2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चांगजियांग व्यापार समाचार●चांगजियांग बिजनेस दैनिक संवाददाता शेन यूरोंग
एकवर्षात् अधिककालानन्तरं शङ्घाई युटियन गुआन्जिया टेक्नोलॉजी कम्पनी लिमिटेड (अतः "युटियन गुआन्जिया" इति उच्यते) अन्ततः जाँचं सम्पन्नवती, अगस्तमासस्य २३ दिनाङ्के सभायां समीक्षा भविष्यति।
युटियन गुआन्जिया एकः वाहनस्य चलभागनिर्माता अस्ति यस्य मुख्यं उत्पादं वाहनस्य सनरूफः अस्ति ।
२०२३ तमे वर्षे मूलकम्पनीयाः भागधारकाणां कृते युटियन गुआन्जिया इत्यस्य शुद्धलाभः (अतः परं "शुद्धलाभः" इति उच्यते) अप्रत्याशितरूपेण दुगुणः भूत्वा १६ कोटि युआन् यावत् अभवत्
युटियन गुआन्जिया इत्यस्य अनुसंधानविकासस्य दराः निरन्तरं न्यूनाः सन्ति, उद्योगस्य औसतात् न्यूनाः च सन्ति । अन्तिमेषु वर्षेषु कम्पनीयाः उत्पादानाम् उपरि उत्पादस्य उल्लङ्घनस्य कारणेन सहपाठिभिः बहुधा मुकदमा कृतः अस्ति ।
अस्मिन् आईपीओ-मध्ये कम्पनी स्वस्य कार्यपुञ्जस्य पूरकत्वेन ७५ मिलियन युआन्-रूप्यकाणि संग्रहीतुं योजनां करोति । IPO इत्यस्मात् पूर्वं कम्पनी ६ कोटि युआन् नकदलाभांशं वितरति स्म, एतानि सर्वाणि धनराशिः वु जुन् इत्यस्य परिवारस्य जेबेषु पतितानि । इक्विटी-हस्तांतरणं सहितं वु जुन्-परिवारेण आईपीओ-पूर्वं प्रायः ११५ मिलियन-युआन्-रूप्यकाणि नगदीकृतानि ।
युटियन गुआन्जिया इत्यस्य सुरक्षाविषयाणि बकाया आसन् ।
युटियन गुआन्जिया इत्यस्य अद्यापि अनेकाः दोषाः सन्ति, यथा उच्चग्राहकसान्द्रता, नित्यं कार्मिकपरिवर्तनं, कम्पनीयाः वास्तविकनियन्त्रकः वू जुन् परिवारः, कम्पनीयाः मतदानस्य अधिकारस्य प्रायः ९०% भागं नियन्त्रयति, आन्तरिकनियन्त्रणजोखिमः च
वास्तविकः नियन्त्रकः आईपीओ-पूर्वं नगद-निर्गमने व्यस्तः अस्ति
IPO इत्यस्मात् पूर्वं युटियन गुआन्जिया इत्यस्य वास्तविकः नियन्त्रकः वु जुन् नगदं कर्तुं व्यस्तः आसीत्, येन जनाः किञ्चित् शङ्किताः अभवन् ।
१६ अगस्तदिनाङ्के अद्यतनस्य प्रॉस्पेक्टस् इत्यस्य अनुसारं युटियन गुआन्जिया इत्यस्य स्थापना नवम्बर् २००४ तमे वर्षे ८ मिलियन अमेरिकीडॉलर् इत्यस्य पञ्जीकृतराजधानीया सह अभवत् । परिवर्तनस्य भागधारणसुधारस्य च अनन्तरं अक्टोबर् २०२१ पर्यन्तं कम्पनीयाः भागधारकाः सन्ति शङ्घाई युसु औद्योगिककम्पनी लिमिटेड् (अतः परं "शंघाई युसु" इति उच्यते), वू जून, वु पेङ्ग च, येषां भागधारकानुपातः ७०%, २५.४५५% अस्ति । , तथा क्रमशः ४.५४५% ।
वू पेङ्ग् वु जुन् इत्यस्य भ्राता अस्ति, शङ्घाई युसु इत्यस्य पूर्णतया वु जुन्, ली क्षियाओमिङ्ग्, तेषां पुत्र्यौ वु होङ्गयाङ्ग्, वू युयाङ्ग् च स्वामित्वं वर्तते ।
ततः परं कम्पनी चत्वारि पूंजीवृद्धयः, द्वौ इक्विटीहस्तांतरणौ च कृतवती । तेषु २०२२ तमस्य वर्षस्य अक्टोबर्-मासे वु जुन् इत्यनेन धारितानां युटियन गुआन्जिया इत्यस्य १.५४६३८७ भागाः सम्झौतेन जियाक्सिङ्ग् जुन्टोङ्ग इक्विटी इन्वेस्टमेण्ट् पार्टनरशिप (सीमित साझेदारी) ("जियाक्सिंग जुन्टोङ्ग" इति उच्यन्ते) इत्यस्मै स्थानान्तरिताः, कुलहस्तांतरणमूल्यं च ५ कोटि युआन् आसीत् .
२०२३ तमस्य वर्षस्य मे-मासे वु जुन् इत्यनेन स्वस्य धारितस्य कम्पनीयाः ६३८,२५० भागाः ४६ लक्षं युआन् स्थानान्तरणशुल्केन शङ्घाई सोङ्ग युहुआङ्ग् उद्यमप्रबन्धनपरामर्शसाझेदारी (सीमितसाझेदारी) इति कर्मचारीनां स्टॉकस्वामित्वमञ्चे स्थानान्तरितम्
द्वयोः इक्विटी स्थानान्तरणयोः माध्यमेन वू जुन् ५४.६ मिलियन युआन् नकदं कृतवान् ।
युटियन गुआन्जिया अपि द्वौ अत्यन्तं विचित्रौ नगदलाभांशौ कृतवान् ।
२०२० तमस्य वर्षस्य अगस्तमासस्य ३ दिनाङ्के युटियन गुआन्जिया इत्यनेन असाधारणं भागधारकसभा आयोजिता, यस्मिन् भागधारकेभ्यः एककोटियुआन्-रूप्यकाणां नकदलाभांशस्य वितरणस्य समीक्षा कृता, अनुमोदनं च कृतम् इदं लाभांशवितरणं २०२१ तमस्य वर्षस्य जूनमासस्य २२ दिनाङ्के कार्यान्वितं भविष्यति ।
२०२१ तमस्य वर्षस्य एप्रिल-मासस्य ८ दिनाङ्के युटियन-गुआन्जिया इत्यनेन भागधारकसभा आयोजिता, ततः भागधारकेभ्यः ५ कोटि-युआन्-रूप्यकाणां नकदलाभांशस्य वितरणस्य अनुमोदनं कृतम् । लाभांशवितरणं २०२३ तमस्य वर्षस्य मार्चमासस्य २४ दिनाङ्के कार्यान्वितं भविष्यति।
तस्मिन् समये युटियन गुआन्जिया इत्यस्य इक्विटी संरचनायाः अनुसारं कुलम् ६ कोटि युआन् इत्येव सर्वे लाभांशाः वु जुन् इत्यस्य परिवारस्य जेबेषु पतिताः ।
द्वितीयं ५ कोटि युआन् नकदलाभांशं भागधारकसभायाः लाभांशयोजनायाः अनुमोदनसमयात् आरभ्य तस्याः कार्यान्वयनपर्यन्तं प्रायः वर्षद्वयं यावत् समयः अभवत् ।
किमर्थं तादृशी विसंगतिः भवति ? २०२१ तमे वर्षे अन्ते युटियन गुआन्जिया इत्यस्य मौद्रिकपूञ्जी ३५२ मिलियन युआन् आसीत्, तदनुरूपं ऋणं ३१९ मिलियन युआन् आसीत् ।
ज्ञातव्यं यत् २०२०, २०२१ च वर्षेषु युटियन गुआन्जिया इत्यनेन अपि वु जुन् इत्यनेन वास्तविकरूपेण नियन्त्रितायाः रियल एस्टेट् कम्पनीतः ३३.५ मिलियन युआन् ऋणं गृहीतम् ।
सम्बन्धितपक्षेभ्यः ऋणं गृहीत्वा वास्तविकनियन्त्रकस्य परिवाराय लाभांशं दत्त्वा युटियन गुआन्जिया इत्यस्य संचालने प्रश्नः उत्पन्नः अस्ति।
आईपीओ इत्यस्मात् पूर्वं वु जुन् परिवारः इक्विटी, लाभांशं च स्थानान्तरयित्वा कुलम् प्रायः ११५ मिलियन युआन् नकदं कृतवान् ।
अस्य आईपीओ-कृते युटियन गुआन्जिया ५७५ मिलियन युआन्-रूप्यकाणां संग्रहणं कर्तुं योजनां करोति, यस्मात् कम्पनी ७५ मिलियन युआन्-रूप्यकाणां उपयोगं कार्यपुञ्जस्य पूरकत्वेन कर्तुं योजनां करोति ।
पेटन्ट-उल्लङ्घन-मुकदमेषु बहुधा सम्बद्धः
अनुसन्धानस्य विकासस्य च दृष्ट्या युटियन गुआन्जिया इत्यस्य स्पष्टाः दोषाः सन्ति ।
युटियन गुआन्जिया एकः वाहनक्रीडाभागनिर्माता अस्ति यस्य मुख्योत्पादः वाहनस्य सनरूफः अस्ति । युटियन गुआन्जिया इत्यनेन बहुवारं बोधितं यत् एषा कम्पनी वाहनभागानाम् उत्तमः प्रथमस्तरीयः आपूर्तिकर्ता अस्ति ।
प्रॉस्पेक्टस् इत्यस्मिन् युटियन गुआन्जिया इत्यनेन एतदपि बोधितं यत् यदा वेबास्टो इत्यनेन १९३२ तमे वर्षे प्रथमं तन्तुयुक्तं छतम् आविष्कृतम्, तदा आरभ्य देशीयविदेशीयवाहनसन्रूफविपण्येषु विदेशीयसनरूफदिग्गजैः एकाधिकारः कृतः अस्ति विदेशीयपुञ्जेन एकाधिकारयुक्तं घरेलु-आकाशप्रकाश-विपण्यं क्रमेण कम्पनी भङ्गयति । २०२३ तमे वर्षे युटियन गुआन्जिया इत्यस्य वाहन-सनरूफ-विक्रयस्य परिमाणं २.३११ मिलियन-इकाइः आसीत्, यस्य विपण्यभागः १६% आसीत्, चीनस्य वाहन-सनरूफ-विपण्ये द्वितीयः बृहत्तमः आपूर्तिकर्ता अभवत्, चीनस्य सनरूफ-विपण्ये शीर्ष-पञ्च-आपूर्तिकर्तासु एकमात्रः अपि अस्ति to be born in China as of 2022. चीनस्य स्थानीयवाहनसन्रूफकम्पनी, विशालकायवेबास्टो इत्यनेन सह विक्रयान्तरं वर्षे वर्षे संकुचति।
युटियन गुआन्जिया इत्यस्य दावानुसारं सः अनुसंधानविकासाय महत् महत्त्वं ददाति, परन्तु कम्पनीयाः अनुसंधानविकासनिवेशः धीरेण वर्धितः अस्ति ।
आँकडा दर्शयति यत् २०२१ तः २०२३ पर्यन्तं कम्पनीयाः अनुसंधानविकासव्ययः क्रमशः ६६.९२५६ मिलियन युआन्, ६२.२५०७ मिलियन युआन्, ६८.४५५८ मिलियन युआन् च भविष्यति, यत्र औसतवार्षिकं चक्रवृद्धिः केवलं १.१४% भविष्यति विगतत्रिषु वर्षेषु कम्पनीयाः अनुसंधानविकासव्ययः क्रमशः परिचालन-आयस्य ३.९५%, ३.०८%, २.७५% च अभवत्, वर्षे वर्षे न्यूनः अभवत्, २०२३ तमे वर्षे ३% तः न्यूनः भविष्यति
युटियन गुआन्जिया इत्यस्य अनुसंधानविकासव्ययस्य दरः उद्योगे तुलनीयकम्पनीनां औसतस्तरात् महत्त्वपूर्णतया न्यूनः अस्ति । उपरि उल्लिखिते एव काले उद्योगस्य अनुसंधानविकासव्ययस्य औसतदराः क्रमशः ३.९०%, ४.९७%, ४.६९% च आसन् । जिफेङ्ग् शेयर्स् इत्येतत् विहाय युटियन गुआन्जिया इत्यस्य अनुसंधानविकासस्य दरः अधः अस्ति ।
यत् बहु ध्यानं आकर्षितवान् तत् अस्ति यत् युटियन गुआन्जिया पेटन्ट-उल्लङ्घनस्य कारणेन बहुधा मुकदमेषु सम्मिलितः अस्ति ।
"वाहनस्य रोलिंग शटर उपकरणस्य" आविष्कारस्य पेटन्टस्य विषये युटियन गुआन्जिया तथा वेबास्टो इत्येतयोः मध्ये पेटन्टविवादः अस्ति ६००,००० युआन् आर्थिकहानिः, उचितव्ययः च ।
अन्वेषणस्य प्रतिक्रियारूपेण युटियन गुआन्जिया इत्यनेन उक्तं यत् अपीलकालस्य कालखण्डे राज्यस्य बौद्धिकसम्पत्तिकार्यालयेन कानूनानुसारं प्रकरणे सम्बद्धाः पेटन्ट-अधिकारः अमान्यः इति घोषितः, प्रकरणे सम्बद्धाः पेटन्ट-अधिकारः पूर्वमेव अस्थिरतायां सन्ति राज्यं वस्तुतः वेबास्टो प्रकरणं हारितवान् आसीत् । वर्तमान समये, कम्पनी सम्बन्धितवैकल्पिकपेटन्ट अथवा प्रौद्योगिक्याः रूपेण स्वतन्त्रसंशोधनविकासद्वारा "एकः सनशेडपुलप्लेटस्नैप-इनसंरचना" (अनुप्रयोगसङ्ख्या/पेटन्टसङ्ख्या: २०१९२२४७५६७७१, अधिकृतः) उपयोगिताप्रतिरूपस्य कृते आवेदनं कृतवती अस्ति
परन्तु युटियन गुआन्जिया इत्यस्य अद्यापि अन्यः उल्लङ्घनप्रकरणः अस्ति । २०२० तमस्य वर्षस्य जुलैमासे शङ्घाई बौद्धिकसंपत्तिन्यायालयेन सिविलनिर्णयः जारीकृतः यत् युटियन गुआन्जिया इत्यनेन "मोटरवाहनानां कृते परिरक्षणयन्त्रम्" इति नामकस्य आविष्कारस्य पेटन्टस्य उल्लङ्घनं तत्क्षणमेव त्यक्तम्, वेबास्टो छततापनप्रणाली (शांघाई) ) कम्पनी लिमिटेड् इत्यस्य क्षतिपूर्तिः च कृता आर्थिकहानिः उचितव्ययः च कुलम् ६,००,००० युआन् अभवत् ।
सम्प्रति युटियन गुआन्जिया इत्यनेन उपर्युक्तं क्षतिपूर्तिः दत्ता अस्ति ।
वेबास्टो इत्यनेन सह बौद्धिकसम्पत्त्याः विवादस्य अतिरिक्तं २०२२ तमस्य वर्षस्य अक्टोबर् मासे युटियन गुआन्जिया इत्यस्य Dassault Systèmes Simulia इत्यनेन सह कम्पनीयाः अनुमतिं विना स्वस्य ABAQUS श्रृङ्खलायाः सङ्गणकसॉफ्टवेयरस्य उपयोगस्य विषये विवादः अभवत् २०२३ तमस्य वर्षस्य एप्रिलमासे युटियन गुआन्जिया अन्यपक्षेण सह मध्यस्थतासम्झौतां कृतवान् यत् सः उल्लङ्घनसॉफ्टवेयरस्य उपयोगं त्यक्त्वा वास्तविकसॉफ्टवेयरस्य क्रयणं उपयोगं च कृतवान् । गतवर्षस्य डिसेम्बरमासे कम्पनी प्रासंगिकक्रयणस्य भुक्तिं कृतवती ।
वित्तीयनिदेशके नित्यं परिवर्तनं सुरक्षाविषयान् उत्थापयति
युटियन गुआन्जिया इत्यस्य नित्यं कार्मिकपरिवर्तनेन विपण्यसंशयः उत्पन्नाः सन्ति ।
आईपीओ भङ्गं कर्तुं युटियन गुआन्जिया इत्यस्य विश्वासः अस्ति यत् २०२३ तमे वर्षे कम्पनीयाः परिचालनप्रदर्शने उल्लासः भविष्यति ।
२०२० तमे वर्षे कम्पनी क्रमशः १.३१७ अरब युआन्, ७३ मिलियन युआन् च परिचालन आयं शुद्धलाभं च प्राप्तवती । २०२१ तः २०२३ पर्यन्तं कम्पनीयाः परिचालन-आयः क्रमशः १.६९४ बिलियन युआन्, २.०२१ बिलियन युआन्, २.४९१ बिलियन युआन् च आसीत्, वर्षे वर्षे २८.६३%, १९.३२%, २३.२५% च वृद्धिः अभवत्, सर्वाणि प्रायः २० दरेन वर्धन्ते % । अस्मिन् एव काले कम्पनी क्रमशः ४३ मिलियन युआन्, ७१ मिलियन युआन्, १६ कोटि युआन् च शुद्धलाभं प्राप्तवती, यत्र वर्षे वर्षे -४१.६८%, ६६.६३%, १२३.६९% च परिवर्तनं जातम्
कम्पनीयाः शुद्धलाभः २०२१ तमे वर्षे महतीं न्यूनतां प्राप्तवान् ।२०२२ तमे वर्षे शुद्धलाभः २०२० तमे वर्षे अपेक्षया किञ्चित् न्यूनः आसीत् ।२०२३ तमे वर्षे शुद्धलाभः अचानकं तीव्ररूपेण वर्धितः, तथा च एषा वृद्धिः वर्तमानसञ्चालनआयस्य दूरं अतिक्रान्तवती
युटियन गुआन्जिया इत्यस्य ग्राहकानाम् एकाग्रता उच्चा डिग्री अस्ति । विगतत्रिषु वर्षेषु कम्पनीयाः शीर्षपञ्चग्राहकानाम् विक्रयात् प्राप्तं राजस्वं कम्पनीयाः मुख्यव्यापारराजस्वस्य ७०% अधिकं भवति
स्थिरग्राहकानाम्, शीर्षपञ्चग्राहकानाम् विक्रयात् राजस्वस्य स्थिरवृद्ध्या च कम्पनीयाः परिचालन-आयः निरन्तरं वर्धितः अस्ति, अतः शुद्धलाभस्य महती उतार-चढावः किमर्थम्?
युटियन गुआन्जिया इत्यस्य कार्मिकाः बहुधा परिवर्तन्ते । उदाहरणार्थं, जिया वेइली, यः निदेशकः महाप्रबन्धकः च आसीत्, सः व्यक्तिगतभविष्यविकासस्य, करियरनियोजनस्य च विचारेण कम्पनीतः राजीनामा दत्तवान्, यः उपमहाप्रबन्धकरूपेण कार्यं कृतवान्, सः व्यक्तिगतकारणात् राजीनामा दत्तवान्; वास्तविकनियन्त्रकाः, कम्पनीयाः बोर्डसचिवात् राजीनामा दत्ताः इत्यादयः। कोर टेक्निकल कार्मिकस्तरस्य पूर्वकोर तकनीकी कार्मिकः चेन् किआङ्गः नवम्बर २०२१ तमे वर्षे कम्पनीतः इस्तीफां दत्तवान् ।प्रस्थानात् पूर्वं सः मुख्यतया स्काईलाइट् उत्पादसत्यापनं अनुमोदनं च अनुसंधानविकासकेन्द्रे अन्यसम्बद्धकार्यस्य च उत्तरदायी आसीत्
तदतिरिक्तं २०२० तः २०२२ पर्यन्तं युटियन गुआन्जिया क्रमशः त्रयः वित्तीयनेतारः अनुभवितवान् : कै युकिन्, वू झाओहुई, हान डेयिन् च ।
युटियन गुआन्जिया इत्यस्य वास्तविकनियन्त्रकेन वास्तविकनियन्त्रणस्य जोखिमः भवति । सम्प्रति वास्तविकनियन्त्रकाः वु जुन्, वु होङ्गयांग्, वु युयाङ्ग्, पिता पुत्री च प्रत्यक्षतया परोक्षतया च कम्पनीयाः ८२.७०% भागं नियन्त्रयन्ति यदि वु जुन् परिवारस्य अन्येषां सदस्यानां भागाः समाविष्टाः सन्ति तर्हि वु जुन् परिवारः नियन्त्रणं करोति कम्पनीयाः ९०% भागः ।
सुरक्षाविषयेषु युटियन गुआन्जिया इत्यस्य अपि बहुधा दण्डः भवति स्म ।
युटियन गुआन्जिया इत्यस्य महत्त्वपूर्णसहायककम्पनीषु अन्यतमं क्षियाङ्गतान् युटियन गुआन्जिया इति २०२३ तमे वर्षे सुरक्षादुर्घटना अभवत्, यस्य परिणामेण क्षियाङ्गटन युटियन गुआन्जिया इत्यस्य प्रशासनिकदण्डः ४००,००० युआन् दण्डः अभवत् क्षियाङ्गटन युटियन गुआन्जिया मृतकस्य निकटजनानाम् अतिरिक्तं २७५,३०० युआन् (वेतनं, पेन्शनम् इत्यादीनि च) दत्तवान् ।
तदतिरिक्तं २०२३ तमस्य वर्षस्य सितम्बरमासे अस्मिन् वर्षे जनवरीमासे च चेङ्गडु-युतियन-गुआन्जिया-तियान्जिन्-युतियन-गुआन्जिया-योः प्रासंगिकसुरक्षाप्रबन्धनविनियमानाम् उल्लङ्घनस्य कारणेन क्रमशः १५,००० युआन्, ४०,००० युआन् च दण्डः कृतः
सारांशतः एकवर्षे एव युटियन गुआन्जिया तस्य सहायककम्पनीनां च सुरक्षाविषयाणां कारणेन त्रिवारं दण्डः दत्तः, कुलम् ४५५,००० युआन् दण्डः अभवत् ।