2024-08-20
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१९ अगस्तदिनाङ्के निर्देशिका हू मेइ इत्यनेन "ए ड्रीम आफ् रेड मैनशन्स्" इति चलच्चित्रस्य विषये दीर्घः लेखः प्रकाशितः यत् सा मतं स्वीकृतवती, चलच्चित्रं दृष्ट्वा एव ज्ञास्यति यत् चलच्चित्रं उत्तमम् अस्ति वा न वा इति परन्तु मया अपि अवलोकितं यत् केचन जनाः समूहेषु १-बिन्दुसमीक्षां प्रेषयितुं AI वर्चुअल् डाटा इत्यस्य उपयोगं कुर्वन्ति । तत्र एकः खातः अस्ति यः कतिपयेभ्यः मासेभ्यः पूर्वं पञ्जीकृतः आसीत्, तथा च एतत् विशेषतया अस्य चलच्चित्रस्य हैकिंग् अथवा स्नाइपिंग् कृते अस्ति इति भाति।
"A Dream of Red Mansions: A Beautiful Marriage" इत्यस्मिन् Jia Baoyu तथा Lin Daiyu इत्येतयोः चित्रं "A Dream of Red Mansions" इति चलच्चित्रस्य आधिकारिकस्य विडियोस्य स्क्रीनशॉट् इत्यस्मात् आगतं अस्ति।
हू मेइ इत्यनेन निम्नलिखितम् एव स्थापितं यत् भवतः मित्रम् एतादृशं गहनं द्वेषं कथं भवितुम् अर्हति ? मम "A Dream of Red Mansions" इति चलच्चित्रं बहुवर्षं यावत् अभवत्, अन्ततः एतयोः दिवसयोः प्रदर्शितम् अभवत् ।
बक्स् आफिस-प्रदर्शनं यथापि भवतु, एतत् कार्यं मया मम जीवने सर्वाधिकं निवेशः कृतः । वयं पूर्ववर्तीनां चलच्चित्रस्य दूरदर्शनस्य च शूटिंग्-सारं अवशोष्य एतत् चलच्चित्रं निर्मितवन्तः, १८ वर्षाणां नवीनतायाः कठिनं सृजनात्मकं प्रक्रियां च गतवन्तः इदानीं यदा अन्ततः चलचित्रं बहिः अस्ति तदा अहं निश्चिन्तः अस्मि।
प्रेक्षकाणां विषये तु केभ्यः इदं रोचते, केचन तस्य आलोचनां कुर्वन्ति । मम कृते बहु ताडितः अस्मि, स्थूलत्वक् च अस्ति अहं सर्वदा एवम् आसीत् इति न आश्चर्यम्। शुभं वा दुष्टं वा, अहं वदामि यत् इदं व्यर्थं, भवन्तः केवलं अवलोकनेन एव ज्ञातुं शक्नुवन्ति। अवश्यं अहं सर्वाणि मतं सम्यक् श्रोष्यामि, तेषां हार्दिकं स्वागतं करिष्यामि, भवतः हार्दिकं धन्यवादं च करिष्यामि!
परन्तु जनाः अवगन्तुं अर्हन्ति यत् केचन जनाः समूहेषु १-बिन्दुसमीक्षां प्रेषयितुं AI वर्चुअल् डाटा इत्यस्य उपयोगं कुर्वन्ति । तत्र एकः खातः अस्ति यः कतिपयेभ्यः मासेभ्यः पूर्वं पञ्जीकृतः आसीत्, तथा च एतत् विशेषतया अस्य चलच्चित्रस्य हैकिंग् अथवा स्नाइपिंग् कृते अस्ति इति भाति। एतावत् यत् केचन सन्ति ये व्यक्तिगत आक्रमणानि अपमानानि च कुर्वन्ति, गहनद्वेषस्य, द्वेषस्य च भावेन, एतत् चलच्चित्रं निर्मातुं च जघन्यः अपराधः इति अनुभवन्ति किं न किञ्चित् विचित्रम्?
वस्तुतः यद्यपि अहं व्यावसायिकनिर्देशकः अस्मि तथापि अहं केवलं वीथिकायां गच्छन् सामान्यः सामान्यः व्यक्तिः अस्मि किं बृहत्नामभिः मां एतावत् कष्टं दातुं आवश्यकम्?
सार्वजनिकसूचनाः दर्शयति यत् "ए ड्रीम आफ् रेड मैनशन्स्: ए गुड मैरिज" इत्यस्य निर्देशनं हू मेइ इत्यनेन कृतम् अस्ति तथा च हे यान्जियाङ्ग इत्यनेन लिखितम् अस्ति अस्मिन् बियान चेङ्ग (जिआ बाओयू इत्यस्य भूमिकां निर्वहति), झाङ्ग मियाओयी (लिन दाइयू इत्यस्य भूमिकां निर्वहति), हुआङ्ग जियारोन्ग् (जूए बाओचाई इत्यस्य भूमिकां निर्वहति ).
चलचित्रस्य प्रदर्शनात् पूर्वमपि अस्य चलच्चित्रस्य विषये पूर्वमेव विवादः आसीत् । निर्देशकः हू मेइ अस्मिन् विषये अतीव शान्तः इव आसीत् । सा अवदत्- "सर्वस्य कल्पने स्वकीयं ग्राण्ड् व्यू गार्डन्, लिन् दैयु च अस्ति। भवान् रेड मेन्शन्स् इति कल्पयितुं पठितुं च निरन्तरं शक्नोति, कोऽपि समस्या नास्ति। अस्मिन् चलच्चित्रे वयं नूतनपीढीयाः प्रेक्षकाणां सम्मुखीभूय स्मः, उद्देश्यं च तान् त्यक्तुं finish watching the movie ततः अहं मम मेजस्य समीपं प्रत्यागत्य "A Dream of Red Mansions" इति उद्घाट्य पुनः पठितवान्।
"ए ड्रीम आफ् रेड मैनशन्स्" इति चलच्चित्रस्य प्रदर्शनानन्तरं विवादास्पदं वर्तते ।
"Watching Movies" पत्रिकायाः 0-तारकं रेटिंग् अपि दत्तम् यत् कथं उत्तमसम्बन्धाय आधुनिकदृष्टिकोणं दत्त्वा युवानां प्रेक्षकाणां कृते "Dream of Red Mansions" इत्यस्य युवासंस्करणं निर्मातव्यम्? निर्देशकेन "समग्रविश्वस्य विरुद्धं शुद्धप्रेम" इति लोकप्रियमार्गः चयनितः अस्ति यत् नवीनतां कर्तुं साहसं प्रभावशाली अस्ति तथापि विशालस्य लालभवनानां सम्मुखे, सम्पूर्णे २ घण्टेषु, सन्ति केवलं बाओ दाई इत्यस्य मुठभेड़ः, युआन् फेइ इत्यस्य विवाहः, दाई इत्यस्य विवाहः इत्यादयः खण्डखण्डाः चेक-इन्-इत्येतत् प्रसिद्धेषु दृश्येषु पुष्पाणां जेड्-इत्यस्य अन्त्येष्टिः, दादी-लियू-इत्यस्य ग्राण्ड्-व्यू-उद्याने प्रवेशः च अन्तर्भवति । कथाप्रगतिः इत्यादयः मूलभूताः कथनविधयः सर्वथा नष्टाः भवन्ति । किं च अधिकं भयङ्करं यत् सम्पूर्णे चलच्चित्रे चलच्चित्रस्य शूटिंग् इत्यस्य लेशाः प्रायः न सन्ति, चलच्चित्रस्य तत्त्वानि अतिवृद्धानि, अविवेकीरूपेण च सञ्चितानि सन्ति, प्रदर्शनानि अपरिपक्वाः सन्ति, मेकअपः जीर्णः अस्ति, विशेषप्रभावाः रूक्षाः सन्ति, ध्वनिपटलः च विचित्रः अस्ति ... एकमपि भागं व्याख्यातुं योग्यं नास्ति।
[स्रोतः: जिउपाई न्यूज इत्यनेन सम्बन्धितपक्षस्य सामाजिकलेखाः एकीकृताः, बीजिंग न्यूज नेटवर्कः]
कथनम् : अस्य लेखस्य प्रतिलिपिधर्मः मूललेखकस्य अस्ति यदि भवतः वैधाधिकारस्य हितस्य च स्रोतः अथवा उल्लङ्घनम् अस्ति तर्हि भवान् अस्मान् ईमेलद्वारा सम्पर्कं कर्तुं शक्नोति तथा च वयं समये एव तत् सम्पादयिष्यामः। ईमेल-सङ्केतः : १.[email protected]