समाचारं

वाणिज्यिकगृहाणि पुनः विपण्यां आनेतुं मूल्यसीमानीतीनां अनुकूलनं समायोजनं च कुर्वन्तु

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्पत्तिविपणनस्य अर्धमासस्य वार्तालापः
अस्माकं संवाददाता क्षिया जिन्बियाओ
अधुना एव गांसु-नगरस्य तियानशुई-बैयिन्-इत्यनेन च क्रमेण नूतनानां वाणिज्यिक-आवासानाम् मूल्य-पञ्जीकरणं रद्दं कर्तुं सूचनाः जारीकृताः येन अचल-संपत्ति-बाजारस्य स्थिरं स्वस्थं च विकासं प्रवर्तयितुं शक्यते तियानशुई इत्यनेन अपि उक्तं यत् "विपण्यविक्रयस्थित्यानुसारं विकासकम्पनीद्वारा विक्रयमूल्यं समये एव समायोजितं भविष्यति" इति । गांसुनगरस्य तियानशुई, बैयिन् इत्येतयोः अतिरिक्तं शेन्याङ्ग, लान्झौ, झेङ्गझौ, निङ्गडे इत्यादिषु अनेकेषु नगरेषु अपि घोषितं यत् ते नूतनव्यापारिकगृहाणां विक्रयमूल्यमार्गदर्शनं न कार्यान्विष्यन्ति, अर्थात् विक्रयमूल्यसीमा रद्दं करिष्यन्ति। तदतिरिक्तं याङ्गजियाङ्ग, झुहाई, वुहु इत्यादिषु अनेकेषु नगरेषु मूल्यसीमानीतयः अनुकूलिताः सन्ति, यथा पञ्जीकृतमूल्यसमायोजनस्य समयान्तरं लघुकरणं, तलमूल्यान्तरप्रतिबन्धानां रद्दीकरणं च वस्तुतः नूतनव्यापारिकआवासस्य मूल्यसीमानीतेः समायोजनात् पूर्वं द्वितीयहस्तगृहस्य मूल्यसीमानीतिः समायोजितुं आरब्धा आसीत्
नवीन-सेकेण्ड-हैण्ड्-गृहेषु मूल्य-सीमा-नीतिः अचल-सम्पत्त्याः अतिताप-कालस्य मध्ये प्रवर्तते स्म "वृद्धिसीमाक्रमः" इति उच्यते स्म । नवीनगृहाणां द्वितीयहस्तगृहाणां च मध्ये सम्बद्धप्रभावस्य कारणात् यदि नूतनगृहानां मूल्यसीमायाः अनन्तरं द्वितीयहस्तगृहानां मूल्यं नूतनगृहेभ्यः बहु अधिकं भवति तर्हि विपण्यप्रत्याशेषु भ्रमः उत्पद्येत, अनुमानं च वर्धयितुं शक्नोति . तदनन्तरं स्थानीयसरकाराः विपण्यस्य अपेक्षां स्थिरीकर्तुं, विपण्यस्य अतितापं निवारयितुं च द्वितीयहस्तगृहेषु "मूल्यवृद्धिप्रतिबन्धान्" कार्यान्वितुं आरब्धवन्तः
अचलसम्पत्समायोजनस्य एतत् दौरं स्थावरजङ्गम-उद्योगे केचन स्थानानि अधोगति-दबावस्य अधीनाः अभवन्, मूल्य-सीमित-नीतयः च आवास-मूल्यानां अत्यधिक-वृद्धिं प्रतिबन्धयितुं आवास-मूल्यानां अत्यधिक-क्षयस्य प्रतिबन्धं कर्तुं प्रवृत्ताः सन्ति २०२१ तमस्य वर्षस्य अगस्तमासे हुनान्-प्रान्तस्य युएयङ्ग्-नगरं प्रथमं नगरम् अभवत् यत् "मूल्यसीमा-आदेशं" निर्गतवान्, यत्र वाणिज्यिक-आवास-विक्रयस्य वास्तविक-व्यवहार-मूल्यं पञ्जीकृत-मूल्यस्य ८५% तः न्यूनं न भवितुमर्हति इति नियमः अभवत् तदनन्तरं जियांगयिन्, ताङ्गशान्, शेन्याङ्ग्, हेजे, कुन्मिङ्ग्, हुइझोउ, गुइलिन् इत्यादिषु जियांग्सुप्रान्तेषु अपि एतादृशीः "सीमादेशः" नीतयः जारीकृताः
नवीन-सेकेण्ड-हैण्ड्-गृहेषु मूल्यसीमानीत्या अचलसम्पत्-विपण्यस्य स्थिरीकरणे निश्चिता सकारात्मका भूमिका अभवत् इति वक्तव्यम् । मूल्यसीमानीतिः अचलसम्पत्विपण्ये अनुमानं दमनं करोति, आवासमूल्यानां अत्यधिकवृद्धिं वा पतनं वा नियन्त्रयति, वित्तीयजोखिमनिवारणे च सहायकं भवति परन्तु एतत् ज्ञातव्यं यत् मूल्यसीमानीतेः अल्पकालीनरूपेण आवासमूल्यानां अत्यधिकवृद्धिं पतनं वा नियन्त्रयितुं निश्चितः प्रभावः भवितुम् अर्हति, परन्तु दीर्घकालीनरूपेण विपण्यतन्त्रस्य सक्रियभूमिकां प्रभावितं कर्तुं शक्नोति, विकृतं कर्तुं शक्नोति market’s supply and demand relationship, and cause housing price signals विकृतिः गृहक्रेतृणां अपेक्षां प्रभावितं करोति तथा च अचलसम्पत्कम्पनीनां सामान्यविक्रये बाधां जनयति। विशेषतः अचलसम्पत्बाजारस्य मन्दतायां "मूल्यसीमाक्रमः" अचलसम्पत्कम्पनीनां मूल्यनिवृत्तिप्रचारद्वारा धनसङ्ग्रहं प्रतिबन्धयति, कठिनपूञ्जीशृङ्खलायुक्तानां अचलसम्पत्कम्पनीनां वित्तीयजोखिमं वर्धयति, अचलसंपत्तौ तरलतासंकटं अधिकं वर्धयति मार्केट्, तथा च अचलसम्पत् मार्केट् इत्यस्य स्थिरतां स्वास्थ्यं च प्रभावितं करोति।
वर्तमान समये केषुचित् स्थानेषु "मूल्यसीमा आदेशानां" रद्दीकरणेन अचलसम्पत्कम्पनयः विपण्यस्थित्यानुसारं स्वतन्त्रतया आवासमूल्यानि समायोजयितुं, मूल्यनिवृत्तिप्रचारद्वारा धनं शीघ्रं निष्कासयितुं, वित्तीयदबावस्य निवारणं कर्तुं, तस्मात् विपण्यतरलतां वर्धयितुं च शक्नुवन्ति अचलसम्पत्कम्पनीनां कृते "मूल्यसीमाक्रमस्य" रद्दीकरणस्य अर्थः अधिका स्वायत्तता न्यूनानि नीतिबाधाः च सन्ति, येन अचलसम्पत्कम्पनीनां विश्वासः वर्धयितुं साहाय्यं भविष्यति तथा च विपण्यपरिवर्तनानां अनुसारं व्यावसायिकरणनीतिषु तेषां लचीलसमायोजनं प्रवर्धयिष्यति। परन्तु एतत् ज्ञातव्यं यत् यद्यपि "मूल्यसीमाक्रमस्य" उत्थापनेन अचलसम्पत्विपण्ये केचन सकारात्मकाः प्रभावाः आनेतुं शक्यन्ते तथापि तस्य सह कतिपयानि जोखिमानि अपि भवितुम् अर्हन्ति यथा, अल्पकालीनरूपेण आवासमूल्येषु बृहत् उतार-चढावः भवितुम् अर्हति विपण्यस्थिरतां प्रभावितं कुर्वन्ति। अतः स्थानीयसरकारानाम् अचलसम्पत्बाजारस्य स्थिरं स्वस्थं च विकासं सुनिश्चित्य स्वस्य अचलसम्पत्बाजारस्य स्थितिः आधारीकृत्य मूल्यसीमानीतीनां अनुकूलनं समायोजनं च आवश्यकम्।
यथा यथा मम देशः "विपण्य + सुरक्षा" आवास-आपूर्ति-व्यवस्थायां सुधारं कुर्वन् अस्ति तथा तथा न्यून-मध्यम-आय-जनानाम् आवास-आवश्यकतानां रक्षणार्थं किफायती-आवास-निर्माणं वर्धयिष्यति |. तस्मिन् एव काले निवासिनः विविधानि आवास-आवश्यकतानि पूर्तयितुं, वाणिज्यिक-आवासं विपण्यं प्रति प्रत्यागन्तुं, वाणिज्यिक-आवास-विपण्यस्य माध्यमेन भिन्न-भिन्न-आय-स्तरस्य जनानां व्यक्तिगत-आवास-आवश्यकतानां पूर्तये च विपण्य-तन्त्रस्य अधिका भूमिका भविष्यति अचलसम्पत्मूल्यसीमा इत्यादयः प्रशासनिकपरिपाटाः क्रमेण विपणात् निवृत्ताः भविष्यन्ति, तस्य स्थाने दीर्घकालीनबाजार-उन्मुखाः कानूनी-आधारिताः च तन्त्राः भविष्यन्ति इति अपेक्षा अस्ति
प्रतिवेदन/प्रतिक्रिया