समाचारं

नूतनानां लाभानाम् संवर्धनं चीनस्य विदेशव्यापारस्य हरितीकरणं च

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य साम्यवादीपक्षस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसमित्या समीक्षिते अनुमोदिते च "सुधारस्य अग्रे व्यापकरूपेण गभीरीकरणस्य चीनीयशैल्या आधुनिकीकरणस्य च प्रचारस्य विषये चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः निर्णयः" इति स्पष्टतया उक्तं यत् "सुधारस्य गहनीकरणं" इति of the foreign trade system" इति कृत्वा "व्यापार-अङ्कीकरणस्य हरितीकरणस्य च प्रवृत्तेः सक्रियरूपेण प्रतिक्रियां दातुं" , विदेशीयव्यापारे नूतनानां लाभानाम् नूतनानां चालकशक्तीनां च संवर्धनार्थं महत्त्वपूर्णं मार्गदर्शनं प्रदातुं तथा च शक्तिशालिनः व्यापारिकदेशस्य निर्माणं त्वरितुं च इत्यादीनां अनेकानाम् परिनियोजनानां प्रस्तावः कृतः .

साक्षात्कारं कृतानां कम्पनीनां विशेषज्ञानाञ्च मते हरितव्यापारेण कम्पनीनां कृते विदेशेषु उत्तमरीत्या गन्तुं प्रबलं गतिः योजितः, तथा च विश्वस्य स्थायिविकासे चीनीयबुद्धिः, शक्तिः च योगदानं दत्तम्।

कम्पनीनां विपण्यविस्तारार्थं सहायतार्थं "हरित" गच्छन्तु

"अन्तिमेषु वर्षेषु 'हरित', 'कम-कार्बन'-विकासस्य अवधारणाः जनानां हृदयेषु गभीररूपेण जडाः अभवन्, विदेशव्यापारकम्पनीनां कृते विदेशं गन्तुं 'आवश्यकः पाठ्यक्रमः' अभवत्, यः प्रमुखः अस्ति of Shaoxing Xinye Foreign Trade Co., Ltd., proudly told the International Business Daily reporter, "उत्पादनप्रक्रियायां हरितस्य पुनःप्रयोगयोग्यस्य च कच्चामालस्य Innovatively उपयोगस्य कारणात्, कम्पनीयाः वस्त्रोत्पादाः विदेशेषु बाजारेषु अतीव लोकप्रियाः सन्ति, विश्वासं च प्राप्तवन्तः अनेकानाम् यूरोपीय-अमेरिकनग्राहकानाम् "।

समाचारानुसारं ज़िन्ये कम्पनी वस्त्रस्य उत्पादनं संचालनं च विशेषज्ञः उद्यमः अस्ति, मुख्यतया पुरुषाणां महिलानां च निर्यातवस्त्रस्य विभिन्नप्रकारस्य, घरेलुब्राण्डफैशनस्य च कार्येषु संलग्नः अस्ति अस्य सुन्दरस्य नवीनस्य च डिजाइनशैल्याः हरितस्य पर्यावरणस्य च अनुकूलसामग्रीणां कारणात् कम्पनीयाः वस्त्रोत्पादानाम् निर्यातः ३० तः अधिकेषु देशेषु क्षेत्रेषु च कृतः अस्ति तथा च १०० तः अधिकाः विदेशग्राहकाः सन्ति

न केवलं उपभोक्तृजीवनेन सह निकटतया सम्बद्धः वस्त्र-उद्योगः, अपितु परम्परागतरूपेण प्रदूषकः इति चिन्तितः रसायन-उद्योगः अपि अधुना हरित-विकासस्य मार्गे प्रवृत्तः अस्ति शान्क्सी कोल एण्ड् केमिकल इन्टरनेशनल् ट्रेड् कम्पनी लिमिटेड् इत्यस्य प्रबन्धकः बाई डोङ्गलिन् इत्यनेन अन्तर्राष्ट्रीयव्यापारदैनिकपत्रिकायाः ​​समीपे उक्तं यत् कम्पनीयाः हरितस्य श्रृङ्खलायाः माध्यमेन गत्वा अन्तिमेषु वर्षेषु कोयलायाः कच्चामालरूपेण उपयोगेन उर्वरकउत्पादानाम् एकां श्रृङ्खलां प्रारब्धवती अस्ति पर्यावरण-अनुकूल-उत्पादन-प्रक्रियासु, पर्यावरणस्य प्रदूषणं न करिष्यति, मृदा-गुणवत्तायां प्रभावीरूपेण सुधारं कर्तुं, सस्य-उत्पादनं च वर्धयितुं शक्नोति ।

"'ग्रीन' अस्माकं उच्चगुणवत्तायुक्तविकासस्य आधारः सर्वदा एव अस्ति।" हरितविकासः, तथा च पर्यावरणसौहृदं उत्पादं निर्मातुं प्रयतते, पर्यावरणसंरक्षणस्य अवधारणायाः अभ्यासं कुर्वन्तः वयं हरितव्यापारस्य उत्पादानाम् गुणवत्तायां निरन्तरं सुधारं कुर्मः, महत्त्वपूर्णं परिणामं च प्राप्तवन्तः।

उपर्युक्तयोः कम्पनीयोः हरितविकासप्रक्रिया चीनस्य विदेशव्यापारस्य "हरित" प्रति गमनस्य सूक्ष्मविश्वः अस्ति । २०१३ तः २०२२ पर्यन्तं चीनस्य हरितव्यापारपरिमाणं ३.१८% औसतवार्षिकदरेण वर्धते, तस्य वैश्विकभागः २.३ प्रतिशताङ्केन वर्धते तेषु विद्युत्यात्रीवाहनानां, सौरकोशिकानां, लिथियम-आयनबैटरीणां च "त्रयाणां नवीनानाम्" उत्पादानाम् प्रतिनिधित्वेन कम्पनयः विश्वं प्रति गच्छन्त्याः हरितव्यापारमार्गस्य विकासं त्वरितवन्तः सांख्यिकी दर्शयति यत् चीनदेशात् निर्यातितानां प्रत्येकं १० कारानाम् मध्ये ४ विद्युत्वाहनानि, प्रत्येकं १० रेलइञ्जिनेषु ७ विद्युत् इञ्जिनानि सन्ति, निर्यातितानां बैटरीणां प्रायः ९०% लिथियमबैटरीः सन्ति

चीनस्य हरित-उत्पादानाम् आपूर्तिः वैश्विक-उपभोक्तृणां आवश्यकतां अधिकं पूरयति, तथापि जलवायुपरिवर्तनस्य वैश्विक-प्रतिक्रियायां चीनस्य सामर्थ्यं अपि योगदानं ददाति नवीन ऊर्जावाहनानि उदाहरणरूपेण गृहीत्वा अन्तर्राष्ट्रीय ऊर्जा एजेन्सी इत्यस्य अनुसारं २०३० तमे वर्षे विद्युत्वाहनानां वैश्विकविक्रयः प्रायः ४५ मिलियन यूनिट् यावत् भविष्यति, यत् २०२३ तमे वर्षे वैश्विकविक्रयस्य त्रिगुणं चीनस्य उत्पादनस्य पञ्चगुणं च भवति वैश्विकविपण्ये उपभोगस्य उन्नयनस्य हरितविकासस्य च माङ्गलिका नूतन ऊर्जावाहनानां इत्यादीनां हरितपदार्थानाम् निरन्तरविक्रयं प्रवर्धयिष्यति।

नीतयः अग्रणीः भवन्ति, उपायाः च कार्यान्विताः भवन्ति

चीनदेशः हरितव्यापारस्य विकासाय महत् महत्त्वं ददाति, हरितव्यापारस्य विकासाय प्रासंगिकव्यवस्थाः अन्तिमेषु वर्षेषु निर्गतेषु बहुषु नीतिदस्तावेजेषु द्रष्टुं शक्यन्ते नवम्बर २०१९ तमे वर्षे "चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः तथा च व्यापारस्य उच्चगुणवत्ताविकासस्य प्रवर्धनविषये राज्यपरिषदः मार्गदर्शकमताः" व्यापारस्य पर्यावरणस्य च समन्वितविकासस्य प्रवर्धनार्थं प्रस्ताविताः २०२१ तमस्य वर्षस्य फरवरीमासे "एकस्य ध्वनि-हरिद्रा, न्यून-कार्बन-वृत्त-विकास-आर्थिक-व्यवस्थायाः स्थापनायाः सुधारस्य च त्वरणं कर्तुं राज्यपरिषदः मार्गदर्शक-मताः" इत्यनेन हरित-व्यापार-व्यवस्थायाः स्थापनायाः प्रस्तावः कृतः, यत्र व्यापार-संरचनायाः सक्रियरूपेण अनुकूलनं कर्तुं, उच्च-विकासस्य च सशक्ततया बलं दत्तम् -गुणवत्ता, उच्चमूल्यवर्धित हरित उत्पाद व्यापार। "विदेशव्यापारस्य उच्चगुणवत्ताविकासाय १४ तमे पञ्चवर्षीययोजना" "हरितव्यापारव्यवस्थायाः निर्माणं" दशसु प्रमुखकार्येषु अन्यतमं गृह्णाति, तथा च हरित-निम्न-कार्बन-व्यापार-मानकानां प्रमाणीकरण-व्यवस्थानां च स्थापनां, हरित-निर्माणं च प्रस्तावति व्यापारविकासमञ्चः, तथा च हरितव्यापारविकासस्य निर्माणं हरितस्य न्यूनकार्बनव्यापारसहकार्यस्य च चतुर्णां उपायानां सुदृढं नीतिवातावरणं ठोसकार्यन्वयनं च। अस्मिन् वर्षे सर्वकारीयकार्यप्रतिवेदने “विदेशव्यापारस्य गुणवत्तासुधारं स्थिरमात्रा च प्रवर्धयितुं” परितः परिनियोजनानां श्रृङ्खला कृता, हरितव्यापारस्य विस्तारः इत्यादयः नूतनाः विकासबिन्दवः पुनः उक्ताः

हरितव्यापारविकासस्य लक्ष्यं उत्तमरीत्या प्राप्तुं वाणिज्यमन्त्रालयेन व्यावहारिककार्याणां श्रृङ्खला अपि कृता अस्ति । राज्यपरिषद् सूचनाकार्यालयेन आयोजिते "उच्चगुणवत्ताविकासस्य प्रवर्धनम्" इति विषये हाले पत्रकारसम्मेलने वाणिज्यमन्त्रालयस्य विदेशव्यापारविभागस्य प्रभारी व्यक्तिः अवदत् यत् वर्षस्य प्रथमार्धे... वाणिज्यमन्त्रालयेन "विदेशव्यापारउद्यमानां हरित-कम-कार्बन-परिवर्तनस्य ज्ञान-पुस्तिका" प्रकाशिता, भविष्ये च केश-वेणीं निरन्तरं करिष्यति तदतिरिक्तं वाणिज्यमन्त्रालयेन विशेषपरामर्शप्रशिक्षणमपि कृतम् अस्ति, तथा च हरितव्यापारजनसेवामञ्चस्य निर्माणं त्वरयति, यत् विदेशव्यापारउद्यमानां कृते विविधाः सार्वजनिकसेवाः प्रदास्यन्ति। अग्रिमे चरणे वाणिज्यमन्त्रालयेन हरितव्यापारविकासाय विशेषनीतीनां अध्ययनं प्रवर्तनं च करणीयम्, क्रमेण हरितव्यापारसमर्थनस्य गारण्टीव्यवस्थायाः स्थापनां सुधारणं च करणीयम्, उत्तमं अन्तर्राष्ट्रीयवातावरणं निर्मातव्यं, विदेशीयानां हरित-निम्न-कार्बन-विकास-क्षमतायाः वर्धनं च करणीयम् | व्यापारोद्यमान् ।

"हालवर्षेषु चीनस्य विदेशव्यापारविकासस्य नूतनप्रकाशरूपेण हरितव्यापारेण चीनस्य विदेशव्यापारविकासे नूतनगतिः प्रविष्टा। चीनदेशः हरितपरिवर्तनस्य महत्त्वं ददाति तथा च न्यूनकार्बनहरितप्रौद्योगिकीनां उद्योगानां च तीव्रविकासं निरन्तरं प्रवर्धयति, भवति चीनस्य विदेशव्यापारपरिवर्तनस्य उच्चगुणवत्तायुक्तस्य च वृद्धेः महत्त्वपूर्णः चालकः।" अन्तर्राष्ट्रीयव्यापार-अर्थशास्त्रविश्वविद्यालयस्य डिजिटल-अर्थव्यवस्था-प्रयोगशालायाः निदेशकः याङ्ग-जुनः अन्तर्राष्ट्रीयव्यापार-दैनिक-पत्रिकायाः ​​संवाददात्रे अवदत् यत्... हरितव्यापारस्य विकासः, अस्माभिः हरितविकासस्य विषये वैश्विकसहमतेः स्थापनां प्रवर्तनीया तथा च भविष्ये हरितव्यापारस्य प्रवर्धनार्थं चीनस्य हरितविकासस्य सहायतायै उत्पादाः अन्तर्राष्ट्रीयविपण्यं प्रति उत्तमरीत्या गन्तुं शक्नुवन्ति।

■ अस्माकं संवाददाता हांग जियानरु

प्रतिवेदन/प्रतिक्रिया