समाचारं

प्रथमविश्वयुद्धकाले मग्नं ब्रिटिश-युद्धपोतं आविष्कृतम्, ताम्र-उत्पादाः "अद्यापि प्रकाशन्ते स्म" ।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एजेन्स फ्रान्स्-प्रेस्-संस्थायाः प्रतिवेदनानुसारं अगस्तमासस्य १७ दिनाङ्के ब्रिटिश-गोताखोरी-दलेन स्कॉटिश-जलक्षेत्रे डुबन्तं जहाजं ज्ञातम् । प्रथमविश्वयुद्धकाले डुबत् किन्तु "प्रायः अक्षुण्णम्" इति राजनौसेनायाः युद्धपोतं इति मन्यते । अस्मिन् सप्ताहे पूर्वं गोताखोरीदलेन उत्तरसागरस्य तलस्य उपरि एच् एम एस हॉक् इति क्रूजर-यानस्य - यत् १९१४ तमे वर्षे अक्टोबर्-मासे जर्मन-टार्पीडो-इत्यनेन आहतस्य अनन्तरं डुबत् - तस्य भग्नावशेषः इति मन्यते स्म गोताखोरीदलस्य सदस्यः पौल डाउन्स् इत्यनेन दीर्घकालं यावत् नष्टस्य विध्वंसस्य दृश्यानि गृहीताः । सः तस्य वर्णनं कृतवान् यत् भग्नावशेषस्य "अविश्वसनीयस्य" स्थितिः "जीवने एकवारं भवति" इति आविष्कारः । "इदं प्रायः अक्षुण्णम् अस्ति" इति सः एएफपी-सञ्चारमाध्यमेन अवदत् यत्, "इदं शतवर्षेभ्यः अधिकं पुरातनं, हिंसक-आक्रमणं च कृतस्य जहाज-दुष्टस्य कृते अविश्वसनीय-स्थितौ अस्ति ।
. "डीप सी ट्रेक" इति समूहः यः स्कॉटिशजलक्षेत्रेषु प्रथमविश्वयुद्धस्य जहाजक्षतिं अन्वेषयति, सः युद्धपोतस्य अन्वेषणार्थं वर्षाणां यावत् प्रयत्नस्य अग्रणीः अभवत् ततः परं स्वनिष्कर्षान् रॉयल नेवी इत्यस्मै दत्त्वा गोताखोरी The team is waiting for official confirmation from the रॉयल नेवी।प्रथमविश्वयुद्धस्य आरम्भिकाले क्रूजर "हॉक" इत्यस्य उपरि जर्मन-यू-बोट्-यानेन आक्रमणं कृतम् आसीत्, तस्य चालकदलस्य केवलं ७० जनाः एव जीविताः अभवन्, १८९१ तमे वर्षे एतत् युद्धपोतं प्रक्षेपितम् " class cruiser, ३८७ पाद (प्रायः ११८ मीटर्) दीर्घः ६० पादविस्तृतः च, अग्निविस्फोटस्य च अनन्तरं ८ निमेषेभ्यः न्यूनेन समये पूर्वोत्तरस्कॉटलैण्डस्य समीपे उत्तरसागरजलेषु अन्तर्धानं जातम् । युद्धपोतं समुद्रतलस्य उपरि ३६० पादगभीरं विश्रामं कृतवान्, यत् अस्ति सम्भवतः तस्य उत्तमसंरक्षणस्य कारकम् इति डाउन्स् अवदत्।
समाचारानुसारं शताब्दमधिकं यावत् समुद्रतलस्य उपरि सुप्तवान् अपि तस्य बन्दुकाः, अन्ये शस्त्राणि, डेक्, जहाजस्य अन्तः केचन वस्तूनि, यथा घड़ी, भित्तिस्थापितं बैरोमीटर् इत्यादीनि वस्तूनि अद्यापि स्पष्टतया दृश्यन्ते "उत्तरसागरस्य शिशिरतूफानात् आश्रयितम् आसीत्" इति डाउन्स् व्याख्यातवान्, युद्धपोतं ब्रिटिशसाम्राज्यस्य उच्चस्थाने अपि "नित्यतया शीर्षस्तरीय" सामग्रीनां उपयोगेन निर्मितम् इति अवलोक्य सः अवदत् यत् - "मग्नजहाजस्य सर्वे ताम्र-उत्पादाः, यथा पोर्ट्होल्, डेक्-बन्दूकानां उद्घाटनानि च अद्यापि प्रकाशन्ते... एतत् एतस्य कारणात् स्यात् यत् एतत् एतावत् सुष्ठु निर्मितम् आसीत् (लियू बैयुन् इत्यनेन संकलितम्)
स्रोतः सन्दर्भवार्ता
प्रतिवेदन/प्रतिक्रिया