2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शुक्रवासरे प्रकाशितस्य शासनस्य खाचित्रे अमेरिकी-डेमोक्रेटिक-पक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः हैरिस् इत्यनेन उक्तं यत् यदि सा सफलतया निर्वाचिता भवति तर्हि सा खाद्यमूल्यानां वर्धनविरुद्धं इतिहासे प्रथमं संघीयप्रतिबन्धं प्रवर्तयिष्यति, मूल्यवर्धनार्थं कम्पनीनां दण्डं वर्धयिष्यति च।
अस्य दावस्य कारणेन हलचलः उत्पन्नः, न केवलं ट्रम्प-अभियानस्य उपहासः अपितु सर्वेषां वर्गानां व्यावसायिकानां आक्रोशः अपि उत्पन्नः ।
समीक्षकाः तत् दर्शयन्तिवर्षत्रयाधिकं यावत् अमेरिकादेशस्य उपराष्ट्रपतिरूपेण कार्यं कृतवान् हैरिस् महङ्गानि संकटस्य दोषं कम्पनीषु एव स्थापयति इति दृश्यते, न तु अनियंत्रितव्ययस्य बाइडेन्-हैरिस् प्रशासनस्य उपरि।
“किराणां भण्डारेषु महङ्गानि सामान्यानि सन्ति, परन्तु सर्वदा सर्वकारेण एव निर्मितं भवति – राजनेतारः धनं मुद्रयित्वा, महङ्गायां किमपि सम्बन्धं न विद्यमानानाम् कम्पनीनां राक्षसीकृत्य, दोषं दत्त्वा महङ्गानि सृजन्ति, तस्य आडम्बरपूर्ण-अपव्ययस्य प्रति ध्यानं विमुखीकर्तुं | ," जेमिनी एक्स्चेन्जस्य सहसंस्थापकः अध्यक्षः च कैमरन् विन्क्लेवोस् इत्यनेन मञ्चे लिखितम् ।
निवेशविश्लेषकः Lyn Alden इत्यनेन X इत्यत्र टिप्पणीकृतं यत् Kroger इत्यादिषु किराणां भण्डारेषु "अत्यन्तं न्यूनलाभमार्जिनम्" अस्ति । अतः टीम हैरिस् इत्यस्य सम्पूर्णं “कार्पोरेट् प्राइस गॉगिंग्” इति कथनं केवलं “बकवासम्” एव । खाद्यनिर्मातृणां कृते मार्जिनाः समानाः सन्ति, न्यूनद्विअङ्कीयपरिधिषु ।
ट्रम्पस्य प्रशंसकः विश्वस्य सर्वाधिकधनवान् च मस्कः अपि एतादृशं मतं धारयति सः शुक्रवासरे X मञ्चे पोस्ट् कृतवान् ।
महङ्गानि संघीयसर्वकारेण यत् व्ययः भवति तस्मात् अधिकं व्ययस्य कारणेन भवति यतोहि ते केवलं छिद्राणि प्लग् कर्तुं अधिकं धनं मुद्रयन्ति। महङ्गानि समाधातुं अस्माभिः अपव्ययपूर्णं सर्वकारीयव्ययस्य न्यूनीकरणं करणीयम्। भवतः कर-डॉलर्-रूप्यकाणि सम्यक् व्ययितव्यानि, न तु दुर्बलतया।
सः संकेतं दत्तवान् यत् यदि हैरिस् मूल्यनियन्त्रणं कार्यान्वयति तर्हि तस्य परिणामाः बृहत्प्रमाणेन भण्डारस्य बन्दीकरणं आवश्यकसामग्रीणां गम्भीरा अभावः च भविष्यति।
“डेमोक्रेटिक पार्टी मुखपत्रम्” अपि वाशिङ्गटन-पोस्ट्-पत्रिकायाः सूचितं यत्,मूल्यनियन्त्रणं दुष्टनीतिविकल्पः अस्ति ।
अनेकेषां जनानां दृष्टौ विगतवर्षद्वये अमेरिकादेशे महङ्गानि संकटस्य दोषी उपराष्ट्रपतिः हैरिस् अस्ति सा "बाइडेनोमिक्स" इत्यस्य बृहत्तमा समर्थिका अस्ति ।
सदनस्य रिपब्लिकन्-दलस्य सदस्याः गुरुवासरे मतदातानां स्मरणं कृतवन्तः यत्...२०२१ तमस्य वर्षस्य आरम्भे यदा हैरिस् उपराष्ट्रपतिः अभवत् तदा अण्डानां मूल्येषु ४६.८% वृद्धिः अभवत्, मूंगफली-मक्खनस्य मूल्येषु ४२.८% वृद्धिः अभवत्, कुकी-मूल्येषु ४०.३% वृद्धिः अभवत्, शिशुभोजनस्य, सूत्रस्य च मूल्येषु ३०.१% वृद्धिः अभवत् ।, वितरणसेवामूल्येषु २९.७% वृद्धिः अभवत् ।
प्राथमिक-माध्यमिकविद्यालयेषु भोजनस्य ६५.५% वृद्धिः अभवत्, मध्याह्नभोजनस्य मांसस्य, रसस्य, जलपानस्य च मूल्येषु सर्वेषां २०% अधिकं वृद्धिः अभवत्...
सुपरमार्केट् बर्गरस्य मूल्यं सर्वकालिकं उच्चतमं स्तरं प्राप्तवान् इति नवीनतमाः आँकडा: दर्शयन्ति।
तदतिरिक्तं हैरिस्-महोदयस्य कार्यभारं स्वीकृत्य अमेरिकी-महङ्गानि २१% अधिका अभवत्, यदा श्रमिक-मध्यमवर्गस्य वेतनस्य १९.८% वृद्धिः अभवत् ।
ट्रम्पस्य कार्यकाले घरेलुभोजनस्य मूल्येषु ६.५% वृद्धिः अभवत् (१.६% वार्षिकवृद्धिः । बाइडेन्-महोदयस्य कार्यकाले घरेलुभोजनस्य मूल्येषु २१% अधिकं वृद्धिः अभवत् (समासे वार्षिकवृद्धिः ५.५%) ।
कश्चन चेतावनीम् अयच्छत्,यदि हैरिस् निर्वाचितः भवति तर्हि अमेरिकनजनाः चत्वारि वर्षाणि अपि महङ्गानि संकटं सहितुं शक्नुवन्ति।
शुक्रवासरे प्रचारसभायां हैरिस् इत्यनेन उक्तं यत् यदि सा अध्यक्षा निर्वाचिता भवति तर्हि सा नियमानाम् उल्लङ्घनं कुर्वतां "बृहत्कम्पनीनां" अन्वेषणं दण्डं च करिष्यति, खाद्य-दैनिक-आवश्यक-उद्योगे मूल्य-हेरफेरम् इत्यादीनां प्रतिस्पर्धा-विरोधी-व्यवहारस्य सम्बोधनं करिष्यति, मूल्यस्य दण्डं च वर्धयिष्यति gouging.विशेषतः दैनन्दिन आवश्यकताः यथा दैनन्दिन आवश्यकताः, पेट्रोलम्।
बुधवासरे हैरिस्-अभियानेन स्पष्टं कृतं यत् ते सुनिश्चितं करिष्यन्ति यत् बृहत्-व्यापाराः उपभोक्तृणां अन्यायपूर्वकं शोषणं कृत्वा अत्यधिकं निगम-लाभं न लब्धुं शक्नुवन्ति।
परन्तु केचन अर्थशास्त्रज्ञाः मूल्यनियन्त्रणं सर्वकारीयहस्तक्षेपस्य प्रतिउत्पादकरूपम् इति मन्यन्ते ।。
म्यानहट्टन्-संस्थायाः वरिष्ठः सहकर्मी ब्रायन रिड्ल् इत्ययं अवदत् यत् -
एतेन १९७० तमे दशके आलस्यपूर्णानां असफलानाम् आर्थिकनीतीनां पुनरागमनस्य प्रतिनिधित्वं भवति ।तस्मिन् समये मूल्यनियन्त्रणं अर्थव्यवस्थायाः कृते आपदा सिद्धम् अभवत्, एतत् संकेतं यत् हैरिस् आर्थिकविषयेषु सुलभानि उत्तराणि अन्विष्यमाणानां मतदातानां कृते पण्डरं कुर्वन् आसीत् ।