2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[ग्लोबल टाइम्स् विशेषसंवाददाता वाङ्ग पिन्झी] एसोसिएटेड् प्रेस इत्यनेन १८ दिनाङ्के ज्ञापितं यत् कनाडादेशस्य रेलमार्गेषु श्रमविवादानाम् तीव्रतायां देशस्य बृहत्तमेषु रेलवेकम्पनीद्वयेषु श्रमिकाः २२ तमे दिनाङ्के हड़तालं कर्तुं शक्नुवन्ति, येन अमेरिका-कनाडा-देशयोः मध्ये सीमापारं रेलमालवाहनं, उत्तर-अमेरिका-देशस्य आपूर्तिशृङ्खलां प्रभावितं करोति । रायटर्-पत्रिकायाः कथनमस्ति यत् तत् "आपत्तिः" भविष्यति ।
कनाडा-प्रेस्-पत्रिकायाः अनुसारं कनाडा-राष्ट्रिय-रेलवे-कनाडा-देशस्य प्रशान्त-कान्सास्-नगरस्य (CPKC) च रेलवे-श्रमिक-सङ्घेन सह वार्तायां गतिरोधस्य कारणेन किञ्चित् मालवाहन-यानं स्थगितम् अस्ति कनाडादेशस्य राष्ट्रियरेलवे गतसप्ताहे सूचना जारीकृतवती यत् यदि समये श्रमसम्झौता न भवितुं शक्नोति तर्हि कम्पनी अधिकवस्तूनाम् परिवहनं बाधितुं शक्नोति। सीपीकेसी इत्यनेन अस्मिन् मासे प्रारम्भे उक्तं यत्, तदनन्तरं हड़तालस्य अन्यपरिस्थितेः वा सन्दर्भे खतरनाकवस्तूनि रेलमार्गे न अटन्ति इति सुनिश्चित्य कम्पनी अस्थायीरूपेण स्वस्य खतरनाकवस्तूनि परिवहनव्यापारं स्थगयिष्यति। गतसप्ताहे कम्पनी उत्तर-अमेरिका-रेलजाले "श्वास-जोखिमयुक्तैः" विषाक्त-खतरनाक-वस्तूनाम् सर्वाणि प्रेषणं स्थगितवती । यदि श्रमिकं प्रबन्धनं च सम्झौतां कर्तुं न शक्नुवन्ति तर्हि अस्मिन् मासे २२ दिनाङ्के द्वयोः कम्पनीयोः ९३०० कर्मचारीः कार्यं त्यक्ष्यन्ति।
एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् उपरि उल्लिखितयोः कनाडादेशस्य रेलसंस्थाद्वयस्य अमेरिकादेशे विस्तृता उपस्थितिः अस्ति, सीपीकेसी इत्यस्य रेलमार्गाः अपि मेक्सिकोदेशेन सह सम्बद्धाः सन्ति एतयोः कम्पनीयोः प्रतिदिनं ४०,००० यावत् मालवाहकयानानि परिवहनं भवति, यस्य मालमूल्यं प्रायः १ अर्ब अमेरिकीडॉलर् भवति । एकदा कनाडा-कनाडा-रेलमालवाहनानि स्थगितम् अभवत् तदा अमेरिकी-कनाडा-सीमा-व्यापार-रसदः महतीं प्रभावितः भविष्यति येषु क्षेत्रेषु पूर्ण-वाहनानि, सहायकानि च, रसायनानि, कृषि-वानिकी-उत्पादाः इत्यादयः सन्ति कृषिफसलस्य ऋतुः यथा यथा समीपं गच्छति तथा तथा अमेरिकादेशे कनाडादेशे च रेलमार्गस्य मालवाहनविघटनस्य कृषिक्षेत्रे प्रभावः अधिकः गम्भीरः भविष्यति।
आपूर्तिश्रृङ्खलाक्षेत्रे समाचारेषु केन्द्रितः "आपूर्तिश्रृङ्खला गोताखोरी" कनाडादेशे श्रमविवादानाम् अनुसरणं कुर्वन् अस्ति, एषा वेबसाइट् श्रमवार्तालापस्य सम्भावनायाः विषये आशावादी नास्ति, तथा च रसद-परिवहन-उद्योगे जनाः कार्यं कुर्वन्ति इति प्रकटितम् न्यूनातिन्यूनम् मेमासात् आरभ्य संयुक्तराज्यसंस्थाः कनाडादेशश्च रेलमालवाहनविघटनस्य आकस्मिकयोजनानि विकसयन्तु। लेखे उक्तं यत् पूर्वं कनाडा-रेलवे-सहितं श्रमवार्तालापेषु यदि एकस्याः कम्पनीयाः वार्ता-समस्या भवति यत् परिवहनं प्रभावितं करोति तर्हि परिवहनं अन्यस्य कम्पनीयाः मार्गजालं प्रति स्थानान्तरितुं शक्यते, परन्तु अस्मिन् समये द्वयोः कम्पनीयोः मध्ये वार्तायां समानसमये । कनाडा-बन्दरगाहेषु आगच्छन्तीः सामग्रीः मुख्यतया कनाडा-देशस्य विभिन्नेषु भागेषु स्थानान्तरणाय, अमेरिका-देशे सीमापार-प्रवेशाय च कनाडा-रेल-जालस्य उपरि अवलम्बते रेलमार्गः रसदव्यवस्थायाः महत्त्वपूर्णः भागः अस्ति यदि रेलमार्गः एकदिनं यावत् सेवातः बहिः भवति तर्हि सम्पूर्णस्य जालस्य पुनः प्राप्त्यर्थं कतिपयानि सप्ताहाणि यावत् समयः भवितुं शक्नोति । एकदा रेलमालवाहनं बाधितं जातं चेत्, मालस्य परिवहनं ट्रकद्वारा कर्तुं वा अन्येषु उत्तर-अमेरिका-बन्दरगाहेषु स्थानान्तरितुं वा शक्यते । एकस्य मालवाहकयानस्य क्षमता ३०० ट्रकैः प्रतिस्थापयितुं शक्यते, परन्तु मार्गपरिवहनव्ययः रेलयानस्य अपेक्षया अधिकः भवति । एसोसिएटेड् प्रेस इत्यनेन उद्योगस्य अन्तःस्थजनानाम् उद्धृत्य उक्तं यत् एकदा रेलमार्गस्य मालवाहनं स्थगितम् अभवत् तदा मार्गाः किञ्चित् रसददबावं साझां कर्तुं शक्नुवन्ति, परन्तु रेलमार्गस्य स्थाने पूर्णतया मार्गपरिवहनं करणं अवास्तविकं भवति।