समाचारं

Lanzhou Tianlun पुरुष विज्ञान लोकप्रियता: मनोवैज्ञानिकसमस्याः पुरुषस्य बांझतां जनयन्ति, "वैभवं पुनः प्राप्तुं" कथं भवति?

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु मम देशे पुरुषवंध्यतायाः प्रकोपः वर्षे वर्षे वर्धमानः अस्ति, नवजातजनसंख्यायां तीव्ररूपेण न्यूनता अभवत्, वंध्यता च सामाजिकसमस्या अभवत् वंध्यरोगेषु मनोवैज्ञानिककारकाः अपि वंध्यत्वे भूमिकां निर्वहन्ति, पुरुषाः कथं तस्य सुधारं कर्तुं शक्नुवन्ति?

तनावः चिन्ता च : दीर्घकालीनमनोवैज्ञानिकतनावः चिन्ता च सामान्यहार्मोनस्रावे बाधां जनयितुं शक्नोति, यत्र प्रजननहार्मोनस्य नियमनस्य प्रमुखमार्गः हाइपोथैलेमिक-पिट्यूटरी-वृषण-अक्षं प्रभावितं कर्तुं शक्यते तनावस्य कारणेन कोर्टिसोलस्य स्तरस्य वृद्धिः यौनहार्मोनस्य उत्पादनं निरुद्धं कर्तुं शक्नोति, यत् क्रमेण शुक्राणुनिर्माणं गुणवत्तां च प्रभावितं करोति ।

यौनविकारः : मनोवैज्ञानिककारकाः यथा यौनदमनं, यौनभयम्, यौन-आघातः वा स्तम्भनविकारः (ED) अथवा स्खलनविकारं जनयितुं शक्नोति, यत् सामान्ययौनव्यवहारं गर्भधारणप्रक्रियायां च प्रत्यक्षतया बाधकं भवति

कामेच्छायां न्यूनता : चलन् मनोवैज्ञानिकतनावः भावनात्मकसमस्याः च यौनकामनाम्, यौनसम्बन्धस्य आवृत्तिं च न्यूनीकर्तुं शक्नुवन्ति, येन प्राकृतिकगर्भधारणस्य सम्भावना प्रभाविता भवति

शुक्राणुगुणवत्तायां न्यूनता : अध्ययनेन ज्ञातं यत् मनोवैज्ञानिकतनावः शुक्राणुघनत्वं, गतिशीलतां, आकृतिविज्ञानं च प्रभावितं कर्तुं शक्नोति, ये प्रजननक्षमतायाः आकलनाय महत्त्वपूर्णसूचकाः सन्ति

अन्तःस्रावीविकाराः : मनोवैज्ञानिकतनावः अन्तःस्रावीतन्त्रे विकारं जनयितुं शक्नोति, यत् टेस्टोस्टेरोन् इत्यादीनां प्रमुखप्रजननहार्मोनानाम् स्तरं प्रभावितं करोति, यत् क्रमेण शुक्राणुनां उत्पादनं परिपक्वतां च प्रभावितं करोति

जीवनशैली-अभ्यासेषु परिवर्तनम् : दीर्घकालीन-मनोवैज्ञानिक-समस्यानां कारणात् धूम्रपानं, अत्यधिकं मद्यपानं, व्यायामस्य अभावः इत्यादीनां दुष्टजीवनशैली-अभ्यासानां निर्माणं भवितुम् अर्हति, येषां प्रजननक्षमतायां नकारात्मकः प्रभावः सिद्धः अस्ति