आकस्मिक! इजरायल्-देशः महतीं आक्रमणं प्राप्नोति
2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीसीटीवी इन्टरनेशनल् न्यूज इत्यस्य अनुसारं लेबनानदेशस्य हिजबुल-सङ्घः अद्य (१९ अगस्त) घोषितवान् यत् “इजरायलस्य ३०० ब्रिगेड् मुख्यालये (यारा बैरेक्स्) आक्रमणं कृतवान् तथा च उत्तरे इजरायल्-देशे स्थितस्य इजरायल्-उत्तर-कमाण्ड्-रसद-आधारस्य (सैन्टकिन्-आधारस्य) उपरि आक्रमणं कृतवान् ) ड्रोन् आक्रमणं कृत्वा मृतानां पुष्टिः कृता” इति ।
अल अरबिया टीवी-पत्रिकायाः अनुसारं लेबनानसीमायाः समीपे इजरायल्-नगरस्य या'रा-नगरस्य एकं भवनं आहतं कृत्वा एकः इजरायल-सैनिकः मृतः, बहवः नागरिकाः च घातिताः इजरायल-माध्यमेषु पूर्वं प्रारम्भिक-समाचार-आधारितं यत् उत्तर-इजरायल-देशे लेबनान-देशात् प्रक्षेपितं ड्रोन्-विमानं विस्फोटितम् इति, विस्फोटस्य कारणेन अग्नौ बहवः इजरायल-देशिनः घातिताः इति
पूर्वं सीसीटीवी न्यूज क्लायन्ट् इत्यस्य अनुसारं १९ तमे स्थानीयसमये उत्तरइजरायलस्य गैलीलीक्षेत्रे वायुरक्षासायरनानां ध्वनिः अभवत्, यत्र श्लोमी, हनिता, मात्सुवा इत्यादयः स्थानानि सन्ति
पूर्वं निवेदितम्
लेबनानदेशस्य राष्ट्रियसवार्तासंस्थायाः अनुसारं इजरायलरक्षासेनाभिः दक्षिणलेबनानस्य अनेकस्थानेषु १८ दिनाङ्के वायुप्रहारः कृतः, येषु जनानां मृत्योः क्षतिः अभवत् लेबनानदेशस्य हिजबुलसशस्त्रसेना इजरायलस्य सैन्यगुप्तचरसुविधासु अन्यलक्ष्येषु च आक्रमणं कृतवन्तः इति दावान् अकरोत् ।
इजरायलसेना लेबनानदेशे हिजबुलसशस्त्रसेनायाः शस्त्रागारं सहितं बहुषु लक्ष्येषु आक्रमणं कृतवती इति उक्तवती।
लेबनान-इजरायल-अस्थायी-सीमायाः लेबनान-पक्षे स्थितेषु बहुषु नगरेषु इजरायल-सेना बहुविध-आक्रमणानि १८ दिनाङ्के आरब्धा इति वृत्तान्त-राष्ट्रीय-समाचार-एजेन्सी-संस्थायाः सूचना अस्ति तेषु दक्षिणलेबनानदेशे इजरायलसेनायाः मोटरसाइकिलस्य उपरि आक्रमणं कृत्वा एकः व्यक्तिः मृतः । लेबनानदेशस्य हिजबुल-सङ्घः तस्मिन् दिने सबाफार्म्स् इत्यादिषु स्थानेषु इजरायल्-गुप्तचर-सुविधासु, दुर्गेषु च इत्यादिषु बहुषु लक्ष्येषु प्रत्यक्ष-प्रहारं कृतवान् इति दावान् अकरोत्
इजरायलस्य रक्षासेना १८ दिनाङ्के निवेदितवती यत् इजरायलसेना तस्मिन् दिने लेबनानदेशात् दर्जनशः रॉकेट-आक्रमणानि ज्ञातवती । इजरायलसेना दक्षिणलेबनानदेशे शस्त्रागाराः, सैन्यभवनानि च इत्यादिषु हिजबुलसशस्त्रलक्ष्येषु बहुविधं वायुप्रहारं कृतवती अस्ति।
व्यापक चीन समाचार सेवा, सीसीटीवी अन्तर्राष्ट्रीय समाचार, सीसीटीवी समाचार ग्राहक
स्रोतः अपस्ट्रीम न्यूज