तस्य संलग्नतायाः कारणात् (सः स्वयमेव तस्य प्रतिध्वनिं कृतवान्) अन्ततः सः स्वस्य कार्यं स्वस्य च त्यक्तवान् पत्नी तं तलाकं दत्तवती ।

परन्तु पुनः आकाशं प्रति उड्डीय गन्तुं आशां कुर्वन् सः अन्ततः स्वस्य कार्यं निरन्तरं कर्तुं क्रॉस्-ड्रेसिंग् इत्यस्मिन् महिलाविमानचालकरूपेण वेषं कृतवान्, येन हास्यकथानां श्रृङ्खला आरब्धा



वस्तुतः एतत् चलच्चित्रं पुनर्निर्माणम् अपि अस्ति मूलसंस्करणं २०१२ तमे वर्षे स्वीडिशभाषायाः "कॉकपिट्" इति चलच्चित्रम् अस्ति ।



वस्तुतः मूलसंस्करणस्य तुलने कोरियाभाषायाः संस्करणं बहु अधिकं रूढिवादी अस्ति । मूलसंस्करणं वस्तुतः कार्यस्थले लिंगवादस्य अन्येषु च लैङ्गिकविषयेषु अधिकगहनतया अन्वेषणं करोति, तथा च अनेकेषां संवेदनशीलविषयाणां स्पर्शं करोति ।

अधिकतया कोरियाभाषायाः संस्करणं केवलं महिलानां रूपस्य न्यायं कर्तुं केन्द्रितम् अस्ति ।

दक्षिणकोरियादेशस्य पूर्वटिप्पणीषु अपि उक्तं यत् यतः दक्षिणकोरिया सर्वदा लैङ्गिकविषयेषु अतीव संवेदनशीलः आसीत्, अतः एतत् चलच्चित्रं सर्वथा मुख्यधारायां व्यावसायिकं चलच्चित्रम् अस्ति, अतः विशेषतया अभिमानी भवितुम् साहसं न करोति।

अवश्यं तथापि विवादः अद्यापि अतीव महत् अस्ति।



यथा, केचन समीक्षकाः मन्यन्ते यत् ग्रन्थे महिलापात्राणि अतिबलवन्तः सन्ति, येन पुरुषपात्राणि दुर्बलाः दृश्यन्ते इति। तस्मिन् एव काले एतत् चलच्चित्रं महिलास्वतन्त्रतायाः आत्ममूल्यानां च विषयान् स्पृशति, कार्यक्षेत्रे गृहे च महिलानां स्थितिं बोधयति, यत् केचन दर्शकाः पारम्परिकलैङ्गिकभूमिकायाः ​​आव्हानरूपेण पश्यन्ति

तदतिरिक्तं केचन दर्शकाः मन्यन्ते यत् चलच्चित्रे चलच्चित्रे पुरुषपात्राणां चित्रणं पर्याप्तं सकारात्मकं नास्ति तथा च पुरुषाणां विषये रूढिवादं प्रसारयितुं शक्नोति, येन लैङ्गिकसम्बन्धेषु तनावः उत्पद्यते

तथापि सम्भवतः तथैव दृष्टिकोणाः एव चलच्चित्रे बहु विवादं जनयन्ति ।

वस्तुतः यः लैङ्गिकविषयः चलच्चित्रं यथार्थतया स्पृशति सः सम्भवतः केवलं क्रॉस्-ड्रेसिंग्-करणानन्तरं पुरुषनायकः एव भवति, येन सः कार्यस्थलस्य काश्चन परिस्थितयः अधिकतया अवगन्तुं शक्नोति येषां सामना महिलाः (उत्पीडनम्, भेदभावः इत्यादयः अपि सन्ति)

अयमेव च विषयः यत् एते संस्करणाः सर्वदा बोधयितुम् इच्छन्ति स्म।



अन्येषु शब्देषु, पुरुषनायकस्य क्रॉस्-वेषं कृत्वा भूमिकां परिवर्तयितुं अनन्तरमेव वयं किञ्चित्पर्यन्तं अनुभवितुं शक्नुमः यत् कार्यक्षेत्रे स्त्रियः किं सम्मुखीभवन्ति।

एषः एव विषयः सर्वदा एव अयं चलच्चित्रः बोधयितुम् इच्छति ।

तस्मिन् एव काले वस्तुतः अन्यः बिन्दुः अस्ति यस्य विषये बहवः पुरुषदर्शकाः सहजतां न अनुभवन्ति । मया बहु आलोचनाः पठिताः, परन्तु वस्तुतः ते तत् प्रत्यक्षतया न दर्शयन्ति, अथवा ते जानी-बुझकर परिहरन्ति।



अर्थात्, काओ झेङ्गशी, यः महिलारूपेण वेषं धारयति, तस्य वस्तुतः चलच्चित्रे LGBTQ-सम्बद्धाः सन्दर्भाः सन्ति, तथा च चलच्चित्रे अन्येन महिला-विमानचालकेन सह तस्य सम्बन्धः खलु अतीव सूक्ष्मः अस्ति

स्वीडिश-मूलसंस्करणे उभयलिंगीत्वस्य परिवेशः वस्तुतः अतीव प्रत्यक्षतया सूचितः अस्ति ।



एषः विषयः केषाञ्चन दर्शकानां कृते अपि अस्वीकार्यः भवितुम् अर्हति, यत्र पुरुषाणां स्त्रीवेषस्य सेटिंग् अपि अस्ति, यत् पुरुषप्रतिबिम्बानां उपहासः (स्पष्टतया केषाञ्चन दर्शकानां असहजतां जनयति)

परन्तु अयं विषयः प्रत्यक्षतया वक्तुं असुविधाजनकः इव भासते, यतः अतीव पुरातनः इव भासते, अतः कदाचित् तस्य अभिव्यक्तिं कर्तुं अन्यदृष्टिकोणेषु सङ्कुलितः भवति



वस्तुतः मनोरञ्जनचलच्चित्रत्वेन "द पायलट्" इत्येतत् अद्यापि किञ्चित् पुरातनं वर्तते, एतादृशी क्रॉस्-ड्रेसिंग्-जेण्डर्-हास्यं, भवन्तः सम्भवतः कल्पयितुं शक्नुवन्ति यत् एषा कीदृशी कथा अस्ति तथा च अस्मिन् के के कथानकाः सन्ति पूर्वं अनेकेषु समानहास्यकथासु प्रयुक्तः विषयः अत्यन्तं नवीनः नास्ति, चलच्चित्रं च बहु उन्नतं नास्ति ।

परन्तु एतादृशः अतीव सौम्यः ड्रैग् हास्यः अद्यापि एतावत् विवादास्पदः भवितुम् अर्हति इति अत्यन्तं आश्चर्यम् ।

दक्षिणकोरियादेशे अद्यापि बहुमार्गः अस्ति इति दर्शयति ।

तदतिरिक्तं कतिचन बिन्दवः येषां बोधनं करणीयम् अस्ति यत् अस्य चलच्चित्रस्य निर्देशिका जिन् हन्जी महिलानिर्देशिका अस्ति एतत् कारणं भवितुम् अर्हति यत् सा एतादृशं चलच्चित्रं पुनर्निर्माणं कर्तुं निश्चयं कृतवती।

तत्सह अस्य चलच्चित्रस्य मुख्यदर्शकसमूहः मुख्यतया महिलाः एव सन्ति ।



उपरि naver रेटिंग् सहितं,पुरुषाणां महिलानां च अनुपातः ३७:६३ अस्ति, प्रेक्षकाणां बहुभागः अद्यापि महिलाः इति सूचयति ।

अवश्यं, तया उत्पन्नविवादमालाकारणात्, चलच्चित्रस्य बक्स् आफिसः अन्ततः अधिकं प्रगतिम् कर्तुं असमर्थः अभवत् अधुना एतत् क्लान्ततायाः लक्षणं दर्शयति, तथा च इदं अनुभूयते यत् केवलं कतिपये कोटिदर्शकाः सन्ति

अन्ते चो जङ्ग-सेक् इत्यस्य महिलाशैली सुन्दरं मस्तम् अस्ति ।



यदि भविष्ये भवतः अवसरः अस्ति तर्हि अपि भवतः अवलोकनं कर्तुं शक्यते ।