समाचारं

न्यू चाइना इन्शुरन्स तथा पेकिङ्ग् यूनिवर्सिटी स्कूल आफ् इकोनॉमिक्स इत्येतयोः संयुक्तरूपेण सामरिकसहकार्यरूपरेखासम्झौते हस्ताक्षरं कृतम्

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतने, सिन्हुआ जीवनबीमा कम्पनी लिमिटेड (अतः परं "सिन्हुआ बीमा" इति उच्यते) तथा पेकिङ्ग् विश्वविद्यालयस्य अर्थशास्त्रस्य विद्यालयः (अतः परं "पेकिंग विश्वविद्यालयस्य अर्थशास्त्रस्य विद्यालयः" इति उच्यते) इत्यनेन अर्थशास्त्रस्य विद्यालये सामरिकसहकार्यहस्ताक्षरसमारोहः आयोजितः पेकिंग विश्वविद्यालयस्य।
दलसमितेः उपसचिवः सिन्हुआ बीमायाः अध्यक्षः च झाङ्ग हाङ्गः, पेकिङ्गविश्वविद्यालयस्य अर्थशास्त्रविद्यालयस्य पार्टीसमितेः सचिवः कुई जियानहुआ च द्वयोः पक्षयोः कृते अनुबन्धे हस्ताक्षरं कृतवन्तौ सिन्हुआ बीमाप्रशिक्षणविभागस्य, सिन्हुआपार्टीविद्यालयस्य, पेकिङ्गविश्वविद्यालयस्य अर्थशास्त्रविद्यालयस्य च प्रासंगिकनेतारः समारोहे उपस्थिताः भूत्वा अस्य महत्त्वपूर्णस्य क्षणस्य साक्षिणः अभवन्।
कुई जियानहुआ इत्यनेन समारोहे स्वागतभाषणं कृत्वा उक्तं यत् पेकिङ्ग् विश्वविद्यालयस्य अर्थशास्त्रस्य विद्यालयः देशे प्रथमश्रेणीयाः व्यापारविद्यालयः इति नाम्ना राष्ट्रियस्तम्भानां संवर्धनार्थं, सांस्कृतिकविरासतां नवीनतां च प्रवर्धयितुं, अन्तर्राष्ट्रीयविनिमयमञ्चस्य निर्माणार्थं च प्रतिबद्धः अस्ति। बीमा, स्वस्य राष्ट्रियविशेषताप्रमुखत्वेन, बीमाउद्योगस्य विकासे सकारात्मकं योगदानं ददाति । चीनस्य बीमा उद्योगः विगतदशकद्वयेषु तीव्रविकासं प्राप्तवान् अस्ति तथा च विश्वस्य द्वितीयं बृहत्तमं बीमाविपण्यं जातम् अस्ति न्यू चीनबीमा मार्केट् इत्यस्मिन् उदयमानशक्तिरूपेण महत् योगदानं दत्तवान्। सिन्हुआ बीमायाः सह एतत् सामरिकं सहकार्यं प्रतिभाप्रशिक्षणं, विषयसंशोधनम् अन्येषु च पक्षेषु गहनसहकार्यस्य माध्यमेन वयं संयुक्तरूपेण चीनस्य बीमाउद्योगस्य विकासस्य चीनस्य आर्थिकविकासस्य च सेवां करिष्यामः।
झाङ्ग हाङ्गः अवदत् यत् चीननिवेशनिगमेन प्रत्यक्षतया प्रबन्धितः राज्यस्वामित्वयुक्तः वित्तीय उद्यमः इति नाम्ना न्यू चाइना बीमा उच्चगुणवत्तायुक्तविकासस्य नेतृत्वं कर्तुं सदैव दलनिर्माणस्य पालनम् करोति, राष्ट्रियरणनीत्याः सेवां करोति, जनकेन्द्रितः अस्ति, उद्योगपरिवर्तनस्य चुनौतीनां सामना च करोति through "बीमा + सेवा वित्त। पेकिङ्ग विश्वविद्यालयस्य अर्थशास्त्रस्य विद्यालयेन सह सामरिकसाझेदारीस्थापनेन बीमा उद्योगस्य परिवर्तनस्य उन्नयनस्य च महत्त्वपूर्णकालस्य बाधाः दूरीकर्तुं, नवीनतायाः सह चुनौतयः पूरयितुं, कौशलं सुधारयितुम्, व्यावसायिकशिक्षाप्रशिक्षणेन सह कौशलं सुधारयितुम्, उत्पादनक्षमतां च प्रवर्धयितुं, संयुक्तरूपेण च कम्पनीयाः सहायता भविष्यति promote win-win cooperation इति बीमा-उद्योगस्य उच्चगुणवत्तायुक्तः विकासः चीनस्य आधुनिकीकरण-अभियानस्य समर्थनं करोति ।
तदतिरिक्तं पेकिङ्गविश्वविद्यालयस्य अर्थशास्त्रविद्यालयस्य उपाध्यक्षः अतिथिभ्यः पेकिङ्गविश्वविद्यालयस्य अर्थशास्त्रविद्यालयस्य प्रशिक्षणव्यवस्थां, प्रशिक्षणसंसाधनं, सेवालाभान् च परिचयितवान् न्यू चाइना बीमायाः प्रशिक्षणविभागस्य प्रमुखः न्यू चाइना बीमायाः विकासस्य इतिहासस्य, औद्योगिकविन्यासस्य, शिक्षायाः प्रशिक्षणस्य च भविष्यस्य योजनानां च संक्षिप्तं परिचयं दत्तवान्, तथा च विपणनदलप्रशिक्षणे, प्रबन्धनक्षमतासुधारे, व्यावसायिकप्रमाणीकरणे, तथा विश्वविद्यालयस्य अध्ययनभ्रमणम्। आदान-प्रदानस्य वार्ता-सत्रस्य च कालखण्डे सिन्हुआ-पार्टी-विद्यालयस्य प्रभारी व्यक्तिः आशां प्रकटितवान् यत् पेकिङ्ग्-विश्वविद्यालयस्य अर्थशास्त्रविद्यालयेन सह एतत् सामरिकसहकार्यं न केवलं विपणनदलस्य उत्पादकतायां सुधारं करिष्यति, अपितु तस्य नेतृत्वं, प्रबन्धनक्षमतां, व्यावसायिकतां च वर्धयिष्यति पृष्ठकार्यालयस्य क्षमतायाः कृते व्यावसायिकप्रमाणीकरणप्रशिक्षणव्यवस्थायाः स्थापनायाः माध्यमेन।
अस्य सामरिकसहकार्यस्य उपलब्धिः न केवलं उद्योगस्य, शिक्षाशास्त्रस्य, अनुसन्धानस्य च गहनसमायोजनस्य विषये न्यू चाइना बीमायाः, पेकिंग विश्वविद्यालयस्य अर्थशास्त्रस्य विद्यालयस्य च महत् महत्त्वं साधारणं च अनुसरणं प्रतिबिम्बयति, अपितु उभयपक्षस्य गहनशक्तिं व्यापकसंभावनाञ्च प्रदर्शयति वित्तक्षेत्रे । भविष्ये चीनस्य बीमाउद्योगस्य उच्चगुणवत्तायुक्तविकासाय बुद्धिः, बलं च योगदानं दातुं पक्षद्वयं हस्तेन हस्तेन कार्यं करिष्यति।
(लोकप्रिय समाचारसम्वादकः हू यू)
प्रतिवेदन/प्रतिक्रिया