समाचारं

युक्रेनदेशस्य उपरि रूसीक्षेपणानि न अवरुद्ध्य पोलैण्ड्देशं रूसदेशः चेतयति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, १९ अगस्त (सिन्हुआ) रूसीमाध्यमेन रूसस्य विदेशमन्त्रालयस्य एकस्य अधिकारीणः उद्धृत्य १९ दिनाङ्के चेतावनी दत्ता यत् यदि पोलैण्ड् युक्रेनदेशस्य उपरि रूसीक्षेपणानि अवरुद्धं करोति तर्हि रूसदेशात् "ठोसं पर्याप्तं च" प्रतिक्रियां प्रवर्तयिष्यति।

१९ दिनाङ्के रूसीस्पुतनिक-समाचार-संस्थायाः रूसी-विदेशमन्त्रालयस्य तृतीय-यूरोपीय-विभागस्य निदेशकेन ओलेग् डायपकिन्-इत्यनेन सह अनन्यसाक्षात्कारः प्रकाशितः डायपकिन् एकस्मिन् अनन्यसाक्षात्कारे अवदत् यत् यदि पोलैण्ड्देशः "साहसिक-आवेगेन" युक्रेन-विरुद्धं प्रयुक्तानि रूस-देशस्य "दीर्घदूर-शस्त्राणि" अवरुद्धं करोति तर्हि रूस-देशः "पूर्णं अतीव विशिष्टं च प्रतिक्रियां" दास्यति

डायपकिन् इत्यनेन उक्तं यत् रूसः युक्रेनदेशस्य पक्षे पाश्चात्यदेशानां "सैन्यकार्यक्रमेषु प्रत्यक्षतया भागं ग्रहीतुं" जोखिमान् बहुवारं दर्शितवान् तथा च उत्तर-अटलाण्टिक-सन्धि-सङ्गठनं रूसस्य स्थितिं पूर्णतया अवगतम् अस्ति तथा च "अस्मिन् विषये वार्तायां स्थानं नास्ति" इति ."

समाचारानुसारं पोलिशदेशस्य विदेशमन्त्री राडोस्लाव सिकोर्स्की इत्यनेन जुलैमासे अमेरिकीसंस्थायाः आयोजकत्वेन आयोजिते संगोष्ठ्यां उक्तं यत् पोलैण्ड्देशः युक्रेनदेशस्य उपरि रूसीक्षेपणानां निपातनस्य सम्भावनायाः विषये विचारयति यत् क्षेपणास्त्राः पोलिशक्षेत्रे न पतन्ति इति। फ्रांसदेशस्य मीडिया जूनमासे युक्रेनदेशस्य अधिकारिणां उद्धरणं दत्त्वा ज्ञापितवान् यत् युक्रेनदेशः पश्चिमयुक्रेनदेशस्य उपरि रूसविरुद्धं "उड्डयनविहीनक्षेत्रं" स्थापयितुं पोलैण्ड्-रोमानिया-देशयोः वायुरक्षा-व्यवस्थां नियोक्तुं स्वस्य यूरोपीय-सहयोगिनः अन्विष्यति (हुई क्षियाओशुआंग) २.

(स्रोतः - सिन्हुआ न्यूज एजेन्सी)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया