2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[पाठ/पर्यवेक्षकजालम् लिन् चेन्ली] लेबनानदेशस्य राष्ट्रियसमाचारसंस्थायाः, रायटर्स्, अलजजीरा इत्यादीनां माध्यमानां समाचारानुसारं १७ तमे स्थानीयसमये प्रातःकाले इजरायल् दक्षिणलेबनानस्य नबतियाहक्षेत्रे औद्योगिकसुविधायां विमानप्रहारं कृतवान् , 10 जनाः मृताः , येषु 1 महिला 2 बालकाः च सन्ति, अन्ये 5 जनाः च घातिताः अभवन् ।
समाचारानुसारं इजरायलस्य युद्धविमानानाम् वायुप्रहारैः नबतियाक्षेत्रे शिलाखण्डं औद्योगिकं इस्पातगोदामञ्च लक्ष्यं कृतम् अस्मिन् आक्रमणे कारखानस्य परिचर्याकर्ता, तस्य पत्नी, बालकद्वयं च सहितं १० सीरियादेशिनः मृताः, तथैव कारखाने कार्यं कुर्वन्तः ६ सीरियादेशस्य मजदूराः च . तदतिरिक्तं पञ्च जनाः घातिताः, आक्रमणस्य अन्तिमः मृतानां संख्या च पीडितानां पहिचानाय डीएनए परीक्षणं कृत्वा घोषितं भविष्यति।
इजरायलसैन्येन उक्तं यत् वायुप्रहारेन लेबनानदेशे हिजबुल-उग्रवादिनः उपयुज्यमानं शस्त्र-भण्डारं लक्ष्यं कृतम्।
यस्मिन् कारखाने आक्रमणं जातम् तस्य स्वामी हुसैन तहमाजः १७ दिनाङ्के अवदत् यत् इजरायल्-आक्रमणस्य लक्ष्यं तहमाज्-कम्पनीयाः औद्योगिक-सुविधा अस्ति, यत् मुख्यतया इस्पात-व्यापारे संलग्नं शुद्ध-क्रीडा-कम्पनी अस्ति सुविधा अस्ति तथा च आतङ्कवादेन, युद्धेन, सैन्यउद्योगेन वा सह किमपि सम्बन्धः नास्ति" इति कम्पनी अवदत्।
"अत्रैव कारखानाकर्मचारिणः निवसन्ति। एते सीरियादेशस्य भ्रातरः जीवनयापनार्थं स्वभविष्यस्य सुरक्षिततायै च अत्र आगतवन्तः, परन्तु अधुना ते सर्वे मारिताः। इजरायलसेना निर्दोषान् जनान् मारितवती, नागरिकसुविधाः च नष्टवती, येषां क्षेत्रीयस्थित्या सह किमपि सम्बन्धः नासीत्। तहमाजः अवदत्।
सः अपि अवदत् यत् "इयं सुविधा केवलं नागरिक औद्योगिकसुविधा एव इति सर्वोत्तमं प्रमाणं दशकशः पत्रकारानां दृश्यानि सन्ति ये प्रातःकाले अत्र आसन्। यदि अत्र किमपि शस्त्रं वा गोलाबारूदं वा संगृहीतं भवति, अथवा तथाकथितविस्फोटकं वा दावान् कृत्वा इजरायलसैन्यः, , ते शीघ्रमेव ज्ञास्यन्ति, आक्रमणेन क्षतिः अधिका भविष्यति” इति ।
सीरियादेशस्य विदेशप्रवासीमन्त्रालयेन १७ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् इजरायलसेनायाः आक्रमणस्य दृढतया निन्दा कृता यत् एतत् "जानबूझकर" इति, एतत् कार्यं "सीरियादेशस्य परिवारस्य नूतनः ज़ायोनिस्ट् नरसंहारः" इति
वक्तव्ये उक्तं यत्, “सीरियादेशः अपरस्य ज़ायोनिस्ट्-नरसंहारस्य दृढतया निन्दां करोति अद्यत्वे इजरायल-अपराधः अन्तर्राष्ट्रीय-सम्मेलनानां, अन्तर्राष्ट्रीय-कानूनानां च प्रकट-उल्लङ्घनम्, लेबनान-देशस्य संप्रभुतायाः, प्रादेशिक-अखण्डतायाः च उल्लङ्घनम्, तथा च क्षेत्रे शान्ति-सुरक्षायाः कृते खतरा अस्ति प्रचलति आक्रामकतायाः विरुद्धं भ्रातृभिः लेबनानीजनैः सह तिष्ठन्तु।"
लेबनानदेशस्य हिजबुल-सङ्घः तस्मिन् एव दिने विज्ञप्तौ उक्तवान् यत् इजरायल-आक्रमणस्य प्रतिकाररूपेण हिजबुल-सङ्घः तस्मिन् दिने उत्तर-इजरायल-देशस्य आयलेट्-हशाहर-बस्तीयां आक्रमणं कृतवान् सफेड्-नगरस्य ईशानदिशि लेबनान-इजरायल-अस्थायीसीमारेखातः प्रायः १२ किलोमीटर् दूरे अयं क्षेत्रः अस्ति ।
इजरायलस्य रक्षासेनाभिः १७ दिनाङ्के उक्तं यत् अस्मिन् आक्रमणे लेबनानदेशेन कुलम् ५५ रॉकेट्-प्रहारः कृतः अग्निं निवारयतु।
पूर्वसूचनानुसारं जुलैमासस्य ३० दिनाङ्के इजरायल्-देशः लेबनानराजधानी बेरूत-नगरस्य दक्षिण-उपनगरे लक्ष्यं प्रति विमान-प्रहारं कृतवान्, यस्मिन् लेबनान-हिजबुल-सङ्घस्य वरिष्ठः सैन्यसेनापतिः शुकुर्, बहवः नागरिकाः च मारिताः अगस्तमासस्य प्रथमे दिने शुकुरस्य अन्त्येष्टौ हिजबुल-नेता नस्रुल्लाहः प्रतिशोधस्य प्रतिज्ञां कृतवान् ।
गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भात् परं लेबनान-हिजबुल-सङ्घः उत्तर-इजरायल-इजरायल-इजरायल-आधिपत्य-गोलान्-उच्चस्थानेषु समये समये आक्रमणं कृतवान्, इजरायल-सेना तु वायु-आक्रमणैः, गोलाबारी-प्रहारैः च प्रतिकारं कृतवान् दक्षिण लेबनान। लेबनान-इजरायल-सीमायां द्वयोः पक्षयोः मध्ये अद्यपर्यन्तं द्वन्द्वः अस्ति, अतः बहूनां निवासिनः बहिः गन्तुं बाध्यन्ते
अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।