2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मध्यपूर्वस्य विशेषतः ईरानीकार्याणां पर्यवेक्षकत्वेन मे १९ दिनाङ्के विमानदुर्घटने पूर्वराष्ट्रपतिलीही इत्यस्य आकस्मिकमृत्युपश्चात् अहं यथार्थतया इरान्देशे तदनन्तरं विशेषराष्ट्रपतिनिर्वाचनं स्थले एव अवलोकयितुम् इच्छामि स्म।
विश्वे प्रचण्डा महामारी इरान्देशे अन्तिमे राष्ट्रपतिनिर्वाचने लेखकः उपस्थितः न अभवत् । इदानीं यात्रायाः परिस्थितयः उपलभ्यन्ते, लेखकः इराणस्य राजनैतिकसामाजिकस्थितीनां अवलोकनस्य एतत् उत्तमं अवसरं न त्यक्तुम् इच्छति । अवश्यं, इरान्-देशस्य एतस्याः यात्रायाः योजनां कुर्वन् अहं कदापि न अपेक्षितवान् यत् हमास-नेता हनीयेह-महोदयस्य हत्या तेहरान-देशे भविष्यति इति । अतः लेखकस्य इरान्देशे वासः कतिपयान् सप्ताहान् यावत् विस्तारितः ।
जरीफः किमर्थं राजीनामा दत्तवान् ?
जूनमासे इराणस्य राष्ट्रपतिनिर्वाचनस्य पूर्वसंध्यायां लेखकः तेहराननगरे आसीत्, ततः पूर्वं निर्वाचनमतदानस्य द्वौ दौरौ, ततः पूर्वं राजनैतिकसङ्घटनं च दृष्टवान् प्रामाणिकतया वक्तुं शक्यते यत् अधुना यावत् लेखकः न मन्यते यत् इराणस्य वर्तमानवातावरणे सत्तां प्राप्तुं वास्तविकः सुधारवादी राष्ट्रपतिः अस्ति, यद्यपि तथाकथितः सुधारवादी उम्मीदवारः पेजेशिजियनः ५ जुलै दिनाङ्के निर्वाचनस्य द्वितीयचरणं जित्वा पूर्वमेव आधिकारिकतया प्राप्तवान् शपथं कृतवान् ।
अद्यत्वे अपि लेखकः स्वस्य मूलदृष्टिकोणस्य अनुसरणं करोति अर्थात् निर्वाचने पेजेश्चियानस्य विजयः सुधारकानाम् विजयः नासीत्, अपितु कट्टरपंथीनां कृते असफलता आसीत् अस्मिन् राष्ट्रपतिनिर्वाचने वस्तुतः बहवः जनाः न आसन् ये पेजेचियान् इत्यस्य प्रेम्णा मतदानं कृतवन्तः, इराणस्य ६ कोटिभ्यः अधिकमतदातृणां २५% अधिकं न भवन्ति स्म कट्टरपंथी उम्मीदवारस्य जलिली इत्यस्य विषये अतीव चिन्तिताः वा भयभीताः वा बहुसंख्याकाः मतदाताः पेजेश्चियान् इत्यस्य कृते मतदानं कृतवन्तः ।
यद्यपि पेजेशिज्यान् एकदा केषाञ्चन ईरानीजनानाम् आशां जनयति स्म तथापि इराणस्य नूतनराष्ट्रपतिस्य "सुधारतत्त्वानि" गम्भीररूपेण अपर्याप्ताः इति इराणस्य एतावता राजनैतिकविकासाः सिद्धवन्तः पूर्वविदेशमन्त्री जरीफः निर्वाचनकाले पेजेशिज्यानस्य दक्षिणहस्तः आसीत् तथा च इराणस्य प्रसिद्धेषु सक्रियसुधारवादीप्रतिनिधिषु अन्यतमः आसीत् राष्ट्रपतिपेजेशिज्यान् इत्यनेन उपराष्ट्रपतित्वेन नियुक्तेः कतिपयेषु दिनेषु एव सः स्वस्य राजीनामाम् अयच्छत्। जरीफस्य त्यागपत्रे इरान्देशे राजनैतिकविभाजनस्य स्पष्टाः स्वराः सन्ति, सः च अस्य संघर्षस्य दौरस्य हारितशिबिरे अस्ति ।
जरीफः किमर्थं राजीनामा दत्तवान् ? इरान्-देशस्य अन्तः प्रायः त्रीणि मताः सन्ति- १.
प्रथमं, तस्य नेतृत्वे कृता विशेषसमित्या अनुशंसितानां नूतनमन्त्रिमण्डलस्य अधिकांशः अभ्यर्थिनः समीक्षायै संसदं प्रति प्रस्तूयमाणायां सूचीयां न आगताः, अतः जरीफः अतीव निराशः क्रुद्धः च अभवत्।
द्वितीयः तेषां बालकानां राष्ट्रियतायाः विषयः । यद्यपि जरीफः स्पष्टतया उक्तवान् यत् तस्य सम्पूर्णं परिवारं ईरानी अस्ति तथा च सः स्वयमेव अद्यापि अमेरिकीप्रतिबन्धानां अधीनः अस्ति इति बोधयति स्म तथापि तस्य बालकाः अमेरिकादेशे जन्म प्राप्य अमेरिकीकानूनानुसारं तेषां अमेरिकीनागरिकता अस्ति परन्तु केचन प्रभावशालिनः ईरानीजनाः अस्मिन् विषये असहमताः सन्ति, तेषां मतं यत् प्रतिभाशाली जरीफः अमेरिकीकायदानानां कारणात् देशस्य सेवायाः अवसरात् वंचितः न भवितुम् अर्हति इति।
तृतीयः इराणस्य प्यालेस्टिनीनीतिविषये जरीफस्य हाले एव दत्तं वक्तव्यं सः स्पष्टतया अवदत् यत् प्यालेस्टिनीविषये इराणः प्यालेस्टिनीजनानाम् अपेक्षया अधिकं प्यालेस्टिनीव्यवहारं कर्तुं न शक्नोति। स्पष्टतया जरीफस्य व्यापकरूपेण प्रसारितानि टिप्पण्यानि तस्य कृते विपत्तिं वर्तयिष्यन्ति यस्मिन् काले तेहराननगरे हमास-सङ्घस्य नेतारस्य हत्या अधुना एव कृता अस्ति।
यद्यपि जरीफः इरान्-देशे क्रोधप्रवणत्वेन सुप्रसिद्धः अस्ति तथापि उपराष्ट्रपतित्वेन नियुक्तेः कतिपयेषु दिनेषु एव तस्य क्रोधेन राजीनामा वर्तमान-ईरानी-राजनीतिषु सुधारकानाम् भूमिकां वर्तमान-इरान्-राजनैतिक-वृत्तौ तेषां प्रभावं च पूर्णतया दर्शयति
यद्यपि इरान्देशे, रूढिवादीशिबिरे अपि सुधारवादीनां विचाराः अधिकाः लोकप्रियाः सन्ति तथापि यथास्थित्या असन्तुष्टाः जनाः वर्धन्ते, परन्तु प्रत्यक्षतया वक्तुं शक्यते यत् गृहे, परितः क्षेत्रेषु, अन्तः च जटिलराजनैतिकवास्तविकतासु the world have made Iran truly इदानीं सुधारकानाम् अग्रे गन्तुं कठिनम् अस्ति।
जरीफस्य नेतृत्वे कार्यदलेन प्रस्तावितानां मन्त्रिमण्डलमन्त्रिणां बहुधा अवहेलना इति अपि एतत् मौलिकं कारणम् अस्ति । सुधारकानाम् बैनरेण सामान्यनिर्वाचने विजयं प्राप्तस्य पेजेश्चियान् इत्यस्य अनेकपक्षेभ्यः दबावः स्वीकारः करणीयः आसीत्, मन्त्रिमण्डलस्य सदस्यानां मसौदां कृत्वा सम्झौताः अपि कर्तव्याः आसन्
गाजादेशे युद्धविरामवार्तालापस्य प्रगतेः उपरि कुञ्जी निर्भरं भवति
"सुधारवादी राष्ट्रपतिः" पेजेश्चियान् इत्यस्य उपरि शासनस्य दबावः स्पष्टः अस्ति । राष्ट्रपतिपदस्य उद्घाटनस्य परदिने प्रातःकाले तेहरान्-नगरे समारोहे उपस्थितः भवितुम् आमन्त्रितः हमास-नेता हनीयेह-इत्यस्य हत्या अभवत् एषा अप्रत्याशितघटना पेजेश्चियान्-महोदयस्य शासनस्य कठिनतां बहु वर्धयति स्म, तस्य राष्ट्रपतिपदस्य कार्यक्षेत्रस्य "दुष्टप्रारम्भः" अपि अभवत् । सामान्यनिर्वाचनकाले पश्चिमैः सह सम्बन्धं शिथिलं कर्तुं, आन्तरिकराजनीतिसुधारं च कर्तुं तस्य नारा व्यवहारे बहवः बाधाः सम्मुखीकृताः, सफलतायाः सम्भावना च न्यूनातिन्यूनम् अधुना कृते कृशः अस्ति
हनीयेहस्य हत्यायाः निन्दा कर्तव्या, इजरायलविरुद्धं प्रतिकारं कर्तुं इरान्-देशस्य पर्याप्तं कारणं वर्तते । किं च, हनीयेहस्य हत्या इराणस्य इस्लामिकक्रान्तिकारिरक्षकदलस्य नियन्त्रितस्थाने एव अभवत् । अतः इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यनेन शीघ्रमेव इजरायलविरुद्धं प्रतिकारस्य चेतावनी जारीकृता, इरान्देशे अतीव शक्तिशालिनः क्रान्तिरक्षकाः अस्मिन् विषये उदासीनाः भवितुम् न शक्नुवन्ति।
इजरायलविरुद्धं प्रतिकारं कर्तव्यं वा इति विषये पेजेशित्सियानस्य मनोवृत्तिः तुल्यकालिकरूपेण स्पष्टा अस्ति अर्थात् एतादृशानि उपायानि न कर्तुं प्रयत्नः करणीयः येन स्थितिः गम्भीररूपेण वर्धयितुं शक्नोति। वस्तुतः तस्य प्रस्तावस्य इराणीराजनैतिकवृत्तेषु स्थानं वर्तते । हनीयेहस्य हत्यायाः अनन्तरं सामान्यतया ईरानीजनाः तस्य समर्थनं न कृतवन्तः, येन देशः गम्भीरविदेशीयसङ्घर्षे धकेलितः । इदं महत्त्वपूर्णं कारणं यत् इराणस्य प्रतिकारात्मककार्याणि कर्तुं विलम्बस्य अवहेलना कर्तुं न शक्यते।
परन्तु यदि इरान् इजरायल्-अमेरिकादेशयोः सन्तोषजनकं कूटनीतिकलाभं प्राप्तुं न शक्नोति तर्हि इजरायल्-देशस्य विरुद्धं इराणस्य प्रतिकारः अद्यापि अपरिहार्यः अस्ति, एषा इराणस्य सर्वोच्चनेतुः इच्छा, क्रान्तिकारी-रक्षकदलस्य च प्रस्तावः अस्ति
अतः अन्तिमेषु दिनेषु अमेरिका, मिस्र, कतारदेशैः प्रवर्धिता गाजादेशे युद्धविरामवार्तालापः इरान् इजरायलविरुद्धं प्रतिकारं करिष्यति वा इति विषये एकं प्रमुखं बिन्दुं जातम्। यदि आदर्शफलं न भवति तर्हि इजरायलविरुद्धं प्रतिकारं कर्तुं इराणस्य दिवसः समीपस्थः भविष्यति।
परन्तु अपरपक्षे गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य अन्यस्य चक्रस्य वृद्धेः अनन्तरं इजरायल्-देशः दावान् कुर्वन् अस्ति यत् इरान्-समर्थितेन हमास-सङ्घः एव इजरायल्-देशे आकस्मिकं आक्रमणं कृतवान्, लेबनान-देशे हिज्बुल-सङ्घः एव च... यमनदेशे इरान्-देशेन समर्थिताः हुथी-सशस्त्राः ये इजरायल्-देशे आक्रमणं कुर्वन्ति स्म । अतः मध्यपूर्वे इराणस्य विविधाः प्रॉक्सीः एकैकं मारयितुं इजरायलस्य स्थापिता नीतिः अभवत्, यस्मिन् पूर्वमेव इरान्-देशेन सह शिरः-सङ्घर्षः भवति
वस्तुतः अस्मिन् वर्षे एप्रिल-मासस्य प्रथमे दिने इजरायल्-देशेन सीरिया-देशे इरान्-देशस्य कूटनीतिक-मिशनस्य उपरि बम-प्रहारः कृतः इति कोऽपि दुर्घटना नासीत्, जुलै-मासस्य ३१ दिनाङ्के तेहरान्-नगरे हनीयेह-महोदयस्य हत्या अपि इजरायल्-देशस्य जानी-बुझकर एव कदमः आसीत् इजरायल् मध्यपूर्वे इराणस्य विभिन्नप्रॉक्सीषु आक्रमणं कर्तुं विविधसाधनानाम् उपयोगं कुर्वन् अस्ति अन्तिमलक्ष्यं अवश्यमेव इराणस्य दुर्बलीकरणम् अस्ति।
अग्रे मध्यपूर्वस्य स्थितिः कथं विकसिता भविष्यति ? लेखकस्य मते इरान् इजरायल्-विरुद्धं प्रतिकारं करिष्यति वा इति न, अपितु इजरायल्-देशः अद्यापि विभिन्नेषु ईरानी-प्रॉक्सीषु आक्रमणस्य नीतिं कार्यान्वयति वा इति विषये निर्भरं भवति दुःखदं यत् अद्यावधि इजरायल्-देशः अद्यापि देशं अधिकं सुरक्षितं कर्तुं प्रभावी उपायं न प्राप्तवान् ।
(लेखकः शङ्घाई अन्तर्राष्ट्रीय अध्ययनविश्वविद्यालयस्य मध्यपूर्वसंस्थायाः प्राध्यापकः अस्ति)
लेखकः प्रशंसकः होंगडा
सम्पादकः जू फाङ्गकिंग