समाचारं

द्वीपस्य परितः पर्यटनराजमार्गः हैनान्-नगरे उच्चगुणवत्तायुक्तं पर्यटनविकासं प्रवर्धयति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मुलान् खाड़ी, हैनान् द्वीपपर्यटनराजमार्गस्य वेन्चाङ्गखण्डः (चित्रं ८ अगस्तदिनाङ्के गृहीतम्, ड्रोनचित्रम्) । रिपोर्टरः गुओ चेङ्ग इत्यस्य चित्रम्

२०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य १८ दिनाङ्के सम्पूर्णा रेखा यातायातस्य कृते उद्घाटिता ततः परं हैनान्-द्वीपपर्यटनराजमार्गः हैनान्-पर्यटनस्य नूतनः उष्णस्थानः अभवत् । "पर्यटन" इत्यस्य नामधेयेन अयं गोल-द्वीप-राजमार्गः प्रायः ९८८ किलोमीटर्-दीर्घः अस्ति, यः १२ तटीयनगरैः, हैको, वेन्चाङ्ग्, किओन्घाई इत्यादिषु काउण्टीषु च गच्छति तथा हैननद्वीपस्य लघुनगराणि पर्यटनस्थलानि च इत्यादयः।

ग्रीष्मकालस्य आरम्भात् एव अधिकाधिकाः पर्यटकाः स्वयमेव वाहनचालनेन, सायकलयानेन, मोटरसाइकिलभ्रमणेन इत्यादिभिः हैनान् द्वीपपर्यटनराजमार्गे प्रवेशं कर्तुं आरब्धवन्तः अयं पर्यटनराजमार्गः तस्य समीपस्थाः ग्रामाः नगराणि च नूतनजीवन्ततायाः सह विस्फोटिताः सन्ति .

नूतनाः मार्गाः नूतनान् अनुभवान् आनयन्ति

नीलजलं, निरन्तरं चट्टानानि, "एशियायाः प्रथमक्रमाङ्कः" इति नाम्ना प्रसिद्धः प्रकाशस्तम्भः... हैनान् द्वीपपर्यटनराजमार्गस्य वेन्चाङ्गखण्डे मुलान् खातेः क्षियान्-नगरस्य पर्यटकः झोउ झीजुः तस्य परिवारः च एकत्र उपविश्य पिबन्ति स्म समुद्रतटे क्रीडित्वा अल्पं विश्रामं कृत्वा अग्रिम-आकर्षणं गन्तुं सज्जतां कुर्वन्तु।

मुलान् खाड़ीखण्डस्य एकस्मिन् पार्श्वे बहूनां काराः निरुद्धाः इति संवाददाता दृष्टवान् ।