2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नेटईज वित्त 19 अगस्तसोमवासरेअ भागःत्रयः प्रमुखाः स्टॉकसूचकाङ्काः किञ्चित् न्यूनाः अभवन् ।शङ्घाई स्टॉक एक्सचेंज सूचकांक०.०५% न्यूनम्, २.शेन्झेन घटक सूचकांक०.१% न्यूनम्, २.GEMसूचकाङ्कः ०.१४%, विज्ञान-प्रौद्योगिकी-नवाचारः ५० सूचकाङ्कः ०.०३% न्यूनः अभवत्, तथा च शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजयोः कुल-कारोबारः ५.९६२ अरब-युआन् अभवत्; ' बोलीमूल्यं सीमां यावत् पतितम्, स्टेच् च १५% अधिकं पतितम् ।
प्रेससमये शङ्घाई समग्रसूचकाङ्कः १.४८ अंकाः अथवा ०.०५% न्यूनः अभवत्, शेन्झेन् घटकसूचकाङ्कः ८.०४ अंकाः अथवा ०.१% न्यूनः अभवत्, ८३४१.८३ अंकाः यावत् अभवत्; ३३४४.२६ अंकाः;GEM सूचकांकसूचकाङ्कः २.२५ अंकैः अथवा ०.१४% न्यूनः भूत्वा १५८९.२१ अंकाः अभवत्;
कम्पनी समाचार
संस्थापकप्रतिभूतिः : ७.४७% भागधारकः चीन सिण्डा, केन्द्रीकृतनिविदाद्वारा कम्पनीयाः भागेषु ८२.३२१ मिलियनं भागं न न्यूनीकर्तुं योजनां करोति, यत् कम्पनीयाः कुलशेयरपुञ्जस्य प्रायः १% भागं भवति
BYD: अत्र वार्ता अस्ति यत् BYD क्रिसलरस्य अधिग्रहणेन अग्रे गच्छति। BYD इत्यस्य ब्राण्ड् तथा जनसम्पर्कविभागस्य महाप्रबन्धकः ली युन्फेइ इत्यनेन प्रतिक्रिया दत्ता यत् एषा वार्ता मिथ्या अस्ति इति । क्रिसलर अमेरिकादेशस्य तृतीयः बृहत्तमः वाहनकम्पनी अस्ति, यत्र क्रिसलर, डॉड्ज्, जीप् इति त्रयः प्रमुखाः ब्राण्ड् सन्ति ।
चीनस्य जनबीमाकम्पनी : केन्द्रीयसमितेः संगठनविभागस्य नेतारः न्यस्ताः केन्द्रीयसमितेः संगठनविभागस्य सम्बन्धितकार्यकर्ताब्यूरोस्य उत्तरदायी सहचराः चीनकम्पनीलिमिटेडस्य जनबीमाकम्पन्योः पार्टीसमित्याम् उपस्थिताः आसन् ।
क्वेक्टेल् संचारः : क्वेक्टेल् इत्यनेन विकसितानां विविधानां मॉड्यूल्-उत्पादानाम् एआर-चक्षुषः उपरि प्रयोक्तुं शक्यते । तदतिरिक्तं ग्राहकानाम् एआर-एमआर-समाधानं सम्पूर्णं प्रदातुं क्वेक्टेल् सॉफ्टवेयर-हार्डवेयर-विषये अपस्ट्रीम-डाउनस्ट्रीम-उद्योगसाझेदारैः सह सक्रियरूपेण सहकार्यं करोति
हुआहाई किङ्ग्के : अस्य योजना अस्ति यत् "शंघाई एकीकृतसर्किटसाधन अनुसंधानविकासः निर्माणाधारपरियोजना" इत्यस्य निर्माणे निवेशः करणीयः यस्य कुलनिवेशराशिः १.६९८ अरब युआनतः अधिकं न भवति। तस्मिन् एव दिने घोषितं वर्षस्य प्रथमार्धे परिचालन-आयः १.४९७ अरब युआन् आसीत्, शुद्धलाभः ४३३ मिलियन युआन् आसीत्, वर्षे वर्षे १५.६५% वृद्धिः अभवत् यथा यथा कम्पनीयाः सीएमपी-उत्पादानाम् विपण्यभागः निरन्तरं विस्तारं प्राप्नोति तथा तथा प्रमुख उपभोग्यसामग्रीणां, अनुरक्षणसेवानां च व्यावसायिकपरिमाणं क्रमेण वर्धते, तथा च वेफरपुनर्जन्मात् आर्द्र-प्रक्रिया-उपकरणात् च राजस्वं क्रमेण वर्धते वर्षस्य प्रथमार्धे कम्पनीयाः परिचालन-आयः तथा शुद्धलाभः द्वयोः अपि समानकालस्य तुलने वर्धितः।
शङ्घाई विमानस्थानकम् : वर्षस्य प्रथमार्धे ६.०६४ अरब युआन् परिचालन-आयः प्राप्तः, सूचीकृतकम्पनीनां भागधारकाणां कृते वर्षे वर्षे २४.५५% वृद्धिः अभवत्; ५१५.०२% वृद्धिः । प्रत्येकं १० भागेषु सर्वेभ्यः भागधारकेभ्यः १ युआन् (करसहितः) नकदलाभांशं वितरितुं योजना अस्ति । अस्मिन् काले राजस्वस्य वृद्धिः मुख्यतया विमाननव्यापारमात्राद्वये वर्षे वर्षे वृद्धेः कारणेन अभवत्, तथा च कम्पनीयाः विमाननराजस्वं, रसदसेवाराजस्वं, अन्ये च गैर-विमानयानराजस्वं वर्षे वर्षे वर्धितम्
हाओहाई बायोटेक् : कम्पनी कर्मचारिणां स्टॉकस्वामित्वयोजनानां वा इक्विटीप्रोत्साहनस्य वा कृते १० कोटितः २० कोटिपर्यन्तं युआन् यावत् शेयर्स् पुनः क्रयणं कर्तुं योजनां करोति। पुनर्क्रयणमूल्यं ८९.७१ युआन्/शेयरात् अधिकं न भविष्यति।
Zhongding Co., Ltd.: कम्पनीयाः सहायककम्पनी Anhui Zhongding Fluid इत्यनेन अद्यैव एकस्मात् ग्राहकात् सूचना प्राप्ता यत् कम्पनी एकस्य प्रमुखस्य घरेलुनवीनशक्तिब्राण्डस्य नूतनपरियोजनाय बैटरीपैकतरलशीतलनप्रणालीसंयोजनोत्पादानाम् बैचसप्लायरः अभवत् ओईएम। अस्याः परियोजनायाः जीवनचक्रं ६ वर्षाणि अस्ति, कुलजीवनचक्रस्य राशिः च प्रायः १.७८७ अरब युआन् अस्ति ।
संस्थागत परिप्रेक्ष्य
सिटिक प्रतिभूति: बाजारस्य मात्रा मूल्यं च तलतः निरन्तरं भवति, वर्तमानकाले लाभांशस्य मुख्यरेखाद्वये विदेशविस्तारस्य च ध्यानं वर्तते।
CITIC Securities इत्यस्य मतं यत् राज्यपरिषदः पूर्णसभा 16 अगस्तदिनाङ्के स्वरं निर्धारितं कृत्वा नीतिः सघनकार्यन्वयनस्य अवधिं प्रविष्टवती अस्ति ततः परं घरेलुमागधा सुधरति, मूल्यसंकेताः क्रमेण स्पष्टाः भविष्यन्ति बाजारः अतिशयेन निराशावादी मन्दगतिव्यापारात् पुनः स्वस्थः भवति, तथा च बाह्यमागधासु सुधारः भवति, "अर्धस्तरीय" वित्तीयसमर्थनम् तथा च बाह्यविकाराः शिथिलाः भवन्ति नीतेः प्रभावार्थं अवलोकनकालस्य कालखण्डे बाजारस्य मात्रा मूल्यं च तलपर्यन्तं निरन्तरं भवति out सम्प्रति लाभांशस्य विदेशविस्तारस्य च मुख्यरेखाद्वये निरन्तरं ध्यानं दत्तुं अनुशंसितं भवति, ततः विभक्तिबिन्दुः भवति ततः परं विपण्यं प्रति मुखं भवति मुख्यरेखा उत्तमवृद्धिः घरेलुमागधा च।
सिटिक निर्माणनिवेशः : बाजारः लेनदेनस्य हाले मन्दतायाः विषये चिन्तितः अस्ति तथा च अल्पकालीनरूपेण आक्रामकसंकेतानां प्रतीक्षायाः आवश्यकता वर्तते
CITIC Construction Investment इत्यनेन उक्तं यत् 2012 तमे वर्षे तथा 2018 तमस्य वर्षस्य उत्तरार्धे लेनदेनस्य परिमाणस्य मन्दतायाः विषये मार्केट् चिन्तितः अस्ति।अन्ततः ते सर्वे धीरेण पतिताः, तीव्ररूपेण च वर्धिताः . बाजारस्य विशेषतानां दृष्ट्या CITIC Construction Investment इत्यस्य मतं यत् अस्मिन् वर्षे न्यूनव्यवहारमात्रायाः पृष्ठभूमिः २०१२ तमस्य वर्षस्य तुल्यकालिकरूपेण सदृशी अस्ति। तदतिरिक्तं विगतवर्षद्वये ए-शेयरस्य अनुभवः अपि दर्शयति यत् एकदा उदयः जातः चेत् शीघ्रमेव भवितुं प्रवृत्तः भवति । यद्यपि अल्पकालीनमाङ्गदत्तांशः अद्यापि दुर्बलः अस्ति तथापि तस्य हाले एव विपण्यां प्रभावः स्पष्टः नास्ति, यत् सूचयति यत् अपेक्षाः अधः महत्त्वपूर्णतया संशोधिताः सन्ति CITIC Construction Investment इत्यस्य मतं यत् अल्पकालीनरूपेण अपि अस्माकं आक्रामकसंकेतानां प्रतीक्षा करणीयम् अस्ति निवेशकाः प्रथमं मुख्यतया स्थिरलाभांशं प्रदातुं शक्नुवन्ति इति सम्पत्तिं धारयितुं विचारयितुं शक्नुवन्ति, ततः घरेलुमागधां विस्तारयितुं नीतीनां दिशा इत्यादीनां विषमसंपत्तीनां परिनियोजनं कर्तुं शक्नुवन्ति वृद्धि उद्योगाः डुबकीषु। ध्यानं कुर्वन्तु : विद्युत्शक्तिः, दूरसंचारसञ्चालकाः, प्रमुखाः राज्यस्वामित्वयुक्ताः बङ्काः, वाहनानि, सैन्यउद्योगाः, गृहसाधनाः, चिकित्सा, अन्तर्जालः इत्यादयः।
तियानफेङ्ग प्रतिभूतिः : तलभागः समीपं गच्छति स्यात्, अद्यापि अस्माभिः दक्षिणभागे संकेतस्य प्रतीक्षा कर्तव्या
तियानफेङ्ग सिक्योरिटीज इत्यनेन उक्तं यत् मार्केट् अधोगतिप्रवृत्तौ अस्ति, तथा च मूलनिरीक्षणचरः तदा भवति यदा मार्केट् व्ययरेखा ऊर्ध्वं भग्नं भवति। वर्तमान विपण्यजोखिमनियन्त्रणरेखा ४५ दिवसीयस्य चलसरासरीयाः समीपे स्थिता अस्ति एकदा ४५ दिवसीयं चलसरासरी प्रभावीरूपेण भग्नं जातं चेत् तस्य अर्थः अस्ति यत् अधोगतिप्रवृत्तिः विपर्यस्तः अभवत्, अतः तावत्पर्यन्तं सावधानाः भवन्तु। वामकोणात् वामभागे प्रवेशसंकेतः क्रमेण दृश्यते, सूचकाङ्कमूल्याङ्कनं अत्यन्तं न्यूनं भवति यद्यपि समायोजनं निरन्तरं भवति तथापि अधोगतिः अत्यन्तं न्यूनस्तरं प्रविष्टः भवितुम् अर्हति कदापि अपेक्षितं भवति। समग्रतया, अधोगतिप्रवृत्तिप्रतिरूपेण, विपण्यजोखिमनियन्त्रणरेखा प्रभावीरूपेण भग्नं भवति वा इति विषये निकटतया ध्यानं ददातु एकवारं भङ्गः भवति चेत्, तस्य अर्थः भवति यत् प्रतिमानं विपर्यस्तं भवति तथा च मूल्याङ्कनेन सह मिलित्वा तथा व्यापारस्य मात्रा, वामसंकेतः क्रमेण उद्भूतः, यः बैच-विन्यासस्य कृते उपयुक्तः अस्ति, परन्तु भारी-स्थानानां अवसरः अद्यापि विपण्यस्य दक्षिणभागे संकेतस्य प्रकटीकरणस्य प्रतीक्षां कर्तुं आवश्यकः अस्ति
हुआताई प्रतिभूतिः : संकोचनपरिधिमध्ये गहनसमायोजनं येषां उद्योगानां प्रथमं पुनः उत्थानम् अपेक्षितं भवेत्
हुआताई सिक्योरिटीज इत्यनेन सूचितं यत् अद्यतनकाले विपण्यां नूतनानां प्रमुखचरानाम् अभावः अस्ति, निधिषु निवेशस्य इच्छा दुर्बलः अस्ति, लेनदेनस्य मात्रा च पतिता अस्ति। २००० तमे वर्षात् पूर्वस्य न्यूनव्यापारमात्रायाः परिधिषु समीक्षां कुर्वन्, अल्पकालिकदृष्ट्या, स्टॉकमूल्यानां पुनर्प्राप्तिः सामान्यतया व्यापारमात्रायाः पृष्ठतः भवति, तथा च लघु-कैप-स्टॉकस्य पुनर्प्राप्तिसमयः, पुनः उत्थानस्य आयामः च व्यापक-बाजारात् किञ्चित् अग्रे भवति a long-term perspective, low trading volume has been completely eliminated श्रेणीयाः कुञ्जी मार्केट् इत्यस्मिन् मुख्यविरोधानाम् समाधाने अस्ति दुर्बलाः घरेलुमूलभूताः विदेशीयजोखिमाः च अस्मिन् दौरस्य ए-शेयरस्य ऊर्ध्वगामिनीप्रवृत्तेः बाधां जनयन्ति। निवेशकाः 2004-2005, 2014-2015, 2018-2019 इत्येतयोः अपेक्षया अधिकं सशक्ताः प्रवृत्तयः अवलोकयितुं शक्नुवन्ति इति संकेताः सन्ति यत् विपण्यां प्रमुखाः विरोधाभासाः Q3 मध्ये अवलोकिताः भवेयुः।