2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"अस्मिन् वर्षे प्रथमार्धे अस्माकं भण्डारस्य मासिकं औसतं १० लक्षतः २० लक्षं युआन् यावत् हानिः अभवत्। जुलैमासात् आरभ्य स्थितिः सुदृढा अभवत्। दशवर्षेभ्यः अधिके व्यापारे एतादृशः महत् दबावः मया कदापि न अनुभवितः।कतिपयदिनानि पूर्वं एकस्य विलासिता-ब्राण्ड्-कार-विक्रेतुः एकः कर्मचारी "दैनिक-आर्थिक-वार्ता"-पत्रिकायाः संवाददातारं असहायरूपेण अवदत् ।
चीन-आटोमोबाइल-विक्रेता-सङ्घेन २०२४ तमस्य वर्षस्य जुलै-मासे अद्यैव प्रकाशिताः नवीनतमाः "कार-विक्रेता-सूची" सर्वेक्षण-परिणामाः दर्शयन्ति यत् जुलै-मासे कार-व्यापारिणां व्यापक-सूची-गुणकः १.५० आसीत्, मासे मासे ७.१% वृद्धिः, वर्षे च -वर्षस्य 11.8% न्यूनता इन्वेण्ट्री स्तराः चेतावनीस्तरस्य सन्ति।जुलैमासे ६ कारब्राण्ड्-समूहानां इन्वेण्ट्री-गुणांकाः २ मासान् अतिक्रान्ताः ।
वस्तुतः "मूल्ययुद्धस्य" अन्तर्गतं डीलर-सञ्चालन-स्थितयः अपेक्षितरूपेण उत्तमाः न सन्ति, नूतन-कार-लाभ-मार्जिनाः संपीडिताः भवन्ति, इन्वेण्ट्री-अति-सञ्चयः भवति, विपण्य-माङ्गं च दुर्बलं भवति, यत् वर्तमान-उद्योगे सामान्य-समस्या अभवत् "सूचीदाबः", "नगदप्रवाहसंकटः", "हानिरूपेण कारविक्रयणं"... एते दबावाः अस्मिन् वर्षे घरेलुकारव्यापारिणां कृते बृहत्तमाः कष्टाः अभवन्
बहवः ब्राण्ड्-विक्रेतारः विपत्तौ सन्ति
"यथा यथा अधिकं विक्रयन्ति तथा तथा अधिकं हानिः भवति। केचन व्यापारिणः अपि कारं न विक्रेतुं (हानिम्) चयनं कुर्वन्ति, परन्तु अधिकांशः व्यापारिणः अद्यापि कारविक्रयणार्थं 'मूल्ययुद्धस्य' अनुसरणं कर्तुं यथाशक्ति प्रयतन्ते। अन्ततः, एवम् अस्ति एकतः किञ्चित् धनं निष्कासयितुं शक्नोति, अपरतः च, OEM इत्यस्य मूल्याङ्कनलक्ष्याणि अपि सम्पूर्णं कर्तुं शक्नोति, किञ्चित् छूटं च प्राप्तुं शक्नोति," a car salesperson of a स्वस्वामित्वयुक्तः ब्राण्ड् पत्रकारैः उक्तवान्।
संयुक्तोद्यमस्य ब्राण्ड्-कर्मचारिणः एकः सदस्यः संवाददातृभ्यः अवदत् यत् पूर्ववर्षेभ्यः तुलने अस्मिन् वर्षे सक्रियकारणानां वा निष्क्रियकारणानां कारणेन अधिकाः भण्डाराः खलु जालतः निवृत्ताः सन्ति।
कतिपयदिनानि पूर्वं हुनान्-प्रान्ते एकस्य व्यापारिणः बीजिंग-हुण्डाई-इत्यस्मै पत्रं अन्तर्जाल-माध्यमेन प्रसारितम् आसीत् । नव कारव्यापारिणः पत्रे उक्तवन्तः यत् -“हुनान्-प्रान्ते सर्वेषां विक्रेतृणां अत्यन्तं इन्वेण्ट्री-दबावं, अतीव कठिन-सञ्चालनं, अतीव गम्भीर-हानिः इत्यादीनि कारकं च दृष्ट्वा हुनान्-नगरस्य सर्वेषां विक्रेतृणां सर्वसम्मत्या अनुरोधः कृतः यत् २०२४ तमस्य वर्षस्य अगस्त-मासस्य ८ दिनाङ्कात् आरभ्य भवतः कम्पनीं प्रति कार-वितरणं अस्थायीरूपेण स्थगयन्तु, अपि च करिष्यन्ति | no longer accept भवतः कम्पनी स्वयमेव वाहनानां वितरणं करिष्यति, अन्यथा, भवतः कम्पनी सर्वेषां परिणामानां उत्तरदायी भविष्यति तथा च भवतः कम्पनी तत्क्षणमेव हुनानक्षेत्रीयव्यापारिणां विद्यमानसूचीं समाधास्य पूर्वसर्वप्रतिबद्धतानां पुरस्कारनीतीनां च पूर्तिं करिष्यति।”.
वस्तुतः अस्मिन् वर्षे आरम्भात् अस्मिन् वर्षे आरम्भात् गुआङ्गडोङ्ग योङ्ग'आओ इन्वेस्टमेण्ट् ग्रुप् कम्पनी लिमिटेड् इत्यस्य अनेके 4S भण्डारस्य पतनस्य सामना अभवत्, अस्मिन् वर्षे जुलैमासपर्यन्तं जियांग्सु सेन्फेङ्ग् ग्रुप् कम्पनी , Ltd. इति विशालः क्षेत्रीयकारविक्रेता वित्तीयसंकटं प्राप्नोति इति सूचना अभवत् ।कारव्यापारिणः जीवितुं प्रचण्डदबावं प्राप्नुवन्ति।
चीनस्य वाहनविक्रेतृसङ्घस्य आँकडानुसारं व्यापकरूपेण अनुमानितम् अस्ति यत् जुलैमासे घरेलुयात्रीकारटर्मिनलस्य विक्रयः प्रायः १७५ लक्षं यूनिट् आसीत् अनुमानं भवति यत् जुलैमासस्य अन्ते वाहनविक्रेतृणां कुलसूची प्रायः २५ लक्षं यूनिट् आसीत्, तथा च कुलचैनल-सूची वर्धिता अस्ति । ब्राण्ड्-विषये उच्च-अन्त-विलासिता-आयातित-ब्राण्ड्-समूहानां इन्वेण्ट्री-गुणकं १.३८ आसीत्, यत् पूर्वमासात् ३४.०% वृद्धिः आसीत्; स्वतन्त्रब्राण्ड्-समूहानां इन्वेण्ट्री-गुणकं १.४७ आसीत्, यत् पूर्वमासस्य अपेक्षया ३.९% न्यूनम् अस्ति ।
यतो हि विक्रेताप्रतिरूपं सम्पत्तिभारयुक्तं प्रतिरूपं भवति, एकदा विक्रेतायां समस्याः उत्पद्यन्ते तदा तथाकथितः "धूसर गैण्डा" प्रभावः भविष्यति, येन व्यावहारिकसमस्यानां श्रृङ्खला भवति यथा इन्वेण्ट्रीवाहनानां निबन्धनं, विक्रयपश्चात् स्पेयरपार्ट्स् च, OEM छूट, ग्राहक अधिकार, तथा कर्मचारी निष्कासन .
अस्मिन् वर्षे सर्व-चीन-उद्योग-वाणिज्य-वाहन-व्यापार-वाहन-व्यापार-सङ्घस्य बहुसंख्यक-व्यापारिणां कृते आह्वानं कृतम्, यत् सक्षम-प्राधिकारिणः व्यावसायिक-वातावरण-निर्माणं, वाहन-सञ्चारस्य स्वस्थं स्थायि-विकासं च महत् महत्त्वं ददति इति सूचितवान् industry, and that the automobile OEMs pay high attention to the survival of dealers, and establish a fair and transparent , सरलं कुशलं च डीलर-निष्कासन-तन्त्रम्।
निर्मातारः विक्रेतृषु दबावं न्यूनीकर्तुं आरब्धाः सन्ति
“व्यापारिणः OEMs कृते अतीव महत्त्वपूर्णा सम्पत्तिः सन्ति तथा च ते उत्तमकाराः विक्रेतुं शक्नुवन्ति वा इति कुञ्जी अस्ति।सम्पूर्णस्य संयुक्तोद्यमस्य ब्राण्ड्-विक्रेतृणां स्थितिः आशावादी नास्ति, एतत् तथ्यम् अस्ति।कारकम्पनीनां कृते निगमसमायोजनस्य प्रथमं सोपानं चैनलजीवनसमस्यायाः समाधानं भवति । वयं तेषां सूचीं स्वच्छं कर्तुं, विक्रेतृषु दबावं न्यूनीकर्तुं, तेषां प्रणालीं स्थिरीकर्तुं, तेषां जीवनशक्तिं आत्मविश्वासं च वर्धयितुं च साहाय्यं कुर्मः। "एकः संयुक्त उद्यमस्य ब्राण्ड्-कर्मचारिणः पत्रकारैः सह उक्तवान्।"
वस्तुतः केचन ब्राण्ड्-संस्थाः पूर्वमेव कार्यवाहीम् आरब्धवन्तः सन्ति । यथा, अस्मिन् वर्षे जुलैमासे बीएमडब्ल्यू-विक्रेतारः मूल्यसुधारस्य तरङ्गं कृतवन्तः । तस्मिन् समये BMW 4S भण्डारस्य एकः विक्रेता संवाददातृभ्यः व्याख्यातवान् यत् अस्मिन् वर्षे जूनमासस्य अनन्तरं देशे सर्वत्र विक्रेतारः समीक्षां कर्तुं मिलित्वा प्रत्येकस्य विक्रेतुः परिचालनस्य स्थितिः आशावादी नास्ति इति ज्ञातवान्। अतः OEM इत्यनेन प्रत्येकस्य भण्डारस्य थोकविक्रयकार्यं न्यूनीकृतम्, येन विक्रेतृणां परिचालनस्थितिः सुलभा अभवत् तथा च विपण्यभागः सेवास्तरः च सुनिश्चितः अभवत्
उपर्युक्तस्य विलासिता-ब्राण्ड्-कार-विक्रेतुः कर्मचारी अपि संवाददातृभ्यः भण्डारस्य इन्वेण्ट्री-वाहन-रूपं दर्शितवान्, पूर्वस्य तुलने भण्डारस्य वाहनानि मार्गे च वाहनानि च अधुना तुल्यकालिकरूपेण नियन्त्रणीय-स्थितौ सन्ति इति अवदन्
"वयं न केवलं विक्रेतृणां सूचीं स्वच्छं कुर्मः तेषां परिचालनं स्वस्थं कर्तुं, अपितु वयं मार्गानाम् अपि क्रमणं कुर्मः। यथा, केषुचित् क्षेत्रेषु कारव्यापारिणां बहु भण्डाराः सन्ति, तेषु केचन बन्दं कर्तुं शक्नुवन्ति। तद्विपरीतम्, केचन गौणव्यापारिणः have The potential can be further explored, or some stores can be upgraded to make channel layout more reasonable" इति उपर्युक्तस्य संयुक्त उद्यमस्य ब्राण्ड् इत्यस्य कर्मचारी अवदत्।
तदतिरिक्तं चीनवाहनविक्रेतृसङ्घस्य विश्लेषणेन ज्ञायते यत् अगस्तमासे कारविक्रेतृणां उपरि दबावः आंशिकरूपेण निवृत्तः भवितुम् अर्हति। "यद्यपि अधिकांशः कारकम्पनयः उच्चतापमानस्य अवकाशे सन्ति तथा च उत्पादनस्य मात्रा न्यूनीकृता अस्ति तथापि विक्रयसमाप्तिः व्यापारनीत्या उत्प्रेरकरूपेण भवति तथा च विद्यालयस्य ऋतुकाले कारक्रयणस्य माङ्गलिका। कारविपण्यस्य चरमऋतुः अपेक्षितः अस्ति be advanced. तथा च विपण्यां नूतनानां कारानाम् एकसङ्ख्यायाः प्रक्षेपणेन अगस्तमासे वाहनविपण्यं अपेक्षितापेक्षया उत्तमं भविष्यति" इति चीनवाहनविक्रेतृसङ्घस्य मतम्।
चीन-वाहन-विक्रेता-सङ्घः अपि सुझावम् अयच्छत् यत् यथा यथा भविष्ये वाहन-बाजारे अनिश्चितता वर्धते तथा तथा विक्रेतारः वास्तविक-स्थितीनां आधारेण वास्तविक-बाजार-माङ्गस्य तर्कसंगतरूपेण अनुमानं कुर्वन्तु, व्यय-कमीकरणं कार्यक्षमता-सुधारं च प्राथमिकताम् अददात्, परिचालन-जोखिमान् च निवारयन्तु
संवाददाता|हुआङ्ग ज़िन्क्सु
सम्पादन|चेङ्ग पेङ्ग पेई जियानरु गै युआन्युआन
प्रूफरीडिंग्|झाओ किङ्ग्
आवरणचित्रस्य स्रोतः : एवरी जर्नल् (दत्तांशनक्शा) इत्यस्य संवाददाता झाङ्ग जियानस्य छायाचित्रम्
|दैनिक आर्थिक समाचार nbdnews इति मूल लेखः
अनुमतिं विना पुनर्मुद्रणं, उद्धरणं, प्रतिलिपिः, प्रतिबिम्बीकरणं च निषिद्धम् अस्ति ।
दैनिक आर्थिकवार्ता