समाचारं

लेई जुन् : शाओमी इत्यस्य कार्यकारीदलेन SU7 इत्यस्य परीक्षणं कृत्वा कुलम् एकलक्षकिलोमीटर् यावत् वाहनं कृतम्

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य १७ दिनाङ्के ज्ञापितं यत् शाओमी इत्यस्य अध्यक्षः मुख्यकार्यकारी च ली जुन्, समूहस्य अध्यक्षः लु वेइबिङ्ग्, समूहस्य उपाध्यक्षः वाङ्ग् जिओयन् च शाओमी इत्यस्य तुर्पान् ग्रीष्मकालीनपरीक्षा आधारे लाइव् प्रसारणं कृतवन्तः।

लेई जुन् इत्यनेन लाइव् प्रसारणे उक्तं यत् एतत् Xiaomi इत्यस्य प्रथमवारं कारं निर्माति, परीक्षणस्य च महत्त्वं वयं दद्मः परीक्षणस्य परिमाणम् अद्यापि उद्योगे सर्वाधिकं बृहत् अस्ति।


लेई जुन् इत्यनेन उक्तं यत् शाओमी-कार्यकारीणां सामूहिक-सम्मान-भावना, एकत्र कार-निर्माणस्य च दृढनिश्चयः च अभवत् एकलक्षकिलोमीटर्पर्यन्तं गतः, परीक्षणवाहनं च प्रायः ३०० किलोमीटर्पर्यन्तं गतः ।

"एषः विषयः कठिनः नास्ति, परन्तु एतस्य महत् महत्त्वम् अस्ति। कार्यकारीभिः अग्रपङ्क्तौ गभीरं गत्वा उत्पादस्य चिन्तनं करणीयम्। एतेन मनोवृत्त्या एव उत्पादस्य उत्तमं निर्माणं कर्तुं शक्यते।

लेई जुन् इत्यस्य मते शाओमी इत्यनेन SU7 इत्यस्य प्रक्षेपणात् पूर्वं ५४ लक्षं किलोमीटर् यावत् परीक्षणं कृतम्, ३०० तः अधिकेषु नगरेषु ६०० परीक्षणवाहनानां निवेशः कृतः, केवलं ७०,००० चार्जिंग् ढेरस्य परीक्षणं च कृतम्

अस्मिन् वर्षे मेमासे लेइ जुन् इत्यनेन SU7 इत्यस्य वाहनचालनस्य त्रयः घण्टाः यावत् लाइव् प्रसारणं कृतम्, यस्मिन् ३९ मिलियनं दृश्यं प्राप्तम् । तस्मिन् समये स्मार्ट-ड्राइविंग्-विषये स्वस्य विचारान् प्रकाशयितुं, अस्मिन् क्षेत्रे Xiaomi-संस्थायाः निवेशस्य च अतिरिक्तं, Lei Jun इत्यनेन बहिः जगति अपि घोषितं यत् Xiaomi SU7 इत्यस्य परीक्षणं अद्यापि क्रियते इति

"अहं भवद्भ्यः किञ्चित् वदामि यत् पूर्वं न उक्तम्। (SU7) बेडाः अद्यापि परीक्षणे सन्ति। वयं आशास्महे यत् एतत् वाहनसमूहं १५०,००० वा २,००,००० किलोमीटर् यावत् चालयित्वा सम्पूर्णं जीवनचक्रं सम्पन्नं कृत्वा पश्यामः यत् किमपि समस्या अस्ति वा इति। , सम्भवतः सर्वेषां परीक्षणानां अनन्तरं 11 मिलियन किलोमीटर् यावत् धावति।" लेई जुन् इत्यनेन उक्तं यत् पूर्वं कोऽपि कारनिर्माता एतादृशे बृहत् परीक्षणे निवेशं न कृतवान्।

यथावत् आईटी हाउस् जानाति, पारम्परिककारकम्पनीनां क्षेत्रीयमार्गपरीक्षासु अथवा राष्ट्रियमार्गपरीक्षासु प्रायः कम्पनीयाः आवश्यकतानुसारं १५०,००० तः २,००,००० किलोमीटर्पर्यन्तं परीक्षणमाइलेजः भवति