2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदा अमेरिकादेशेन औषधनियन्त्रणं शिथिलं कृतम् तदा आरभ्य केचन अमेरिकनचिन्तनसमूहाः, मीडियाविश्लेषणलेखाः च बहुमादकद्रव्याणि सेवन्ते इव लिखितानि सन्ति, यथा, अद्यतनः अमेरिकनः अस्ति यः स्वं "पूर्वम्" इति वदति अमेरिकी नौसैनिकयुद्धविशेषज्ञः।" जनानां लिखितः,चीनदेशस्य जे-२०-विमानं न केवलं अमेरिकीसैन्यस्य पञ्चमपीढीयाः समानैः विमानैः सह स्पर्धां कर्तुं असमर्थः अस्ति, अपितु चतुर्थपीढीयाः युद्धविमानैः अपि सहजतया निपातयितुं शक्यते इति दावाः सन्ति
अस्य अभिमानी "अमेरिकनविशेषज्ञस्य" नाम एरिक् विक्लुण्ड् इति अस्ति तस्य लेखः "चतुर्थपीढीयाः विमानं सहजतया निपातयितुं शक्यते" इति अमेरिकन "विमाननगीकक्लब" इत्यस्य जालपुटे कतिपयदिनानि पूर्वं प्रकाशितम्ज-२०"अद्भुतः लेखः।"
विक्लुण्ड् अमेरिकीसैन्यसेनापतयः, काङ्ग्रेसस्य सदस्यान् च प्रत्यययितुं अपि प्रयतितुं शक्नोति
संक्षेपेण विक्लुण्ड् प्रथमं जे-२० इत्यस्य विभिन्नानां "दोषाणां" विवरणं दत्तवान्, यथा...पाश्चात्ययुद्धविमानेषु जे-२०, 1999 इत्यस्मात् अपेक्षया "अधिक उन्नताः रडार-इलेक्ट्रॉनिक-युद्ध-सुइट्" सन्ति ।अस्य अर्थः अस्ति यत् ते दीर्घदूरे J-20 इत्यत्र ताडयितुं शक्नुवन्ति,यदि जे-२० क्रमेण पाश्चात्ययुद्धविमानेषु ताडयितुम् इच्छति तर्हि तस्य समीपस्थं दूरं उड्डीयत ।यतः "पाश्चात्ययुद्धविमानानाम् इलेक्ट्रॉनिकयुद्धसुइट्-मध्ये अधिकाधिकं जामिंग्-क्षमता अस्ति।"
पाश्चात्ययुद्धविमानानाम् रडारः इलेक्ट्रॉनिकप्रणाली च जे-२० इत्यस्मात् श्रेष्ठा इति विक्लुण्ड् इत्यनेन यस्मात् कारणात्सः मन्यते यत् चीनदेशः सम्प्रति “उच्चस्तरीयानाम् अर्धचालकानाम् उत्पादनं कर्तुं असमर्थः अस्ति” अतः उच्चस्तरीयसैन्यक्षेत्रे आवश्यकाः “उन्नतचिप्स्” उत्पादयितुं क्षमता नास्ति
विक्लुण्ड् इत्यनेन अपि दावितं यत् अत एव मुख्यभूमिचीनदेशः TSMC इत्यत्र "रुचिं" धारयति यतः..."उत्तमं रडार-इलेक्ट्रॉनिक-प्रणालीं निर्मातुं तेषां ताइवान-देशस्य चिप्-इत्यस्य आवश्यकता वर्तते।"
तथा च जापानदेशं वदतु यथा तेषां J-20 इत्यस्य चिन्ता न भवति
पश्चात् विक्लुण्ड् सामान्यं इञ्जिनसमस्यां उदाहरणरूपेण गृहीत्वा तत् दावान् अकरोत्J-20 इञ्जिनस्य पुच्छस्य नोजलस्य चोरीप्रभावः "दुर्बलः" अस्ति ।यावत् चतुर्थपीढीयाः विमानं जे-२० इत्यस्य पृष्ठतः उड्डीयते तावत् सः रडार-प्रतिध्वनिं संग्रहीतुं शक्नोति, ततः जे-२० इत्यस्य तालं कृत्वा निपातयितुं शक्नोति ।
एतयोः तर्कपङ्क्तयोः आधारेण विक्लुण्ड् अन्ततः निष्कर्षं प्राप्तवान् यत् यद्यपि जे-२० विमानस्य पञ्चमपीढीयाः विमानस्य चोरीक्षमता अस्ति तथापिपरन्तु अमेरिकीसैन्यस्य पञ्चमपीढीयाः समानानां विमानानाम् इव चोरीप्रभावः उत्तमः नास्ति ।अतः यदि भवान् J-20 इत्येतत् निपातयितुम् इच्छति तर्हि अन्यस्य पञ्चमपीढीयाः युद्धविमानस्य आवश्यकता नास्ति यथा "Falcon", "Strike Eagle" इत्यादीनि पर्याप्तम्।
अतः अस्य "अमेरिकनविशेषज्ञस्य" अद्भुतलेखानां मूल्याङ्कनं कथं कर्तव्यम् ?
यदि वयं लेखे सैन्यचिप्स-नागरिकचिपयोः भेदानाम्, जलसन्धि-पार-सम्बन्धानां, मम देशस्य अर्धचालक-रडार-प्रौद्योगिक्याः विकासस्य च विषये दुर्बोधानाम् एकां श्रृङ्खलां पार्श्वे स्थापयामः तर्हिविक्लुण्ड् इत्यस्य लेखः “अनर्थसाहित्यस्य” विशिष्टं उदाहरणम् अस्ति ।युक्तिपूर्वकम् अपि अनुमानं कर्तुं शक्यते यत्सः स्वयं सम्भवतः अद्यापि "Top Gun 2" इत्यस्य निष्ठावान् प्रशंसकः अस्ति ।चलचित्रे यत् दृश्यं "टॉम्कैट्" इत्यनेन सु-५७ इत्यस्य प्रतिआक्रमणं कृत्वा मारयति तत् वस्तुतः वास्तविकता इति गण्यते ।
किं अयं "अमेरिकनविशेषज्ञः" चलचित्रं वास्तविकतां गृहीतवान्?
वस्तुतः विक्लुण्ड् इत्यनेन उक्तं चतुर्थपीढीयाः विमानाः जे-२० इत्यस्य बाईपासं कृत्वा, तालान् कृत्वा, चोरीकृत्य आक्रमणं कर्तुं च सम्भावना अस्ति एव ।यतो हि पारम्परिकवायुयुद्धे एषः पुच्छदंशकः आक्रमणः,तथा च J-20, अमेरिकीसैन्यस्य "Raptor" अथवा "Lightning" इत्यादीनि चोरेण युद्धविमानानि वा,यदा तस्य इञ्जिनं कार्यं करिष्यति तदा किञ्चित् दुर्बलतरः रडारप्रतिध्वनिः भविष्यति ।सिद्धान्ततः यावत् रडार-प्रौद्योगिकी अतीव पश्चात्तापं न भवति तावत्चतुर्थपीढीयाः विमानाः खलु पृष्ठतः पञ्चमपीढीयाः विमानसंकेतान् उद्धृत्य तान् निपातयितुं शक्नुवन्ति ।
प्रारम्भिकवर्षेषु चीनीयसैन्यप्रशंसकैः कल्पितं "J-8 vs. the US military's Raptor" इति गतवर्षे फिलिपिन्स्-देशेन अपि एतादृशीनां विषयाणां प्रचारः कृतः ।अमेरिकी-फिलिपिन्स्-देशस्य अभ्यासस्य समये "कुक्कुरयुद्धे" अमेरिकी-रैप्टर्-युद्धविमानं "निपातयितुं" फिलिपिन्स्-देशस्य लघुयुद्धविमानेन वायु-वायु-क्षेपणास्त्रस्य उपयोगः कृतः
यदि भवान् डींगं मारयितुम् इच्छति तर्हि फिलिपिन्सदेशः डींगं मारयितुं शक्नोति।
परन्तु कालः बहुकालात् परिवर्तितः,आधुनिकवायुयुद्धं बहुकालात् अतीतस्य पुच्छदंशकयुद्धात् परं दृश्यपरिधिप्रहारं प्रति स्थानान्तरितम् अस्ति:अस्तिपूर्वसूचना विमानम्रडार, रडार, वायुतः वायुपर्यन्तं क्षेपणास्त्रपरिधिः इत्यादीनां व्यापकप्रणालीनां श्रृङ्खलायाः समर्थनेनयतः पञ्चमपीढीयाः विमानाः दृश्यपरिधितः परं शत्रुयोद्धान् अन्विष्य निपातयिष्यन्ति इति निश्चितं, तथापि तेषां पूर्ववत् "साक्षात्कारः" किमर्थं युद्धं कर्तव्यम्?
लेखे विक्लुण्ड् इत्यनेन विविधरीत्या तर्कः कृतः यत् "जे-२० पाश्चात्ययुद्धविमानेभ्यः न्यूनम् अस्ति" तथा च "चतुर्थपीढीयाः विमानैः निपातनं सुलभम् अस्ति" इतिचीनस्य उन्नतसैन्यप्रौद्योगिक्याः विषये पश्चिमस्य एकाधिकारं भङ्गं कर्तुं न इच्छन् :
पञ्चमपीढीविमानादिशस्त्राणि पाश्चात्त्यसैन्यप्रभुत्वस्य प्रतीकत्वेन चिरकालात् गण्यन्ते ।परन्तु जे-२० इत्यस्य उद्भवेन चीनदेशः अपि पश्चिमस्य समानं परिणामं प्राप्तुं समर्थः इति सिद्धम् अभवत् ।अत एव अमेरिकीसैन्यप्रभुत्वस्य “वैभवस्य” अधीनं जीवन्तः विक्लुण्ड् इत्यादयः “विशेषज्ञाः” अधिकाधिकं रक्षाभङ्गं कुर्वन्ति ।