समाचारं

तुर्की-संसदेन "सर्व-बल-प्रदर्शनम्" कृतम् यतः दर्जनशः सदस्याः युद्धं कुर्वन्ति स्म, मञ्चः रक्तेन कलङ्कितः च आसीत् ।

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तुर्की-संसदेन शुक्रवासरे (१६ दिनाङ्के) "सर्व-बल-प्रदर्शनम्" कृतम्, यत्र दर्जनशः सदस्याः युद्धं कृतवन्तः, अपि च सभापतिस्य मञ्चस्य श्वेत-सोपानयोः रक्तस्य दागाः अद्यापि दृश्यन्ते

मीडिया-समाचारस्य अनुसारं ३० निमेषात्मकं प्रहसनं तदा आरब्धम् यदा विपक्षस्य विधायकः मञ्चे आह्वानं कृतवान् यत् असन्तुष्टाः सत्ताधारी दलस्य सदस्याः मञ्चं प्रति त्वरितम् आगत्य तस्य गलाघोषं कृतवन्तः, ततः दर्जनशः जनाः of MPs joined the melee, यस्मात् न्यूनातिन्यूनं द्वौ सांसदाः घातिताः अभवन्, सभा स्थगितवती च ।

अटेले २०२२ तमे वर्षे सर्वकारस्य पतनस्य प्रयासस्य कारणेन १८ वर्षाणां कारावासस्य दण्डः दत्तः आसीत् सः गतवर्षस्य मेमासे कारागारे एकं आसनं प्राप्तवान्, परन्तु सर्वोच्चन्यायालयेन तस्य दोषीत्वं स्वीकृत्य संसदस्य उन्मुक्तिः अपहृत्य अस्मिन् वर्षे जनवरीमासे संसदः तं निष्कासितवान् . परन्तु अस्य मासस्य प्रथमे दिनाङ्के तुर्किए-नगरस्य संवैधानिकन्यायालयेन सर्वोच्चन्यायालयस्य अपीलीयन्यायालयस्य निर्णयः पलटितः ।

अटेले यस्य वामपक्षीयस्य तुर्की श्रमिकदलस्य सदस्यः अस्ति, तस्य सदस्यः अहमेत सिक् तस्मिन् दिने संसदे निन्दितवान् यत् "भवन्तः अटेले इत्यस्य वर्णनं आतङ्कवादी इति कुर्वन्ति इति न आश्चर्यम्। सर्वेषां नागरिकानां ज्ञातव्यं यत् अस्मिन् देशे बृहत्तमः आतङ्कवादी ( अत्र केचन) जनाः" इति सः संसदस्य बहुमतं आसनानि धारयन्तं सत्ताधारी न्यायविकासदलस्य (एकेपी) संकेतं कृतवान् ।

एकेपी सदस्यः अल्पाय ओजालन् तत्क्षणमेव मञ्चे गत्वा सिग्गं भूमौ धकेलितवान् सिग् एकेपी सांसदैः अनेकवारं मुष्टिप्रहारः कृतः, दर्जनशः सांसदाः च अस्मिन् युद्धे सम्मिलिताः ।

प्रहसनं ३० निमेषान् यावत् अभवत्, न्यूनातिन्यूनं द्वौ विधायकौ घातितौ, समागमः च त्रयः घण्टाभ्यः अधिकं यावत् स्थगितः अभवत् । तुर्किये इत्यस्य संसदस्य अध्यक्षः अवदत् यत् प्रारम्भे तत्र सम्मिलितौ विधायकौ दण्डितः भविष्यति।