चीनीयतटरक्षकजहाजं क्षिप्तुं फिलिपिन्स्-देशस्य खतरनाकं व्यवहारं विशेषज्ञाः उजागरितवन्तः : फिलिपिन्स्-देशस्य किमपि कर्तुं असमर्थतां उजागरयन्
2024-08-20
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[ग्लोबल टाइम्स्-ग्लोबल नेटवर्क् रिपोर्टरः फैन् वेई] चीनतटरक्षकदलेन दक्षिणचीनसागरे फिलिपिन्स्-देशाय स्वस्य उत्तेजक-उल्लङ्घन-कार्याणां विषये सूचयितुं १९ अगस्त-दिनाङ्कस्य प्रातःकाले क्रमशः त्रीणि सन्देशाः जारीकृताः। प्रतिवेदने दर्शितं यत् फिलिपिन्स्-देशः "तटपुलिसजहाजाः + नागरिकजहाजाः" इति संयोजयित्वा स्वस्य पूर्वस्य उल्लङ्घनस्य प्रतिमानं परिवर्त्य दक्षिणचीनसागरस्य बहुषु द्वीपेषु, चट्टानेषु च रात्रौ अवैधप्रवेशं कर्तुं प्रयत्नार्थं तटरक्षकजहाजद्वयं प्रेषितवान्, जानी-बुझकर टकरावं च कृतवान् कानूनप्रवर्तनजहाजानां चीनीयतटरक्षकदलेन सह। चीनदेशस्य तट रक्षकः फिलिपिन्स्-देशस्य जहाजानां विरुद्धं कानूनानुसारं नियन्त्रण-उपायान् करोति । प्रासंगिकविशेषज्ञाः अगस्तमासस्य १९ दिनाङ्के ग्लोबल टाइम्स्-पत्रिकायाः संवाददातृणा सह साक्षात्कारे अवदन् यत् फिलिपिन्स्-देशस्य अभिप्रायः चीनस्य तलरेखायाः परीक्षणम् आसीत्, परन्तु फिलिपिन्स्-देशेन स्पष्टतया स्थितिः दुर्विचारः कृतः, अस्मिन् समये तस्य उत्तेजक-चरणम् अत्यन्तं खतरनाकम् आसीत् चीनस्य प्रबलप्रतिक्रमणस्य विरुद्धं असहायत्वस्य स्थितिः।
△फिलिपिन्स-तट-रक्षक-जहाजेन चीन-तट-रक्षक-नौकायाः जानी-बुझकर प्रहारः कृतः
चीनतटरक्षकस्य आधिकारिकप्रतिवेदनानुसारं फिलिपिन्स्-तटरक्षक-जहाजाः ४४१०, ४४११ च प्रारम्भे चीन-तट-रक्षकस्य कानून-आधारित-नियन्त्रणस्य सामनां कृतवन्तः . विधिनानुसारेण । फिलिपिन्स्-तट-रक्षक-नौकाः दक्षिण-चीन-सागरस्य द्वयोः द्वीपयोः, रीफयोः च क्रमशः आक्रमणकारी-क्रियाकलापं कृतवन्तः यत्र तनावः तनावपूर्णः अस्ति, यत् फिलिपिन्स्-देशस्य अस्य उल्लङ्घन-कार्याणां विशेषता अस्ति
"फिलिपीन्सदेशेन ज़ियान्बिन् रीफस्य द्वितीयस्य थॉमस शोलस्य च बिन्दुद्वयं संयोजितं कृत्वा क्रमशः आक्रमणकार्यक्रमाः आरब्धाः। तस्य उद्देश्यं चीनस्य तलरेखायाः परीक्षणं भवितुम् अर्हति, यः चीनस्य समकालीन-अन्तर्राष्ट्रीय-सम्बन्ध-संस्थायाः समुद्री-रणनीति-संस्थायाः उपनिदेशकः याङ्ग-जिओ-इत्यनेन सह ८ १९ मार्च दिनाङ्के ग्लोबल टाइम्स् इति पत्रिकायाः संवाददातृणा सह साक्षात्कारे विश्लेषितं यत् चीनदेशः पूर्वं रेन्'आइ-रीफ्-स्थले स्थितिं नियन्त्रयितुं फिलिपिन्स्-देशेन सह अस्थायी-व्यवस्थां कृतवान् इति फिलिपिन्सदेशः पूर्वमेव सूचितस्य व्यवस्थां कर्तुं चीनदेशेन अवैधरूपेण "समुद्रतटे उपविष्टानां" युद्धपोतानां कृते किञ्चित् मानवीयं आपूर्तिं वितरितुं शक्नोति इति स्थले एव पुष्टिः कृता तथापि फिलिपिन्सः क्षियान्बिन्-प्रस्तरस्य उपरि नूतनं "मोर्चा" उद्घाटयितुं प्रयतते अस्य जहाजः चतुर्मासाभ्यः अधिकं कालात् क्षियान्बिन्-प्रस्तर-सरोवरे अटत्, अस्मिन् समये च क्षियान्बिन्-प्रस्तरः नूतनः "हॉटस्पॉट्" क्षेत्रः अभवत् , फिलिपिन्सदेशः एकपक्षीयरूपेण रेनबिन् रीफ् मध्ये त्वरितरूपेण गन्तुं प्रयतितवान् परन्तु निष्फलं भवितुं शक्नोति यत् ते चीनस्य प्रतिकारस्य परीक्षणं कर्तुम् इच्छन्ति, विशेषतः "अवश्यं कर्तुं" यत् चीनः फिलिपिन्स् प्रति भिन्नाः प्रतिक्रियारणनीतयः स्वीकुर्यात् वा इति ज़ियान्बिन् रीफ् तथा द्वितीय थॉमस शोल् इत्यत्र ।
पूर्वं विमोचितानाम् आधिकारिकसूचनानाम् कंघी कृत्वा वयं द्रष्टुं शक्नुमः यत् चीन-फिलिपिन्स-देशयोः अस्थायी-व्यवस्थायाः अनुरूपं जुलै-मासस्य २७ दिनाङ्के फिलिपिन्स्-देशः स्वस्य "समुद्रतट-स्थलस्य" रेन्'आइ-रीफ्-युद्धपोते जीवनसामग्रीणां परिवहनार्थं नागरिक-जहाजं प्रेषितवान्, यत् चीनतटरक्षकेन पुष्टिः कृता आसीत् तथा च समग्रप्रक्रियायाः निरीक्षणं कुर्वन्ति। चीनदेशाय पूर्वमेव सूचना दत्तस्य अनन्तरं चीनदेशेन एतत् मालवाहनं केवलं मानवीयसामग्री इति स्थले एव पुष्टिः कृता ततः परं चीनदेशः एतत् प्रेषितवान् । परन्तु अस्मिन् समये फिलिपिन्सदेशः चीनसर्वकारस्य अनुमतिं विना क्षियान्बिन्-प्रस्तरयोः रेन्'आइ-प्रस्तरयोः च प्रवेशं कर्तुं प्रयतितवान्, विशेषतः रेन्'आइ-प्रस्तरस्य जहाजानां अवैधरूपेण "समुद्रतटं" गमनस्य विषये चीन-फिलिपिन्सयोः मध्ये अस्थायीव्यवस्थायाः उल्लङ्घनं कृतवान् आपूर्तिं पुनः पूरयन्तु इति चीनतटरक्षकदलेन उक्तं यत्, अस्मिन् घटनायां सम्बद्धस्य फिलिपिन्स्-देशस्य जहाजस्य विरुद्धं कानून-विधानानुसारं नियन्त्रण-उपायाः कृताः सन्ति।
"मम विचारेण फिलिपिन्स्-देशः अपि स्पष्टतया द्रष्टुं समर्थः भवेत् यत् रेनाई-रीफ् वा क्षियान्बिन्-रीफ् वा, चीनेन पर्याप्तं सद्भावना दर्शिता, चीनस्य स्थितिः अपि सुसंगता अस्ति। चीनदेशः फिलिपिन्स्-देशं अवैधरूपेण 'समुद्रतटे उपविष्टुं न अनुमन्यते ' युद्धपोतानां स्थायिरूपेण अस्तित्वं भवति चेत् चीनस्य स्थले स्थिताः सेनाः अपि एतत् सुनिश्चितं कर्तुं शक्नुवन्ति यत् यदि फिलिपिन्सदेशः स्वस्य विश्वासघातं करोति तथा च उल्लङ्घनकार्यं निरन्तरं करोति कस्मिन् अपि द्वीपे वा चट्टाने वा प्रवेशं कर्तुं न शक्ष्यति” इति याङ्ग क्षियाओ अवदत् ।
ज्ञातव्यं यत् अस्मिन् रेम्मिंग्-कार्यक्रमे पुनः फिलिपिन्स्-देशस्य जहाजेन चीन-तट-रक्षक-जहाजं जानी-बुझकर रेम्-करणं कृत्वा घोर-सङ्घर्षः कृतः अन्तिमवारं फिलिपिन्स्-देशः एतादृशं चरमरूपेण कार्यं कृतवान् जून-मासस्य १७ दिनाङ्के यदा फिलिपिन्स्-देशः अवैधरूपेण "समुद्रतटे उपविष्टस्य" युद्धपोते आपूर्तिं प्रदातुं प्रयतमानोऽभवत् तदा तस्य आपूर्तिजहाजः खतरनाकरूपेण समीपम् आगत्य चीनदेशस्य जहाजेन सह जानी-बुझकर टकरावं कृतवान् यत् आसीत् सामान्यतया नौकायानम्। चीन दक्षिणचीनसागरसंशोधनसंस्थायाः समुद्रीयकानूननीतिसंस्थायाः उपनिदेशकः डिङ्ग डुओ इत्यस्य मतं यत् मासद्वयानन्तरं फिलीपीन्सदेशस्य क्षियान्बिन् रीफस्य द्वितीयथोमस शोल् इत्यस्य च जलक्षेत्रे कठोरकार्याणि “एकः कार्यः यत्... चीनस्य प्रबलप्रतिक्रमणानां विषये किमपि कर्तुं असमर्थं जातम्” इति क्रोधं व्यवहरति" इति व्यवहारः ।
फिलिपिन्स्-देशस्य एषा मानसिकता स्थले एव साक्ष्य-संग्रहण-वीडियो-मध्ये अपि सजीवरूपेण प्रतिबिम्बिता अस्ति १९ अगस्त दिनाङ्के फिलिपिन्स्-देशस्य ४४१० क्रमाङ्कस्य तटरक्षकजहाजाः चीनतटरक्षकनौकायाः २१५५१ इत्यस्य बन्दरगाहपक्षेण सह द्विवारं क्रमशः टकरावं कृतवन्तः । जहाजस्य जागरणात् द्रष्टुं शक्यते यत् ३:२४ वादने फिलिपिन्स्-तट-रक्षक-नवः ४४१० क्रमाङ्कः त्वरितवान्, चीन-तट-रक्षक-नम्बर-२१५५१-नौका सह यदा मन्दः जातः तदा तस्य टकरावः अभवत् ३:२५ वादने चीनीयतटरक्षकनौकायाः २१५५१ इत्यस्य निगरानीयस्य सम्मुखं ४४१० क्रमाङ्कः फिलिपिन्स्-देशस्य तट रक्षक-नौका सहसा परिवर्त्य चीनीय-तट-रक्षक-नौकायाः उपरि आघातं कृतवान् अन्धकारमयरात्रौ वातावरणे फिलिपिन्स्-तटरक्षकजहाजानां टकरावः न केवलं "समुद्रे टकरावनिवारणविनियमानाम्" उल्लङ्घनं कृतवान्, अपितु चीनीयतटरक्षककानूनप्रवर्तनकर्मचारिणां व्यक्तिगतसुरक्षायाः कृते अपि गम्भीररूपेण खतरान् जनयति स्म चीनदेशस्य तटरक्षकदलेन कानूनविनियमानाम् अनुरूपं कृतानां नियन्त्रणपरिपाटानां सामना अव्यावसायिकरूपेण खतरनाकरूपेण च अभवत्, यत् अस्य घटनायाः उत्तरदायी फिलिपिन्स्-जहाजस्य "भग्नमानसिकताम्" प्रतिबिम्बयति
फिलिपिन्स्-माध्यमेषु उक्तं यत् राष्ट्रियसुरक्षापरिषदः प्रवक्ता जोनाथन् मलाया १९ अगस्तदिनाङ्के फिलिपिन्स्-माध्यमेभ्यः अवदत् यत् फिलिपिन्स्-तट-रक्षक-जहाजाः ४४१०, ४४११ च क्रमाङ्काः ये सिआन्बिन्-रीफ्-इत्यत्र दुर्घटिताः अभवन्, तेषां टकरावस्य कारणेन क्षतिः अभवत् फिलिपिन्स् तट रक्षकस्य प्रवक्ता जे तालिएरा इत्यनेन दावितं यत् फिलिपिन्स् तट रक्षकस्य पोतस्य ४४११ इत्यस्य पतवारस्य क्षतिः अभवत् यदा तस्य पतवारस्य क्षतिः अभवत् यदा चीनस्य तट रक्षकस्य जहाजः ३१०४ इत्यनेन अवरुद्धः अभवत्, तथा च फिलिपिन्स् तट रक्षकस्य पोतस्य ४४१० चीनस्य तट रक्षकस्य पोतस्य २१५५१ इत्यनेन सह टकरावस्य अनन्तरं संरचनात्मकक्षतिः अभवत् ।यौनक्षतिः अभवत् फिलिपिन्स्-देशेन प्रकाशितानि चित्राणि दर्शयन्ति यत् चीन-तट-रक्षक-जहाजेन सह टकरावस्य अनन्तरं फिलिपिन्स्-देशस्य तट-रक्षक-जहाजयोः ४४१०, ४४११ च क्रमाङ्कयोः बृहत् छिद्राणि आसन्
क्षेत्रीयशान्तिं स्थिरतां च निर्वाहयितुम् मार्गे फिलिपिन्सदेशः किमर्थं पश्चात् गच्छति? शाङ्घाई-अन्तर्राष्ट्रीय-अध्ययन-संस्थायाः शङ्घाई-संस्थायाः उपाध्यक्षः च ली कैशेङ्ग् इत्यस्य मतं यत् फिलिपिन्स्-देशः "६.१७-घटना" स्वीकुर्वितुं अनिच्छुकः अभवत् । दक्षिणचीनसागरस्य विषये तस्य आक्रामकं युद्धं जनभावनायां हेरफेरं कर्तुं घरेलुमान्यतां वर्धयितुं च सः कतिपयेषु राजनैतिकचिपेषु अन्यतमः अस्ति परन्तु द्वितीय थॉमस शोल् इत्यत्र युद्धपोतानां आपूर्तिः जूनमासस्य १७ दिनाङ्के चीनेन दृढतया अवरुद्धा अभवत् ततः परं फिलिपिन्स्-देशेन चीनेन सह अस्थायी व्यवस्थां कर्तव्यम् आसीत् मार्कोस्-शिबिरः अद्यापि सम्बन्धस्य विषये शिकायत इति दुतेर्ते-सर्वकारस्य चीनस्य च मध्ये किञ्चित्कालपूर्वं "सज्जनस्य सम्झौतेः" प्रबलतया आलोचना अभवत् ।
"एतत् केवलं यत् फिलिपिन्स्-देशः यथापि टकरावं न करोति तथापि कठिनं 'शिला' अवश्यमेव प्रहारं करोति। वास्तविकशान्तिः बलस्य आधारेण भवति। दक्षिणचीनसागरे चीनस्य प्रबलशक्तिः न केवलं चीनस्य सार्वभौमत्वस्य रक्षणार्थं विश्वसनीयः बाधकः अस्ति, अपितु सुनिश्चित्य अपि that the South China Sea इदं शान्तस्य क्षेत्रीयस्य च शान्तिस्य स्थिरतायाः च लंगरम् अस्ति” इति ली कैशेङ्गः अवदत्।