टिप्पणी丨ग्रीष्मकालीनस्य बक्स् आफिसस्य "दश अरब परियोजना" किं प्रकाशितम्?
2024-08-20
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ ग्रीष्मकालीन चलचित्रस्य पोस्टरम्। डेटा मानचित्र
□दुआन गुआनजिंग
भवान् अहं च मिलित्वा अन्यस्य "१० अरब परियोजनायाः" साक्षिणः स्मः। ऑनलाइन-मञ्चस्य वास्तविक-समय-आँकडानां अनुसारं १७ अगस्त-दिनाङ्के २३:२५ वादनपर्यन्तं २०२४ तमस्य वर्षस्य ग्रीष्मकालस्य (जून-अगस्त-मासस्य) कुल-बक्स्-ऑफिस-(विक्रय-पूर्व-सहितं) १० अरब-युआन्-अधिकं जातम् उष्णग्रीष्मकालीनचलच्चित्रकार्यक्रमः चीनस्य चलच्चित्रदूरदर्शन-उद्योगस्य उच्चगुणवत्तायुक्तविकासस्य प्रबलं गतिं प्रतिबिम्बयति, चीनस्य उपभोक्तृविपण्ये निहितस्य उच्छ्रितजीवन्ततायाः साक्षी भवति, जनानां उत्तमजीवनस्य अन्वेषणं च प्रतिबिम्बयति। "दश अरब परियोजना" लक्षशः जनानां आध्यात्मिक आकांक्षाः एकत्रितवती, निरन्तरं उपभोक्तृ-उत्साहं प्रेरितवती, उच्चगुणवत्तायुक्तस्य आर्थिकसामाजिकविकासस्य प्रवर्धनार्थं च नूतनं प्रेरणाम् अयच्छत्
कला जीवनस्य प्रतिबिम्बं भवति, प्रेम्णः कला च उच्चगुणवत्तायाः जीवनस्य अन्वेषणम् अस्ति । जनाः समृद्धं समृद्धं च जीवनं आकांक्षन्ति, न केवलं भौतिकप्रचुरतायाः, आयस्य च वर्धनस्य, अपितु आध्यात्मिकस्य उन्नयनस्य, वैचारिकविस्तारस्य च कृते ग्रीष्मकालीन-बक्स्-ऑफिस-स्थले "दश-अर्ब-परियोजना" कोटि-कोटि-जनानाम् आध्यात्मिक-आवश्यकतानां कृते एकं खिडकीं उद्घाटयति, जनसमूहस्य सुखं च निरन्तरं वर्धयति, साहित्यस्य कलानां च जनकेन्द्रित-विकास-अवधारणायाः अपि प्रकटीकरणम् अस्ति , अर्थात् जनान् प्रथमस्थाने स्थापयित्वा, अधिकानि चलच्चित्राणि गृहीतुं यत् जनसमूहः द्रष्टुं प्रीयते, तथा च सर्वात्मना जनानां सेवां कुर्वन्तु।
उत्तमाः चलच्चित्राः अदृश्यशक्तिं वहितुं, कालस्य शैलीं दर्शयितुं, सकारात्मकमूल्यानि च प्रसारयितुं शक्नुवन्ति । अस्मिन् वर्षे ग्रीष्मकालीनचलच्चित्रं महान् चलच्चित्रैः परिपूर्णम् अस्ति, यथा "Retrograde Life" यत् परिश्रमस्य उद्यमशीलतायाः च भावनां आह्वयति, "White Snake" यत् पारम्परिकचीनीशैल्याः आकर्षणं मूर्तरूपं ददाति, "Decryption" च यत् रक्तस्य विषये गायति feelings of family and country... चलचित्रं बप्तिस्मा भवति तथा च जनानां मध्ये प्रतिध्वनितुं शक्नोति सहानुभूतिः लक्षशः जनान् अग्रे गन्तुं, परिश्रमं कर्तुं, परिश्रमं कर्तुं च मार्गदर्शनं करोति।
चीनीयचलच्चित्रविपण्यस्य परिपक्वता, गतिविधिः च "दश अरब परियोजना" इति ग्रीष्मकालीनचलच्चित्रस्य दर्पणे दृश्यते । चीनीयचलच्चित्रेषु कालस्य उत्साहेन उत्सवः, जनानां आकांक्षां अभिव्यक्तं, तृणमूलजीवनस्य समीपे भवितुं, कलात्मकशिखरेषु आरोहणं च इति सृजनात्मकसंकल्पनायाः पालनम् अस्ति, जनसमूहस्य कलात्मकसौन्दर्यस्तरस्य उन्नयनार्थं च प्रतिबद्धाः सन्ति एकस्मिन् अर्थे "दश अरब परियोजना" इति चलच्चित्रं "आत्मप्रकल्पम्" अस्ति, यत् समाजवादस्य मूलमूल्यानि पर्दायां दृश्यन्ते, प्रत्येकस्य चलच्चित्रदर्शकस्य आत्मानं च शुद्धं करोति
वयं अधिकानि उत्तमचलच्चित्राणि प्रतीक्षामहे ये प्रज्ञां प्रेरयिष्यन्ति, सत्यं, सद्भावं, सौन्दर्यं च प्रवर्धयिष्यन्ति, सकारात्मकशक्तिं च प्रेरयिष्यन्ति ते अस्मान् चीनीय आधुनिकीकरणस्य महान् यात्रायां अस्माकं पूर्णफसलस्य भावस्य च एकीकरणाय प्रोत्साहयिष्यन्ति, तथा च योग्यं चलच्चित्रं निर्मास्यन्ति अस्माकं युवानः अस्माकं देशस्य अस्माकं जनानां च गौरवपूर्णाः उपलब्धयः।