पेरिस् ओलम्पिक आर्थिकसूची
2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
३३ तमे ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः समाप्तिः भवति । विगत अर्धमासे यदा क्रीडकाः अस्मिन् क्रीडाकार्यक्रमे परिश्रमं कुर्वन्ति तदा "ओलम्पिकव्यापारावकाशानां" टैपः अपि क्रीडाक्षेत्रात् बहिः अदृश्यप्रतियोगिता अभवत् पारम्परिकं ई-वाणिज्यम्, लाइव-प्रसारण-ई-वाणिज्यम् अथवा सीमापारं ई-वाणिज्यम्, ते सर्वे संलग्नाः सन्ति।
अस्य ओलम्पिकस्य पश्चात् पश्यन् ६ घण्टानां समयान्तरस्य अभावेऽपि चीनदेशीयाः जनाः अद्यापि ओलम्पिकक्रीडायाः विषये उत्साहिताः सन्ति । विगतसप्ताहद्वये Douyin इत्यस्य "ओलम्पिक"-सम्बद्धाः अन्वेषणाः १ अरबवारं अतिक्रान्ताः, यत्र औसतेन प्रतिदिनं प्रायः १० "ओलम्पिक"-सम्बद्धाः उष्णविषयाः उत्पद्यन्ते, लाइव-प्रसारण-कक्षेभ्यः आरभ्य ई-वाणिज्य-अल्मारयः यावत्, अनेकेषां विक्रयः उत्पादाः ओलम्पिकयातायातस्य महत्त्वपूर्णतया चालिताः अभवन् ।
ई-वाणिज्य-आँकडानां आधारेण न्याय्यं चेत्, घरेलु-उपयोक्तृणां "लघु-कन्दुक-क्रयणार्थं" सर्वाधिकं उत्साहः वर्तते, तथा च झेङ्ग-किन्वेन्-इत्यनेन टेनिस- "शुरुआती"-समूहस्य नेतृत्वं कृतम् अस्ति केचन लघु-मध्यम-आकारस्य व्यवसायाः क्रीडकानां परितः व्यावसायिक-अवकाशान् जप्तवन्तः, विशेषतः युवानः केचन समय-सम्मानिताः ब्राण्ड्-संस्थाः ये लाइव-स्ट्रीमिंग् ई-वाणिज्यस्य प्रयासं कृतवन्तः, तेषां सीमापार-ई-वाणिज्यस्य समये तत्कालं लाइव-स्ट्रीमिंग्-दलस्य निर्माणं कृतम् नवीनविकासस्य अवसराः।
"त्रयः लघुकन्दुकाः" सर्वाधिकं उष्णविक्रेतारः सन्ति
ई-वाणिज्यमञ्चानां आँकडानां आधारेण न्याय्यं चेत् ओलम्पिकक्रीडायाः उपभोक्तृणां क्रीडायाः उत्साहः उत्पन्नः, विशेषतः टेबलटेनिस्, टेनिस, बैडमिण्टन् च प्रतिनिधित्वं कृत्वा "लघुकन्दुकस्य उन्मादः"
संवाददाता पिण्डुओडुओ इत्यस्मात् ज्ञातवान् यत् विगतसप्ताहे टेबलटेनिस्-सम्बद्धानां कीवर्ड-सन्धान-मात्रायां त्रि-अङ्कीय-वृद्धिः प्राप्ता, ली निङ्ग्, मीन-वृक्ष इत्यादीनां घरेलु-ब्राण्ड्-विक्रयः वर्धितः, अनेकेषां बैडमिण्टन-ब्राण्ड्-विक्रयः च वर्षे त्रिगुणितः अभवत् -गतसप्तदिनेषु वर्षे वर्षे। Tmall आँकडा दर्शयति यत् अगस्त 3 तः, यदा Zheng Qinwen चॅम्पियनशिपं जित्वा अगस्त 5 पर्यन्तं, यदा Fan Zhendong चॅम्पियनशिपं जित्वा, 2 मिलियनतः अधिकाः जनाः Tmall इत्यत्र "लघु गेन्द" श्रेणीयाः सम्बद्धानि उत्पादनानि अन्वेषितवन्तः, यत्र टेबलटेनिस, टेनिस, तथा बैडमिण्टन-क्रीडायाः वर्षे वर्षे व्यवहारवृद्धिः शतप्रतिशतम् अतिक्रान्तवती । तस्मिन् एव काले पिण्डुओडुओ इत्यस्य वॉलीबॉल, बास्केटबॉल, फुटबॉल, योगचटाई, प्रतिरोधपट्टिका, डम्बल इत्यादीनां क्रीडासामग्रीणां विक्रयः सर्वेषां जुलैमासे मासे मासे वर्धितः
क्रीडासाधनानाम् अतिरिक्तं क्रीडाजूतानां, वस्त्राणां च वृद्धिः अभवत् । विप्शॉप्-आँकडानां ज्ञायते यत् अगस्त-मासस्य १० दिनाङ्कपर्यन्तं मञ्चे टेबल-टेनिस्-रैकेट्-विक्रयः वर्षे वर्षे १६१% वर्धितः, टेबल-टेनिस्-जूतानां/टेनिस्-जूतानां विक्रयः वर्षे वर्षे १२०% वर्धितः, विक्रयः फुटबॉल-जूतानां द्विगुणं जातम्, बैडमिण्टन-रैकेट्-विक्रयः वर्षे वर्षे ११६% वर्धितः, टेनिस-स्कर्ट्-विक्रयः च वर्षे वर्षे ११६% वर्धितः ।
झेङ्ग किन्वेन् इत्यनेन अनेके उपभोक्तृभ्यः टेनिस-क्रीडायाः "आरम्भं" कर्तुं रुचिः प्रेरिता । हाङ्गझौ एशियाईक्रीडायाः एशियाई पैरालिम्पिकस्य च कृते टेनिसकन्दुकस्य आपूर्तिं कृतवन्तः तियानलोङ्ग टेनिस् ई-वाणिज्यस्य प्रमुखस्य झाङ्ग जियाण्डा इत्यस्य मते यस्मिन् दिने झेङ्ग किन्वेन् इत्यनेन चॅम्पियनशिपं प्राप्तम्, तस्मिन् दिने ब्राण्डस्य पिण्डुओडुओ आधिकारिकप्रमुखभण्डारस्य यातायातस्य २००% मासात् अधिकं वृद्धिः अभवत् -on-month, and a 4-pack game दैनन्दिनविक्रयः मासे मासे 300% अधिकं वर्धितः।
झाङ्ग जियाण्डा अवलोकितवान्, "अस्माकं भण्डारे आरम्भिकः, उन्नतः, प्रतियोगिता च समाविष्टाः भिन्नाः प्रकाराः टेनिसः सन्ति। झेङ्ग किन्वेन् चॅम्पियनशिपं जित्वा अधिकजनानाम् क्षितिजेषु टेनिस्-क्रीडां आनयत्, टेनिस-उपकरणानाम्, क्रीडा-परिधीय-सामग्रीणां च उपभोगं चालितवान् । अद्यतने, नवीन-उपभोक्तारः Most of ते आरम्भिकाः सन्ति, मुख्यतया मूलभूतप्रशिक्षणकन्दुकं क्रीणन्ति च।"
अस्य ओलम्पिकक्रीडायाः "मण्डलात् बहिः उत्पादानाम्" आधारेण ते मुख्यतया व्यावसायिकक्रीडासाधनं, एथलीटपरिधीयसामग्री च इति द्वयोः वर्गयोः विभक्ताः सन्ति ९ अगस्त दिनाङ्के ताओबाओ इत्यनेन "२०२४ पेरिस् ओलम्पिक्स् समानशैली उत्पादविक्रयक्रमाङ्कनम्" प्रकाशितम्, यस्मिन् दर्शितं यत् विक्रयबलस्य दृष्ट्या क्वान् होङ्गचान्, झेङ्ग किन्वेन्, सन यिंग्शा च शीर्षत्रयेषु एथलीट्-मध्ये स्थानं प्राप्तवन्तः
विशेषतः, क्वान होङ्गचान् इत्यनेन लोकप्रियाः अग्ली फिश स्लिपर्स् तथा टर्टल् पेण्डन्ट्स्, हुआङ्ग युटिंग् इत्यस्य पिल्ला हेयरपिन्स्, झाङ्ग युफेइ इत्यस्य कीचेन्स् च सर्वे क्रीडाभिः सह असम्बद्धाः सन्ति प्रतिग्राहकं यूनिट् मूल्यं न्यूनं भवति, तथा च गैर-एथलीट-समर्थनानां कृते मैच-पूर्व-प्रचारः नास्ति , यत् परीक्षा अस्ति। क्वान्होङ्गचान्-महिलानां १० मीटर्-मञ्च-अन्तिम-क्रीडायाः दिने अद्यापि यिवु-व्यापारिणः आसन् ये स्वस्य समानानि चप्पलानि अलमार्यां स्थापयितुं त्वरितम् आगतवन्तः ।
एतेषु अधिकांशः उत्पादः लघुमध्यम-आकारस्य व्यवसायेभ्यः आगच्छति पूर्वम्। । क्वान् होङ्गचान् इत्यस्य गृहनगरे गुआङ्गडोङ्ग्-नगरे एकस्य जूताविक्रयसंस्थायाः स्वामी पत्रकारैः उक्तवान् यत्, "गतकेषु दिनेषु शतशः जनाः एतेषां चप्पलानां विषये पृच्छितुं आगताः एतेषु क्रीडकेषु ये स्वतःस्फूर्तरूपेण "वृत्तात् बहिः" स्वक्रीडकानां कारणात्। personalities, off-field fun, etc. वस्तुषु यदि लघुमध्यम-आकारस्य व्यापारिणः व्यावसायिक-अवकाशान् "जब्धं" कर्तुम् इच्छन्ति तर्हि तेषां प्रवृत्तिषु गहनतया अवगताः भवितुम् आवश्यकाः, आपूर्ति-शृङ्खलायाः सह समये प्रतिक्रियां दातुं, शीघ्रमेव उत्पादाः स्थापयितुं च आवश्यकता वर्तते अलमारयः उपरि ।
अपरपक्षे, ये ब्राण्ड्-व्यापारिणः ओलम्पिक-विजेतारं "सट्टेबाजीं" कृतवन्तः, ते "चैम्पियन-समर्थनस्य" मूल्यं अधिकतमं कर्तुं अधिकं सक्रियताम् अवाप्नुवन्ति । यदा Tmall Wilson इत्यस्य आधिकारिक-प्रमुख-भण्डारे "Zheng Qinwen's Same Style" इत्यस्य व्यावसायिक-टेनिस-विक्रयः आकाशगतिम् अकरोत्, तदा नाइकस्य "The only Paris souvenir I want to take away is a gold medal" इति स्मारिका-टी-शर्टः अपि Zheng इत्यस्य पार्श्वे प्रकटितस्य अनन्तरं लोकप्रियः अभवत् किन्वेन् इत्यस्य क्रीडा, झेङ्ग् किन्वेन् च चॅम्पियनशिपं जित्वा ४,००० तः अधिकाः जनाः ४८ घण्टाभिः अन्तः अतिरिक्तक्रयणं कृतवन्तः । चीनीयतैरणदलस्य प्रायोजकः स्पीडो सदस्यलॉटरीलाभरूपेण पान झान्ले इत्यस्य हस्ताक्षरितं फोटों समावेशितवान् यतः पान झान्ले इत्यनेन चॅम्पियनशिपं जित्वा त्माल् स्पीडो इत्यस्य आधिकारिकप्रमुखभण्डारे तस्य समानशैल्याः तैरणचक्षुषः दृश्यानां संख्या शतप्रतिशतम् अधिका अभवत् । , तथा च व्यवहारस्य मात्रायां प्रायः १५०% वृद्धिः अभवत् ।
ब्राण्ड्-समूहानां कृते, "ओलम्पिक-व्यापार-अवकाशानां" टैप-करणं सम्पूर्ण-सञ्चालन-लिङ्कस्य समीपे भवति, क्रीडायाः पूर्वं सम्भाव्य-क्रीडकानां उपरि "सट्टेबाजी" इत्यस्मात् आरभ्य, क्रीडायाः समये एथलीट्-उन्नतिः, चॅम्पियनशिप-इत्यादीनां नोड्-मध्ये समान-उत्पादानाम् हस्ताक्षर-आकर्षणानां च यावत्, ततः च to the game अनन्तरं ब्राण्ड्-सञ्चारस्य दृष्ट्या, एषः ओलम्पिक-क्रीडाः स्पष्टतया विक्रयं वर्धयितुं ब्राण्ड्-व्यावसायिकतां प्रसारयितुं च अनेकेषां क्रीडा-ब्राण्ड्-समूहानां कृते "बृहत्-परीक्षा" अभवत्
ब्राण्ड् तत्कालं लाइव प्रसारणकक्षं स्थापयति
सामग्री-ई-वाणिज्यस्य क्षेत्रे लाइव-स्ट्रीमिंग्-प्रसिद्धैः ओलम्पिक-विषयैः च सम्बद्धानां ब्राण्ड्-समूहानां लोकप्रियतायाः विक्रयस्य च द्रुतगतिना वृद्धिः, क्रमिक-क्षयः च अभवत्
Douyin आँकडा दर्शयति यत् 20 जुलाई तः अगस्त 2 पर्यन्तं "ओलम्पिक" सम्बद्धानां अन्वेषणानाम् सञ्चितसंख्या १ अरबं अतिक्रान्तवती, यत्र औसतेन Douyin इत्यत्र प्रतिदिनं प्रायः १० "ओलम्पिक" सम्बद्धाः उष्णविषयाः उत्पद्यन्ते, Douyin Mall लेनदेनस्य मात्रा च वर्धिता ८३% वर्षे वर्षे %, अन्वेषणव्यवहारस्य मात्रा च वर्षे वर्षे ६८% वृद्धिः अभवत् । कुआइशौ-दत्तांशैः ज्ञायते यत् २६ जुलैतः ८ अगस्तपर्यन्तं कुआइशौ ई-वाणिज्यस्य बैडमिण्टन-आपूर्तिस्य जीएमवी वर्षे वर्षे १३०% अधिकं वर्धिता, बहिः सायकल-आपूर्तिस्य जीएमवी वर्षे वर्षे प्रायः १२०% वर्धिता, तथा च... टेनिस-उपकरणानाम् जीएमवी वर्षे वर्षे शतप्रतिशतम् अधिकं वर्धितम् ।
लाइव स्ट्रीमिंग् ई-वाणिज्यस्य लोकप्रियता एकतः ओलम्पिक-क्रीडकानां, अपरतः ओलम्पिक-परिधीय-उत्पादानाम् च भवति । सिकाडा मामा इत्यस्य आँकडानि दर्शयन्ति यत् ओलम्पिकगोताखोरीविजेता क्वान् होङ्गचान् इत्यस्य भ्रातुः क्वान् जिन्हुआ इत्यस्य डौयिन् खातेः प्रशंसकानां संख्या ७४४,००० अगस्तदिनाङ्के ५६०,००० इत्येव वर्धिता एतावता अस्य २२.६६ मिलियनं प्रशंसकाः सन्ति । पूर्वं क्वान्जिन्हुआ-संस्थायाः लाइव-प्रसारण-कक्षेषु विक्रयः १,००,००० तः ५,००,००० पर्यन्तं आसीत् ।
तदतिरिक्तं, ओलम्पिकक्रीडायाः लोकप्रियतायाः Xiangxing (Fujian) Luggage Group Co., Ltd. ("Xiangxing Group" इति उच्यते) इत्यत्र अद्वितीयः प्रभावः अस्ति channel पूर्वं पारम्परिकः Shelf ई-वाणिज्यम् आसीत्, यत्र Tmall, Taobao, Vipshop इत्यादयः मञ्चाः सन्ति । २०२१ तमे वर्षे क्षियाङ्गक्सिङ्ग-समूहः डौयिन्-इत्यनेन सह सम्मिलितः भूत्वा सामग्री-ई-वाणिज्यस्य अन्वेषणं आरब्धवान् ।
ओलम्पिकक्रीडायाः पूर्वसंध्यायां चीनसमाचारसेवायाः एकः संवाददाता पेरिस्-नगरस्य वीथिषु २००८ तमे वर्षे बीजिंग-ओलम्पिकस्य मीडिया-पृष्ठपुटं वहन्तं स्पेन्-देशस्य संवाददातारं साक्षात्कारं कृतवान् संवाददाता अवदत् यत् एतत् पृष्ठपुटं १६ वर्षाणि यावत् तस्य समीपे अस्ति, अद्यापि अक्षुण्णम् अस्ति। अन्तर्राष्ट्रीयप्रतिवेदनं शीघ्रमेव सामाजिकजालपुटेषु प्रसारितम्, परन्तु नेटिजनाः Xiangxing Luggage’s Douyin खाते सन्देशान् त्यक्त्वा तत्क्षणमेव घटनां स्मरणं कृतवन्तः कम्पनीं सूचितं यत् "Looking for the same backpack for the Beijing Olympics on the whole network" अपि डौयिन् इत्यस्य उष्णसूचौ दृश्यते स्म ।
लाइव ई-वाणिज्यस्य प्रयासं कुर्वन् समय-सम्मानितः ब्राण्डः इति नाम्ना क्षियाङ्गक्सिङ्ग-समूहस्य विपणनकेन्द्रस्य महाप्रबन्धकः २०२३ तमे वर्षे अस्थायीरूपेण प्रसारणं स्थगयितुं चयनं कृतवान् अस्ति , पत्रकारैः उक्तवान्, 7 मार्चमासस्य २६ दिनाङ्के प्रातःकाले अद्यापि बहवः सहकारिणः गृहात् आगतवन्तः, तेन शीघ्रमेव डौयिन् लाइव् प्रसारणदलस्य निर्माणं कृतम् त्वरितम्, परन्तु लोकप्रियतायाः वृद्धिं आनयत्, विक्रयः च महत्त्वपूर्णः अस्ति।
सिकाडा मामा इत्यस्य आँकडानि दर्शयन्ति यत् २६ जुलै दिनाङ्के क्षियाङ्गक्सिङ्गस्य लाइव् प्रसारणकक्षस्य कुलदर्शकानां संख्या ३.४८५ मिलियनं, २७ जुलै दिनाङ्के कुलदर्शकानां संख्या ३.६३८ मिलियनं, २८ जुलै दिनाङ्के कुलदर्शकानां संख्या ३.३९५ मिलियनं च आसीत् त्रयः दिवसाः विक्रयः क्रमशः २५ लक्षतः ५० लक्षपर्यन्तं आसीत् । २९ दिनाङ्के क्रमेण दत्तांशः पतितुं आरब्धवान् । क्षियाङ्गक्सिङ्गस्य डौयिन् खातेः अनुयायिनां संख्या अपि २५ दिनाङ्के ५७,००० तः अधुना ८६२,००० यावत् वर्धिता अस्ति ।
चेन् हैनिङ्ग् इत्यनेन पत्रकारैः उक्तं यत् एतत् उष्णस्थानं पूर्णतया ग्रहीतुं दलेन प्रथमं लोकप्रियमागधोत्पादानाम् पूर्तये पर्याप्तसूचीगहनतायुक्तानि पैलेट्-पट्टिकाः बहिः गृहीताः तदनन्तरं ते उत्पादनस्य आयोजनार्थं सर्वं कृतवन्तः, क्रयणस्य उत्पादनस्य च प्रगतेः त्वरिततायै अतिरिक्तसमयं कार्यं कृतवन्तः । मूलतः कम्पनीयाः आन्तरिकप्रौद्योगिकीसंशोधनविकासविभागे दशकशः अनुभवयुक्ताः बहवः दिग्गजकर्मचारिणः आसन्, ते अपि अस्मिन् समये उत्पादनस्य सदस्यतां प्राप्तवन्तः यत् प्रथमं तस्य उत्पादानाम् समूहस्य सन्तुष्टिः भवति यस्य विषये नेटिजनाः सर्वाधिकं चिन्तिताः सन्ति।
लोकप्रियतायाः न्यूनतायाः विषये चेन् हैनिङ्ग् इत्यनेन पत्रकारैः उक्तं यत् परिचालनदृष्ट्या क्षियाङ्गक्सिङ्गः एकतः बृहत् परिमाणेन उत्पादानाम् उत्पादनं कर्तुं योजनां करोति, तत्सहकालं नेटिजनानाम् टिप्पण्यां प्राधान्यं उत्पादं प्रति ध्यानं ददाति, उत्तमं कार्यं करोति नवीनं उत्पादं योजयितुं, तथा च प्रशंसकानां उपभोक्तृणां च यथासंभवं धारणं निर्वाहयितुम्, प्राप्तुं च Douyin ई-वाणिज्यस्य अनुकूलनं निरन्तरं कुर्वन्ति।
सीमापारं ई-वाणिज्यं स्थले, स्थले बहिः च धनं अर्जयति
सीमापार-ई-वाणिज्य-मञ्चानां दत्तांशैः न्याय्यं चेत्, विदेशेषु उपभोक्तृणां क्रीडायाः उत्साहः अपि ओलम्पिकक्रीडायाः कारणेन चालितः अस्ति । संवाददाता SHEIN इत्यस्मात् ज्ञातवान् यत् मञ्चे "ओलम्पिक"-सम्बद्धानां क्रीडाव्यावसायिक-उत्पादानाम्, वस्त्रसामग्रीणां, गृहसज्जा-आभूषणानाम् इत्यादीनां अन्वेषणानाम् संख्या ओलम्पिकक्रीडायाः पूर्वसप्ताहेषु वर्धयितुं आरब्धा The boss of a smart watch company in Shenzhen revealed that its SHEIN भण्डारे क्रीडाविधिना सह स्मार्टघटिकायाः विक्रयः विगतमासे महतीं वृद्धिं प्राप्तवान्, एकस्मिन् मासे ४,७०० तः अधिकानि टुकडयः विक्रीताः, एकस्य उत्पादस्य विक्रयः ८२०,००० यावत् अभवत्
"कन्दुक"क्रीडाभ्यः यत् भिन्नं वर्तते यस्मिन् घरेलुप्रयोक्तारः अधिकं ध्यानं ददति तत् अस्ति यत् अलीएक्सप्रेस्-दत्तांशैः ज्ञायते यत् ओलम्पिकक्रीडायाः समये अलीएक्सप्रेस्-संस्थायाः जलक्रीडायाः, सायकल-उपकरणानाम्, बहिः पादचालन-सम्बद्धानां च उत्पादानाम् विक्रयः उद्घाटनदिने सर्वाधिकं वर्धितः of the Olympic Games, cycling सामान्यस्य तुलने चक्षुषः विक्रयः त्रिगुणः वर्धितः ।
तस्मिन् एव काले चीनीयव्यापारिणः अपि ओलम्पिकं पश्यन्तः विदेशेषु उपभोक्तृभ्यः व्यापारस्य अवसरान् प्राप्तवन्तः । कैनिआओ इत्यस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे जुलैमासे कैनिआओ इत्यस्य यूरोपीयगोदामतः मालवाहनस्य मात्रा मेमासस्य तुलने २००% अधिकं वर्धिता अस्ति .
केचन सीमापारव्यापारिणः ओलम्पिकस्थलेषु स्वस्य उत्पादानाम् "विक्रयणं" अपि कृतवन्तः । ओलम्पिकक्रीडायां विश्वविक्रमं भङ्गं कृतवान् पान झान्ले पुरुषाणां १०० मीटर् फ्रीस्टाइल् अन्तिमस्पर्धायाः सज्जतां कुर्वन् झेजियांङ्ग-नगरस्य ताइझोउ-नगरस्य डोन्घोङ्ग-फर्निचर-संस्थायाः कुर्सिषु उपविष्टवान् "अहम् अद्यापि टीवी-मध्ये अस्माकं उत्पादान् दृष्ट्वा अतीव उत्साहितः अस्मि!"
वाङ्ग युकी इत्यनेन परिचयः कृतः यत् अस्य ओलम्पिकस्य कृते झेजियाङ्ग ताइझोउ डोन्घोङ्ग फर्निचर इत्यनेन ४,००० तः अधिकाः कुर्सीः, ४०० मेजः च प्रदत्ताः । उत्पादिताः कुर्सीः प्रायः सर्वेषु आन्तरिकस्थलस्पर्धासु दृश्यन्ते । तरणकुण्डात् आरभ्य जिम्नास्टिकहॉलपर्यन्तं, टेबलटेनिस्-क्रीडाङ्गणात् आरभ्य बैडमिण्टन-गोताखोरीक्षेत्रं यावत्, क्रीडकानां, प्रशिक्षकाणां, रेफरीणां च कृते आरामदायकाः विश्रामस्थानानि प्रदत्तानि सन्ति यद्यपि प्रतियोगिनां विशिष्टा संख्या अस्पष्टा अस्ति, तथापि प्लास्टिककुर्सीनां बहवः देशीविदेशीयनिर्मातारः सन्ति इति विचार्य, स्पर्धा च तीव्रा अस्ति, तथापि वाङ्ग युकी इत्यस्य मतं यत् तस्मिन् समये न्यूनातिन्यूनं १० कम्पनयः स्पर्धां कुर्वन्ति स्म मूल डिजाइन एवं गुणवत्ता। अस्मिन् वर्षे जनवरीमासे ३४०० कुर्सीः वितरित्वा तदनन्तरं आयोजकः अतिरिक्त ८०० कुर्सीनां आदेशं दत्तवान् ।
वाङ्ग युकी इत्यनेन प्रकटितं यत् अद्यतनकाले बहवः ग्राहकाः "ओलम्पिकशैल्याः कुर्सीः" अन्वेष्टुं आगताः, ग्राहकाः च निरन्तरं पृच्छन्ति, आदेशं च ददति । यतो हि एतत् उत्पादं मुख्यतया केषुचित् संस्थासु परियोजना-आदेशेषु वा उपयुज्यते, अतः वार्ता-चक्रं दीर्घं भवति, सम्प्रति अनेके आदेशाः सन्ति येषां वार्तालापः क्रियते, मालस्य मूल्यं च दशलाखं यावत् भविष्यति इति अपेक्षा अस्ति
शाण्डोङ्ग-नगरस्य ओलम्पिक-बास्केटबॉल-क्रीडायाः प्रमुखः हान-जेङ्गजी-इत्यनेन अपि अल्बेनिया-देशस्य ओलम्पिक-समित्याः आदेशः प्राप्तः यत् तेषां कृते कन्दुक-उत्पादानाम् उत्पादनं करणीयम् इति यथा यथा पेरिस् ओलम्पिकस्य उत्साहः विश्वं व्याप्नोति तथा तथा हान जेङ्गजी थाई ओलम्पिकसमित्या सह सहकार्यस्य गहनतया वार्तालापं कुर्वन् अस्ति यत् कन्दुकक्रीडाक्षेत्रे व्यापारक्षेत्रस्य अधिकविस्तारः भवति। अल्बेनियादेशस्य अतिरिक्तं चीनदेशे निर्मिताः अधिकानि कन्दुकउत्पादाः ओलम्पिकमञ्चे प्रकाशन्ते इति अपेक्षा अस्ति ।
पेरिस् ओलम्पिकस्य आधिकारिककार्यक्रमानाम् अतिरिक्तं विदेशेषु उपभोक्तारः अपि उदयमानक्रीडासु अधिकाधिकं ध्यानं ददति । पैडेल् टेनिस् इत्यस्य विकासः अन्तिमेषु वर्षेषु तीव्रगत्या अभवत्, २०२३ तमे वर्षे यूरोपीयक्रीडायां आधिकारिकः आयोजनः भविष्यति ।केचन मन्यन्ते यत् २०२८ तमे वर्षे लॉस एन्जल्स ओलम्पिकक्रीडायां पैडेल् टेनिस् आधिकारिकं आयोजनं भविष्यति इति अपेक्षा अस्ति
"प्लेट् टेनिस् कोर्ट्" विदेशेषु सुविक्रयणं भवति इति संवाददाता ज्ञातवान् । ग्वाङ्गझौ दधि आर्टिफिशियल टर्फ इत्यस्य महाप्रबन्धकः वु यान्शान् चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् अस्मिन् वर्षे आरम्भात् वर्षे वर्षे विक्रयः प्रायः दुगुणः अभवत्, यूरोपीय-दक्षिण-अमेरिका-विपण्येभ्यः आदेशाः च तीव्रगत्या वर्धिताः। "पूर्वविश्वकपस्य समये मुख्यं विपण्यं मध्यपूर्वम् आसीत्। अस्मिन् वर्षे यूरोपदेशात् विशेषतया फ्रान्स्, यूनाइटेड् किङ्ग्डम् इत्यादिभ्यः विपण्येभ्यः आदेशाः महतीं वृद्धिं प्राप्तवन्तः अधुना "प्लेट् टेनिस-क्रीडाङ्गणाः" कृत्रिम-तृणं अतिक्रम्य दधि-वृक्षाः अभवन् मुख्यं उत्पादं, तथा च वर्षद्वयं यावत् क्रमशः वार्षिकवृद्धिः ६०% अधिका अभवत् ।
अस्मिन् वर्षे मार्चमासात् आरभ्य वु यान्शान् इत्यस्य कम्पनी आदेशानां वृद्धिं अनुभवति, उत्पादनार्थं कारखानस्य अतिरिक्तसमयं कार्यं कर्तव्यम् अस्ति । वु यान्शान् इत्यनेन प्रकटितं यत् फुटबॉल-तारकेन कोस्सिल्नी इत्यनेन स्थापितायाः कम्पनीयाः आदेशस्य मूल्यं प्रायः ७,००,००० युआन् इत्येव आसीत् । "प्लेट् टेनिसः दक्षिण अमेरिकातः उद्भूतः अधुना सम्पूर्णे विश्वे लोकप्रियः अस्ति। २०२३ तमे वर्षे विस्फोटः भविष्यति, वर्षत्रयं यावत् अपि विस्फोटः भविष्यति इति अपेक्षा अस्ति। यदा वयम् अधुना व्यस्ताः भवेम तदा वयं जिज्ञासानां तालमेलम् अपि न स्थातुं शक्नुमः। गतवर्षे, वयं एकस्मिन् मासे १० लक्षं विक्रयं कृतवन्तः अधुना वयं मासे ६० लक्षं विक्रयं कुर्मः।"
यद्यपि ओलम्पिकक्रीडायाः समाप्तिः भवति तथापि क्रीडाकार्यक्रमैः आनितः "क्रीडाज्वरः" अद्यापि प्रसरति ।
(अयं लेखः China Business News इत्यस्मात् आगतः)