समाचारं

रूसस्य परमाणुविद्युत्संस्थाने क्षेपणास्त्रस्य अलार्मः ध्वनितवान्, नगरस्य उपरि विशालः विस्फोटः च श्रूयते स्म! युक्रेन-सेनायाः मुख्यसेनापतिः : कुर्स्क-नगरे अधिकान् रूसीसैनिकान् गृह्णन्तु

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्पादक: बि लुमिंग

१८ दिनाङ्के सीसीटीवी न्यूज इत्यस्य अनुसारं १८ दिनाङ्के स्थानीयसमये युक्रेनदेशस्य राजधानी कीवनगरे वायुरक्षायाः अलार्मः ध्वनिः अभवत् ।

CGTN Maslak रिपोर्टिंग् दलस्य स्थलपरिचयस्य अनुसारं 18 अगस्त 2019 दिनाङ्के स्थानीयसमये प्रायः 1:40 a.m.रूसदेशस्य कुर्स्क-परमाणुविद्युत्संस्थाने क्षेपणास्त्र-अलार्म-ध्वनितस्य अनन्तरं प्रथमवारं कुर्चाटोव-नगरस्य उपरि अनेके जड-विस्फोटाः श्रूयन्ते यत्र एतत् स्थितम् अस्ति, यत् वायु-रक्षा-प्रणाल्याः अवरोधस्य शब्दः भवितुम् अर्हति एकनिमेषानन्तरं ते हिंसकं विस्फोटं श्रुतवन्तः ।

रूसस्य रक्षामन्त्रालयेन १७ तमे दिनाङ्के घोषणा कृता यत् अनेकेभ्यः स्वतन्त्रेभ्यः माध्यमेभ्यः प्राप्तानां सूचनानां गम्भीरतापूर्वकं मूल्याङ्कनं कृतम् इति।युक्रेनदेशस्य कुर्स्कपरमाणुविद्युत्संस्थानस्य विरुद्धं प्रहारस्य सज्जतायाः विषये सूचना। रूसस्य रक्षामन्त्रालयेन बोधितं यत् यदि युक्रेनदेशः एतां योजनां कार्यान्वयति तर्हि रूसदेशः तत्क्षणमेव कठोरप्रतिक्रियापरिहारं करिष्यति।

यत्र परमाणुविद्युत्संस्थानम् अस्ति तत्र नगरस्य उपरि विशालः विस्फोटः श्रुतः

CGTN Maslak रिपोर्टिंग् दलस्य स्थलपरिचयस्य अनुसारं 18 अगस्त 2019 दिनाङ्के स्थानीयसमये प्रायः 1:40 a.m.रूसदेशस्य कुर्स्क-परमाणुविद्युत्संस्थाने क्षेपणास्त्र-अलार्म-ध्वनितस्य अनन्तरं प्रथमवारं कुर्चाटोव-नगरस्य उपरि अनेके जड-विस्फोटाः श्रूयन्ते यत्र एतत् स्थितम् अस्ति, यत् वायु-रक्षा-प्रणाल्याः अवरोधस्य शब्दः भवितुम् अर्हति एकनिमेषानन्तरं ते हिंसकं विस्फोटं श्रुतवन्तः ।

रूसी रक्षामन्त्रालयस्य संवाददातृभिः प्राप्तवार्तानुसारं अगस्तमासस्य १७ दिनाङ्कात् आरभ्य स्थानीयसमये अगस्तमासस्य १८ दिनाङ्कस्य प्रातःकाले यावत् रूसीसेना कुर्स्क-प्रान्तस्य उपरि एकं ड्रोन्, बेल्गोरोड्-प्रान्तस्य उपरि द्वौ ड्रोन्-इत्येतत् च पातितवती रोस्टोव् ओब्लास्ट् इत्यस्य उपरि ड्रोन्-यानानि पातितानि ।

कुर्चातोवः परमाणुवैज्ञानिकानां नगरम् अस्ति, यत् रूसदेशस्य कुर्स्क-प्रान्तस्य सीमानगरात् सुड्जा-नगरात् प्रायः ९० किलोमीटर् दूरे अस्ति ।

१५ दिनाङ्के युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् युक्रेनदेशेन एतत् नगरं कब्जाकृतम् अस्ति ।

सीसीटीवी न्यूज इत्यस्य अनुसारं रूसस्य रक्षामन्त्रालयेन १७ दिनाङ्के घोषणा कृता यत् अनेकेभ्यः स्वतन्त्रेभ्यः चैनलेभ्यः प्राप्तानां सूचनानां गम्भीरतापूर्वकं मूल्याङ्कनं कृतम् यत् युक्रेनदेशः कुर्स्क-परमाणुविद्युत्संस्थाने आक्रमणं कर्तुं सज्जः अस्ति इति।

रूसस्य रक्षामन्त्रालयेन बोधितं यत् यदि युक्रेनदेशः एतां योजनां कार्यान्वयति तर्हि रूसदेशः तत्क्षणमेव कठोरप्रतिक्रियापरिहारं करिष्यति। रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा तस्मिन् एव दिने अवदत् यत्,युक्रेनदेशेन कुर्स्क्-परमाणुविद्युत्संस्थाने आक्रमणस्य सज्जता आरब्धा इति वार्ता अस्ति ।

रोसाटोम् अध्यक्षः लिखाचेवः अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः महानिदेशकेन ग्रोस्सी इत्यनेन सह १७ दिनाङ्के कुर्स्क् परमाणुविद्युत्संस्थानस्य, जापोरिजियापरमाणुविद्युत्संस्थानस्य च परितः स्थितेः विषये चर्चां कर्तुं दूरभाषं कृतवान् लिखाचेवः परमाणुविद्युत्संस्थानद्वयस्य परितः स्थितिः निरन्तरं क्षीणा भवति इति बोधितवान् । लिखाचेवः ग्रोस्सी इत्यस्मै कुर्स्क् परमाणुविद्युत्संस्थानस्य दर्शनार्थम् अपि आमन्त्रितवान् ।

युक्रेन-सेना : कुर्स्क-नगरे अधिकान् रूसीसैनिकान् गृहीतवती

१८ दिनाङ्के सन्दर्भवार्तानुसारं १७ अगस्तदिनाङ्के कीवनगरे एजेन्स फ्रांस्-प्रेस् इत्यस्य प्रतिवेदनस्य उद्धृत्य युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन १७ दिनाङ्के उक्तं यत् युक्रेनदेशस्य सेना रूसस्य कुर्स्कक्षेत्रे स्वस्थानानि "सुदृढां" कुर्वती अस्ति।

रूसीसेना उक्तवती यत् सा कीव-देशेन आरब्धं नूतनं आक्रमणं "प्रतिकर्षयति" यदा युक्रेनस्य अनेकप्रदेशेषु विशेषतः दक्षिणदिशि डोन्बास्-नगरे आक्रमणं कुर्वन् अस्ति, यत्र कीव-सैनिकानाम् अपेक्षया रूसीसैनिकानाम् संख्यात्मकं लाभः अस्ति

समाचारानुसारं १७ दिनाङ्के युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिना सेर्स्की इत्यनेन सह मिलित्वा ज़ेलेन्स्की इत्यनेन हर्षेण उक्तं यत् -"जनरल् सेर्स्की इत्यनेन कुर्स्क् क्षेत्रे अस्माकं सैनिकानाम् स्थानानां सुदृढीकरणस्य, स्थिरप्रदेशस्य विस्तारस्य च विषये सूचना दत्ता।"

तस्याः रात्रौ सः ऑनलाइन-वीडियो-सन्देशे अवदत् यत् अस्माभिः यथा योजना कृता तथा एव शल्यक्रिया अभवत् ।

पूर्वदिने सेर्स्की युक्रेन-राष्ट्रपतिं प्रति अवदत् यत्,युक्रेनदेशस्य सैनिकाः "एकतः त्रयः किलोमीटर्पर्यन्तं" अग्रे गत्वा अधिकान् रूसीसैनिकान् गृहीतवन्तः ।प्रतिवेदने उल्लेखितम् यत् रूसीसेना १७ दिनाङ्के दावान् कृतवती यत् कुर्स्क्-क्षेत्रे त्रयाणां आवासीयक्षेत्राणां समीपे युक्रेन-देशस्य आक्रमणं "प्रतिहृत्य" विपक्षिणां महतीं हानिम् अकुर्वत्

ज़ेलेन्स्की इत्यनेन १७ दिनाङ्के उक्तं यत् - "गतदिने रूसीजनाः अस्माकं स्थानेषु दर्जनशः आक्रमणानि कृतवन्तः" इति सः अवदत् "स्थितिः नियन्त्रणे अस्ति" इति ।

परन्तु युक्रेन-देशस्य अधिकारिणः सूचितवन्तः यत् १७ दिनाङ्के पूर्व-ईशान-युक्रेन-देशे रूस-देशस्य आक्रमणेषु द्वौ जनाः मृतौ ।

सीसीटीवी न्यूज इत्यस्य अनुसारं रूसस्य रक्षामन्त्रालयेन १७ दिनाङ्के उक्तं यत् रूसीसेना कुर्स्क-ओब्लास्ट्-नगरस्य अग्रपङ्क्तौ युक्रेन-सेनायाः आक्रमणं निरन्तरं प्रतिहत्य युक्रेन-सेनायाः बख्रिष्टवाहनानि नष्टवती रूसी आपत्कालीनस्थितिमन्त्रालयस्य सूचनानीतिविभागस्य उपनिदेशकः शारोवः १७ दिनाङ्के अवदत् यत् विगत २४ घण्टेषु कुर्स्क ओब्लास्टस्य सीमाक्षेत्रात् ३००० तः अधिकाः जनाः सुरक्षितक्षेत्रेषु निर्गताः। सम्प्रति रूसस्य २४ क्षेत्रेषु राज्यात् निष्कासितानां प्रायः १०,००० जनानां निवासः १७२ अस्थायी आश्रयकेन्द्रेषु कृतः अस्ति ।

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन १७ दिनाङ्के उक्तं यत् युक्रेनदेशेन कुर्स्क् ओब्लास्ट् इत्यत्र स्वस्य रक्षां सुदृढं कृत्वा रूसस्य क्षेत्रस्य विस्तारः कृतः यस्य कब्जा अस्ति। सः अवदत् यत् युक्रेनदेशः रूसस्य आक्रामकक्षमतां सीमितुं युक्रेनदेशस्य दीर्घदूरपर्यन्तं युद्धक्षमतासु सुधारं कर्तुं च भागिनानां कृते नूतना सहायतां प्राप्तुं परिश्रमं कुर्वन् अस्ति।

दैनिक आर्थिक समाचार व्यापक सीसीटीवी समाचार, सन्दर्भ समाचार

दैनिक आर्थिकवार्ता