समाचारं

इन्डोनेशिया चीनदेशं अवसररूपेण द्रष्टुं चयनं करोति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

【इण्डोनेशिया】वेरोनिका सिन्था सरस्वैत
इन्डोनेशिया-चीन-उच्चगति-रेलवे-कम्पनी लिमिटेड् इत्यनेन अद्यैव घोषितं यत् इन्डोनेशिया-देशस्य एकः चालकः जकार्ता-बाण्डुङ्ग-उच्चगति-रेलयानं प्रतिघण्टां ३५० किलोमीटर्-वेगेन स्वतन्त्रतया सफलतया चालितवान् अस्ति जकार्ता-बाण्डुङ्ग उच्चगतिरेलपरियोजना चीनस्य "एकमेखला, एकः मार्गः" इति उपक्रमस्य व्यापकपरामर्शस्य, संयुक्तनिर्माणस्य, साझेदारीस्य च सिद्धान्तानां अभ्यासं कुर्वती अस्ति एते त्रयः सिद्धान्ताः चीनस्य नूतनप्रकारस्य आर्थिकवैश्वीकरणस्य निर्माणस्य दृष्टिः मूर्तरूपं ददति । २० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रे स्पष्टतया उक्तं यत् प्रमुखाः स्थलचिह्नपरियोजनाः "लघु किन्तु सुन्दराः" जनानां आजीविकापरियोजनानां समन्वयः प्रचारश्च करणीयः। यथावत् इन्डोनेशियायाः विषयः अस्ति, जकार्ता-बण्डुङ्ग उच्चगतिरेलमार्गः इत्यादयः प्रमुखाः महत्त्वपूर्णाः परियोजनाः सन्ति, तथैव अधःप्रवाह-उद्योगेषु केन्द्रीकृताः विशिष्टाः परियोजनाः सन्ति “बेल्ट् एण्ड् रोड्” उपक्रमस्य संयुक्तनिर्माणे सक्रियरूपेण भागं ग्रहीतुं न केवलं इन्डोनेशियासर्वकारस्य विकासदिशायाः अनुरूपं, परन्तु इन्डोनेशियासर्वकारस्य आर्थिकविकासस्य समर्थनं अपि करोति नीतिलक्ष्यैः सुविधाः परिस्थितयः च प्रदत्ताः, यस्मात् इन्डोनेशियायाः बहु लाभः अभवत्
१९४५ तमे वर्षे स्वातन्त्र्यप्राप्त्यनन्तरं इन्डोनेशियादेशे समुचितयानसंरचनानां, प्रणाल्याः च अभावः अस्ति । सार्वजनिकयानव्यवस्था गम्भीररूपेण विकसिता नास्ति, यस्य परिणामेण इन्डोनेशियादेशे आधारभूतसंरचनायाः अभावात् निजीकारस्य उपयोगाय कठोरविनियमानाम् अभावात् गम्भीरः यातायातस्य जामः अभवत् जकार्ता-बण्डुङ्ग्-नगरयोः मध्ये सम्बद्धा उच्चगति-रेलमार्गः जकार्ता-बाण्डुङ्ग-रेखायाः गम्भीर-जाम-समस्यायाः समाधानं जातम् । बेल्ट् एण्ड् रोड् इनिशिएटिव् इत्यस्य महत्त्वपूर्णपरियोजनारूपेण इन्डोनेशियादेशस्य राष्ट्रियरणनीतिकपरियोजनारूपेण जकार्ता-बण्डुङ्ग् उच्चगतिरेलमार्गस्य न केवलं दक्षिणपूर्व एशियायाः प्रथमस्य उच्चगतिरेलमार्गस्य रूपेण प्रदर्शनप्रभावः भवति, अपितु संयोजनस्य उत्तरदायित्वं अपि स्कन्धे अस्ति जावाद्वीपस्य मध्यनगरेषु, परितः नगरानां परस्परसम्बन्धं सुदृढं कृत्वा, क्षेत्रीय-अर्थव्यवस्थायाः अन्ये च महत्त्वपूर्ण-मिशनस्य चालनं च ।
द्रष्टुं शक्यते यत् जकार्ता-बाण्डुङ्ग-उच्चगति-रेलमार्गस्य निर्माणस्य, संचालनस्य च समये संयुक्तपरामर्शस्य, संयुक्तनिर्माणस्य, साझेदारीस्य च सिद्धान्ताः शून्यशब्दाः न सन्ति, अपितु दक्षिणपूर्वे अस्याः मेगा-परियोजनायाः कार्यान्वयनस्य मूलभूतसिद्धान्ताः अभवन् एशिया ।
जकार्ता-बण्डुङ्ग उच्चगतिरेलपरियोजनायां परियोजनानिर्माणनिधिप्रदानस्य चरणात् एव संयुक्तपरामर्शः, संयुक्तनिर्माणं च अभ्यासः कृतः अस्ति इन्डोनेशिया-चीन-देशयोः जकार्ता-बाण्डुङ्ग-उच्चगति-रेलमार्गस्य वित्तपोषणं विदेशीयऋणद्वारा कर्तुं सहमतिः अभवत् । जकार्ता-बण्डुङ्ग-उच्चगति-रेल-परियोजनायाः वित्तपोषणं व्यापार-व्यापार-(B2B)-प्रतिरूपस्य माध्यमेन भवति, यत्र ७५% विदेशीय-ऋणानि चीन-विकास-बैङ्कात् आगच्छन्ति, अन्ये २५% भागधारक-इक्विटी-द्वारा वित्तपोषितानि सन्ति विशेषतः, शेयरधारकाणां इक्विटी इत्यस्य ६०% पूंजी इन्डोनेशियायाः राज्यस्वामित्वयुक्तस्य उद्यमसङ्घस्य PSBI इत्यस्मात् आगच्छति, शेषं ४०% पूंजी बीजिंग जकार्ता-बण्डुङ्ग उच्चगतिरेलवे कम्पनी लिमिटेड इत्यस्मात् आगच्छति
इन्डोनेशिया-चीन-देशयोः संयुक्तपरामर्शस्य आग्रहः सदैव अस्ति तथा संचालन प्रबन्धन। एतावता जकार्ता-बाण्डुङ्ग-उच्चगतिरेलमार्गेण ५१,००० स्थानीयकार्यस्थानानि सृज्यन्ते, ४५,००० इन्डोनेशियादेशस्य कर्मचारिणः प्रशिक्षिताः च । चीनदेशः इन्डोनेशियादेशस्य श्रमिकाणां कृते आधुनिकरेलवेप्रौद्योगिकीप्रशिक्षणं प्रमाणीकरणं च प्रदाति, संकेतप्रणालीनां उच्चगतिरेलनिर्माणस्य च क्षेत्रेषु इन्डोनेशियादेशं प्रति प्रौद्योगिकीम् स्थानान्तरयति ज्ञानस्य अन्तरं बन्दं कृत्वा स्वस्य उच्चगतिरेलजालस्य स्थायिसञ्चालनं भविष्यविकासं च सुनिश्चित्य इन्डोनेशिया परिवहनउद्योगे स्वस्य प्रौद्योगिकीक्षमतासु सुधारं कुर्वन् अस्ति। इदमपि ज्ञातव्यं यत् उच्चगतिरेलपरियोजनाभ्यः इन्डोनेशियादेशस्य राष्ट्रियराजस्वं स्थानीयक्रयणक्रियाकलापयोः अपि प्रतिबिम्बितम् अस्ति । सुकफेण्डो कम्पनीद्वारा २०१८-२०१९ तमे वर्षे कृतस्य पूर्वमूल्यांकनेन ज्ञायते यत् जकार्ता-बाण्डुङ्ग उच्चगतिरेलपरियोजनायां स्थानीयक्रयणक्रियाकलापाः (तटीयरूपेण) कुलक्रयणव्ययस्य ६९.७% भागं कृतवन्तः
बाण्डुङ्ग-क्षेत्रस्य अपि लाभः अभवत् । यात्रासमयं लघु कृत्वा आर्थिकक्रियाकलापं वर्धयित्वा उच्चगतिरेलः संपर्कं सुधरयति, यस्य परिणामेण बाण्डुङ्गक्षेत्रे आवासीयव्यापारिक-अचल-सम्पत्त्याः माङ्गल्यं वर्धते, निवेशः आकर्षयति, क्षेत्रीय-जीडीपी-मध्ये अचल-सम्पत्त्याः क्षेत्रस्य भागः वर्धते च बाण्डुङ्ग-क्षेत्रे अपि विनिर्माणं प्रफुल्लितं, रसद-व्यवस्थासु सुधारस्य, परिवहनव्ययस्य न्यूनतायाः च कारणेन अधिकं प्रतिस्पर्धां च जातम् ।
इन्डोनेशिया-चीनयोः सहकार्यं जकार्ता-बाण्डुङ्ग-उच्चगतिरेलमार्गात् परं विस्तृतम् अस्ति । इन्डोनेशिया-सर्वकारः २०१० तमे वर्षात् अधःप्रवाह-उद्योगानाम् सशक्ततया विकासं कुर्वन् अस्ति, यस्य उद्देश्यं मालस्य अतिरिक्तमूल्यं वर्धयितुं वर्तते येन निर्यातिताः मालाः केवलं कच्चामालाः एव न भवन्ति, अपितु संसाधिताः समाप्ताः अथवा अर्धसमाप्ताः उत्पादाः अपि भवन्ति अष्टानां अधःप्रवाह-उद्योगानाम् विकासाय प्राथमिकताम् अददात् इति २०३५ तमे वर्षे ५४५.४ अरब-अमेरिकीय-डॉलर्-निवेशं कर्तुं सर्वकारस्य योजना अस्ति । विशेषतः खननक्षेत्रे अधःप्रवाहस्य उद्योगानां विकासाय समर्थनार्थं सर्वकारः विभिन्नेषु स्थानेषु प्रगलनयन्त्राणां निर्माणं प्रोत्साहयति २०२२ तमे वर्षे २६ प्रगलनयन्त्राणि निर्मिताः, २०२४ तमे वर्षे ५३ अधिकानि प्रगलनस्थानानि योजयितुं योजना अस्ति । २०१५ तमे वर्षे चीनकिङ्ग्शान् कम्पनी मध्यसुलावेसी-नगरस्य मोरोवाली-नगरे स्टेनलेस-स्टील-कार्बन-इस्पातयोः उत्पादनार्थं निकेल-गलनं आरब्धवती ।
इन्डोनेशियादेशस्य निकेल-उद्योगे महती प्रगतिः अभवत् । लण्डन् मेटल एक्सचेंज इत्यनेन मे २३ दिनाङ्के जारीकृतस्य प्रेसविज्ञप्त्यानुसारं इन्डोनेशियादेशस्य प्रोसेस्ड निकेल ब्राण्ड् "DX-zwdx" इति प्रथमवारं विश्वस्य बृहत्तमे मेटल एक्सचेंज इत्यत्र पञ्जीकरणं कृतम् एतत् इन्डोनेशियायाः कृते वैश्विकनिकेल-आपूर्ति-शृङ्खलायां वर्चस्वं स्थापयितुं महत्त्वपूर्णं सोपानं भवति तथा च यस्मिन् काले वैश्विक-निकेल-मूल्यानि उच्छ्रिताः सन्ति तस्मिन् समये नूतनाः अवसराः उद्घाटिताः सन्ति |. DX-zwdx ब्राण्ड् इत्यस्य निकेलशुद्धता ९९.८% इत्येव न्यूना अस्ति, एतत् "बेल्ट् एण्ड् रोड्" इति उपक्रमस्य संयुक्तरूपेण निर्माणस्य सहकारमञ्चस्य अन्तर्गतं इन्डोनेशियादेशस्य गहनतया निकेलशोधनकार्यस्य परिणामः अस्ति
इण्डोनेशिया पारम्परिक-आर्थिक-रूप-प्रधान-देशात् आधुनिक-आर्थिक-रूपयोः देशे परिणतः, "बेल्ट्-एण्ड्-रोड्"-उपक्रमस्य संयुक्तनिर्माणस्य अपि लाभं प्राप्तवान् इदं केवलं कच्चामालस्य निर्यातस्य उपरि न अवलम्बते, अपितु औद्योगिक-अर्धसमाप्तस्य समाप्तस्य वा उत्पादस्य निर्यातं वर्धितवान् । तस्मिन् एव काले सम्बन्धितपरियोजनाभिः अपि रोजगारं पूर्णतया अवशोषितं कृत्वा बेरोजगारी-दरं न्यूनीकृतम्, विशेषतः यदा बहवः इन्डोनेशिया-कम्पनयः बृहत्-परिमाणेन परिच्छेदं कृतवन्तः
इन्डोनेशिया-चीनयोः आर्थिकव्यापारसहकार्यस्य सकारात्मकपरिणामानां कारणेन इन्डोनेशिया-सर्वकारः चीनदेशं जोखिमं न तु अवसरं मन्यते एशिया-प्रशांतक्षेत्रे महत्त्वपूर्णौ देशौ इति नाम्ना चीन-इण्डोनेशिया-देशयोः व्यापारसम्बन्धेषु महत् परिवर्तनं जातम् । २०२२ तमे वर्षे चीनदेशेन सह इन्डोनेशियादेशस्य व्यापारः घातात् अधिशेषं प्रति परिणमति । चीनस्य इन्डोनेशियादेशं प्रति निर्यातः २०१५ तमे वर्षे २९.४१ अब्ज अमेरिकीडॉलर् तः २०२२ तमे वर्षे ७१.३२ अब्ज अमेरिकीडॉलर् यावत् वर्धते । चीनदेशं प्रति इन्डोनेशियादेशस्य निर्यातः अपि अधिकमहत्त्वपूर्णं वृद्धिप्रक्षेपवक्रं दर्शयति, यत् २०१५ तमे वर्षे १५.०५ अब्ज अमेरिकीडॉलर् तः २०२२ तमे वर्षे ७७.७७ अब्ज अमेरिकीडॉलर् यावत् वर्धितम्, यत् पञ्चगुणाधिकं वृद्धिः अभवत् एतेन द्विपक्षीयव्यापारः गतिशीलः वर्धमानः च इति ज्ञायते । (लेखकः इन्डोनेशिया-देशस्य सामरिक-अन्तर्राष्ट्रीय-अध्ययन-केन्द्रस्य (CSIS) चीन-अध्ययन-विभागस्य निदेशकः अस्ति) ▲# गभीरअच्छालेखयोजना#
प्रतिवेदन/प्रतिक्रिया